५१

श्रीईश्वरौवाच
नैवेद्यंषड्सोपेतङ्कामधेनुपवित्रितम्
दत्वाकर्पूरसहितन्तांवूलम्परशक्तये १
नित्यहोमम्प्रकुर्वीतपूर्वोक्तविधिनाप्रिये
यथाशक्तिजपङ्कुर्यात्स्तुतिञ्चपरमेश्वरि २
आदिश्लोकद्वयेनापितथासौभाग्यदेवताम्
सुवर्णरौप्यकांस्यादिपात्रेवसुदलंलिखेत् ३
गन्धेनