पार्वत्युवाच
होमादिसूचिन्तदेवसम्यग्विस्तारितन्नहि
पृ० ७०ब्) साधकानांहितार्थायक्रिययाकथयप्रभोः १
श्रीईश्वरौवाच
शृणुदेविप्रवक्ष्यामिश्रीविद्यामन्त्रसाधनं
शमीदूर्वाङ्कुराश्वत्थपल्लवैरर्कसम्भवैः २
श्रीचक्रम्पूजयेद्देवीमासमात्रंसमाहितः
सहस्रजन्मजम्पापंहन्तिमासेनदेशिकः ३
पूजयेद्रत्नखचितञ्चम्पकैःस्वर्णजैःप्रिये
अवश्यंसर्वकालेषुपरमाज्ञाधरोभवेत् ४
नाशयेत्सर्वपापानिकोटिजन्मभवान्यपि
समुद्रवलयाम्पृथ्वींसम्प्राप्यसुखमेधते ५
नित्यंयःपूजयेद्देविचम्पकैःरजतोद्भवैः
सवुद्धिमान्भवेदेवीसर्वत्रविजयीभवेत् ६
पश्चिमाभिमुखंलिङ्गन्दृवशून्यमथापिवा
स्वयम्भूवाणदेशेवाशैवस्थानेमहेश्वरि ७
तत्रस्थित्वाजपेन्मन्त्रम्प्रवालाक्षस्रजातथा
मुक्तारुद्राक्षपद्माक्षस्फुटिकोद्भवयाथवा ८
माणिक्यपद्मरागादिमनोहर्य्याजपेद्वुधः
जप्तेलक्षैकमात्रेतुभूचर्योविघ्नकारकाः ९
तासामपियदानासौक्षोभयातिमनागपि
तदालक्षत्रयङ्कुर्यान्नियमेनशुचिर्वुधः १०
भानसेनाथवावाचोपांशुनावाजपेद्वुधः
पृ० ७१अ) मानसोच्चारणन्देविजपकोटिफलप्रदं ११
उपांशूच्चारणादेविवाचिकंशतधाभवेत्
वाचिकन्तुसुमन्त्रंस्यात्श्रीगुरोराज्ञयाप्रिये १२
तद्दशांशेनहोमंस्यात्कुसुमैर्व्रह्मवृक्षजैः
कुसुम्भपुष्पैर्जुहुयान्मधुत्रितयसम्प्लुतैः १३
सिद्धाभवतिविद्येयमविद्यानाशिनीसतां
योनिकुण्डेभगाकारेवर्तुलेत्वर्धजेप्रिये १४
नवत्रिकोणचक्रेवाचतुरस्रेथवाप्रिये
वाक्पतिर्योनिकुण्डेतुभगेचाकर्षणम्भवेत् १५
वर्तुलंश्रीप्रदन्देविराश्यर्घेतुभयम्भवेत्
नवत्रिकोणेमहतिखेचरीसिद्धवान्भवेत् १६
चतुरस्रेतुसकलंशुभजातम्भवेत्सदा
शान्तिकम्पौष्टिकंलक्ष्मीरारोग्यञ्चसुखादिकं १७
पद्माङ्केदशसिद्धिस्तुसाधयेन्नात्रसंशयः
मल्लिकामालतीभिश्चत्रिमध्वाक्तैर्वचःपतिः १८
करवीरैर्जपापुष्पैसघृतैर्भुवनत्रये
योषिद्वश्यन्ततोदेविकर्पूरङ्कुङ्कुमन्नदं १९
मृगस्यमिश्रितङ्कृत्वाकामसौभाग्यवान्भवेत्
चम्पेयैःपाटलैरम्यैस्ताम्रैरन्यैफलैर्हुनेत् २०
सप्ताहमात्रंयोनित्यंलक्ष्मीप्राप्नोतिमन्त्रिणं
पृ० ७१ब्) श्रीखण्डमङ्गुरुन्देविकर्पूरङ्गुगुलंहुनेत् २१
समग्रपुरसुन्दर्योवश्यास्तनभवन्तिहि
हुत्वापलन्त्रिमध्वक्तङ्खेचरत्वञ्चतुष्पथ २२
दधिक्षीरमधुसर्पिःलाजाहुत्वानकालभाक्
अथवानवलक्षन्तुजपेद्विद्यांसमाहितः २३
तद्दशांशेनहोमस्तुपूर्वोक्तविधिनायजेत्
साधयेत्सर्वभूर्लोकपातालतलवासिनः २४
राजिकालवणाभ्यान्तुक्षोभयेज्जगतीमिमां
दध्नाशताष्टकंहुत्वाकालमृत्युंविनाशयेत् २५
घृतक्षीरद्वयादायुततोष्टशतकम्भवेत्
मध्वाज्यगुग्गुलेनैवराजेन्द्रंवशमानयेत् २६
आरोग्यङ्घृतदूर्वाभ्यांहवनेनशताष्टकं
मध्वाज्याक्तैरक्तवर्णैःकरवीरैःसगुग्गुलैः २७
हुनेल्लक्षंवशीकुर्यात्विंशतिन्धरणीम्भुजां
मध्वाक्तकरवीरेस्तुसाङ्गन्धूपंवशन्नयेत् २८
सप्तरात्रेणचाज्येनशशिनापूर्ववयजेत्
पाटलैर्यूथिकाकुन्दैःशतपत्रैश्चजातिभिः २९
मालतीनवमल्लीमिमल्लिकापद्मकिंसुकैः
पूजनाद्धनवान्वापिमिश्रैर्वामिश्रितैरपि ३०
पृ० ७२अ) सर्वसौभाग्यमाप्नोतिवुध्यावाक्पतिरुच्यते
मुचुकुन्दैःर्विल्वपत्रैःफलैरमितनीरजैः ३१
जगरैराजपैश्चापिसिद्धयोष्टौभवन्तिहि
नारिकेलैश्चखर्जूरैर्द्राक्षाभिश्चूतसत्फलैः ३२
मनसाचिन्तितङ्कार्यंसाधकस्यतुहोमतः
पूजनेनचहोमेनश्रीविद्याम्परितोषयेत् ३३
चरुंविकीर्यसर्वत्रकुमारीपूजनादिभिः
पूर्वोक्तवलिदानेनगुरुंसन्तोष्यचक्रमात् ३४
सुवासिनीश्चसम्पूज्यादद्याद्भूरिधनंसतां
समग्रङ्कुसुमंहोमेकुसुमावहुधाहुनेत् ३५
नारिकेरान्तरपलैःसकलैस्तुमनःप्रिये
समग्रेणैवभूतस्यफलेनवरदन्तथा ३६
पनसैर्फलगर्भस्यैर्गरैर्बीजोझितैर्हुनेत्
जांवूफलंसमग्रंस्यात्द्राक्षाञ्चैवतथाहुनेत् ३७
रम्भाफलम्मनोभागंलचुचेत्खण्डितन्नहि
फलंलघुसमग्रंस्यात्कस्तूरीकुङ्कुमंशशी ३८
गुञ्जामात्रंहुनेदेवितिलराशतंहुनेत्
तथैवलवनंलाजामुष्टिमात्रंहुनेद्वुधः ३९
अन्नन्तुग्रासमात्रन्तुपक्वान्नञ्चतथाभवेत्
पुरन्तुक्रमुकार्धेनश्रीखण्डङ्क्रमुकाकृतिः ४०
पृ० ७२ब्) तथागुरुंहुनेदाज्यम्मनःसन्तोषकारिभिः
तच्चतुर्गुणभेदेनदधिदुग्धेहुनेत्सदा ४१
सर्वासाप्तहुतीनान्तुमातन्देविमनःप्रियं
कुण्डस्यपूजनंवक्ष्येमहाविघ्नविनाशनं ४२
चतुर्विंशतिसङ्ख्याभिरङ्गुलीभिसुविस्तृतं
खातञ्चरचयेकुण्डंसर्वत्रसुमनोहरं ४३
चतुरस्रंसर्वनेत्रसुभगम्मेखलाततः
सर्वत्रैकाङ्गुलन्त्यक्तातिस्रःकार्यासुशोभना ४४
आदित्यवसुवेदानांसङ्ख्यागुलिभिरुत्ततः
चतुरङ्गुलविस्तारास्तिस्रोपिपरमेश्वरि ४५
कुण्डस्यपश्चिमेभागेयोनिङ्कुर्यात्सलक्षणां
रव्यङ्गुलस्तुविस्तारंवस्वङ्गुलस्वविस्तृतां ४६
मध्येषडङ्गुलन्देविद्व्यङ्गुल्युच्चाम्मनोरमां
लक्षणञ्चतुरस्रस्यकथितन्तवसुन्दरि ४७
एतस्मिन्न्यातियद्धान्यन्तदन्येषुतथाभवेत्
तेनमानेनसर्वाणिकुण्डानिरचयेद्वुधः ४८
गोमयोदकसंलिप्तेपूर्वात्पश्चिमदिग्गता
दक्षिणायुत्तरान्तातुतिस्रस्तिस्रश्चकारयेत् ४९
प्रणवेनाभ्युक्ष्यमध्येकल्पयेद्यागविष्टरं
शर्करांविकरेत्तत्रत्रिकोणन्तत्पुटंलिखेत् ५०
पृ० ७३अ) तद्वहिर्वसुपत्रञ्चततोभूमण्डलंलिखेत्
उपर्युपरिभेदेनततपीठंसमर्चयेत् ५१
मण्डूकञ्चतथारुद्रङ्कालाग्न्याद्यन्ततःपरम्
आधारशक्तिङ्कूर्मञ्चततोनन्तंवराहकं ५२
पृथिवीञ्चतथाकन्दन्नालपद्मञ्चकर्णिकं
पत्राणिकेशराण्येवन्ततस्थानेषुपूजयेत् ५३
धर्मञ्ज्ञानञ्चवैराग्यंऐश्वर्यम्पीठदिक्ष्वच
नञर्थास्तेचकोणेषुपीठस्योपरिपूजयेत् ५४
पुनस्तारेणसम्पूज्ययागविष्टरकंयजेत्
मध्येऋतुमतिंविश्वमातरंवेदमस्तकं ५५
पुरुषाधिष्टितान्ध्यात्वातद्यौनौसम्पुटस्थितां
वह्निकुण्डेपरिभ्राम्यकिञ्चिदङ्गारकन्त्यजेत् ५६
अस्त्रमन्त्रेणसकलान्भूतान्सन्त्राशयेत्सुधीः
पश्चात्प्रज्वालयेद्वह्निञ्ज्ञानाग्निंसङ्क्रमय्यतु ५७
दीपाद्दीपान्तरन्यायास्फुरन्तंसर्वतोमुखं
स्वासमार्गेणमनुवियोनिमार्गेणसङ्क्षिपेत् ५८
कुण्डन्त्रिकोणमध्येतुतत्रप्रज्वालयेच्छुचिम्
आदौव्याहृतिभिःपश्चावह्निमन्त्रेणचक्रमात् ५९
चित्पिङ्गलहनद्वन्द्वन्दहद्वन्द्वंयचद्विधा
सर्वज्ञाज्ञापयस्वाहामनुनाप्रार्थयेन्नतः ६०
पृ० ७३ब्) अग्निम्प्रज्वलितंवन्देजातवेदंहुतासनं
सुवर्णवर्णममलंसमिद्धंविश्वतोमुखं ६१
उपस्थानंविद्यायेत्थञ्जिह्वाङ्गानिप्रविन्यसेत्
शषष्णवलरायश्चषष्टस्वरसमन्विताः ६२
विन्दुनादाङ्किताःसप्तजिह्वार्णाःपरिकीर्तिताः
पद्मरागासुवर्णाचतृतीयाभद्रलोहिता ६३
लोहिताचतथास्वेताधूमिनीचकरालिका
क्रमेणयोजयेद्बीजैर्विन्यसेत्परमेश्वरि ६४
पल्लिङ्गगुदमूर्धास्यनासानेत्रेषुवैक्रमात्
सुराश्चपितरश्चैवगन्धर्वायक्षपन्नगाः ६५
पिशाचाराक्षसाश्चैवस्मर्तव्यास्तास्तुसप्तसु
सहस्रार्चिस्वस्तिपूर्णौत्तिष्टपुरुषस्तथा ६६
धूमव्यापीसप्तजिह्वोधनुर्धरैतीरिताः
ङेहृदन्तैःषडङ्गानिततोमूर्त्यष्टकन्न्यसेत् ६७
जातवेदःसप्तजिह्वोहव्यवाहनएवच
विस्वोदरश्चतुर्थःस्यात्वैश्वानरौभेततः ६८
षष्टःकौमारतेजाश्चविश्वदेवमुखान्यसेत्
मूर्धांसपार्श्वकट्युञ्चुकटिपार्श्वांशकेषुच ६९
ङेतास्तुसकलाज्ञेयाअग्निमूर्त्यङ्गकाक्रमात्
एवंविन्यस्तदेहःसन्पर्य्याभ्युक्ष्यजलेनच ७०
पृ० ७४अ) दिक्षुदर्भैःपरिस्तीर्य्यततस्तुपरिशेषयेत्
वैश्वानरन्ततोजातवेदपश्चादिहावह ७१
लोहिताक्षचसर्वान्तेकर्माण्यपिचसाधय
स्वाहान्तोणुरयन्तारवक्त्रश्चित्पिङ्गलेनच ७२
अनेनवह्निमभ्यर्च्यततोजिह्वासमर्चयेत्
मध्येचकोणषट्केचततोङ्गानिप्रपूजयेत् ७३
मूर्तयोवसुपत्रेषुभूविंवेदिगधीश्वराः
पुनर्वैश्वानरंयष्ट्वात्रिकोणमरुणप्रभं ७४
शुक्लांवरंरक्तरत्नभूषणम्पद्मसंस्थितं
वरम्पद्मंस्वस्तिकञ्चाभीतिंहस्तैश्चविभ्रतं ७५
अनेकहेममालाभिरङ्कितंसंस्मरेद्वुधः
अर्घ्योदकेनपात्राणिप्रोक्षयेच्छुद्धयेततः ७६
उन्मुखीकृत्यसर्वाणितत्रविनिक्षिपेत्
प्रणीताप्रोक्षणीयुग्मेजलंस्थाल्यान्धृतन्तथा ७७
अन्यत्सर्वेषुपात्रेषुहोमद्रव्याणिसङ्क्षिपेत्
श्रुक्पात्रेचश्रुवेपात्रेघृतेपुष्पंविनिक्षिपेत् ७८
स्थालीम्पूर्वान्विताङ्कुर्यात्सर्वतोधूपयेत्प्रिये
मेखलासुचसर्वासुवेष्टयेद्दीपमालिकाः ७९
त्रिपङ्क्त्याचाभितःकुण्डन्ततोव्याहृतिभिर्हुनेत्
व्रह्माणन्दक्षिणेभ्यर्च्यहुनेद्वैश्वानराणुना ८०
पृ० ७४ब्) गर्भाधानादिसंस्कारञ्चिन्तयेत्सिद्धिहेतवे
अनेनविधिनाभ्यर्च्यश्रीचक्रन्तत्रचिन्तयेत् ८१
तदन्तरेसमावाह्यमहात्रिपुरसुन्दरीं
समस्तचक्रचक्रेशींसहितांहोमयेत्ततः ८२
दशाज्याहुतिभिःपश्चात्यजनादिक्रमेणतु
समस्तचक्रचक्रेशीप्रकटाद्याश्चयोगिनीः ८३
होमयेच्चघृतेनैवचैकैकामाहुतिङ्क्रमात्
ततःपूर्वोक्ततद्द्रव्यैःहोमयेत्स्वभगाम्परां ८४
हवनम्पद्मरागायांसर्वसिद्धिप्रदम्भवेत्
रुद्रारक्तासुवर्णाचसर्वकामफलाप्तये ८५
लोहितायाम्भवेच्छान्तिस्तम्भनञ्चक्रमाद्भवेत्
उच्चाटनन्तुधूमिन्यान्द्वेषणञ्चैवमारणं ८६
इतितेकथितन्देविहोमलक्षणमुत्तमं
भूतविघ्नौघशमनीनान्यथावरवर्णिनी ८७
दीपस्थानंसमाश्रित्यजपहोमसमाचरेत्
वसुकोष्टंलिखेत्कूर्मम्मध्येस्थानम्प्रकल्पयेत् ८८
स्वरान्द्वन्द्वविभागेनपूर्वादिक्रमतोलिखेत्
कायावर्गास्तुसप्तैतेपूर्वादिक्रमतोलिखेत् ८९
लक्षवर्णौष्टमेयोज्यःकूर्मचक्रमिदम्भवेत्
स्थानाक्षरंयत्रदेवीसिद्धिस्तत्रनसंशयः ९०
पृ० ७५अ) स्थानाक्षरम्मुखेज्ञेयापार्श्वयोस्तस्यवैकरौ
तत्रशून्यम्फलम्मध्येकोष्टयुग्मन्तुमृत्युदं ९१
उदरङ्कच्छपश्यैतत्पादौतुपश्चिमौक्रमात्
रोगहानिकरौपुछन्तयोर्मध्यगतम्भवेत् ९२
दारिद्र्यदन्दुःखदञ्चतस्माद्वक्त्रंसमाश्रयेत्
तत्रैवसिद्धिर्नान्यत्रश्रीगुरोराज्ञयाप्रिये ९३
देशंवाकल्पयेत्स्थानन्नगरङ्ग्राममेवच
दीपेवासोपिकर्तव्यःकिम्पुनर्हवनंयजेत् ९४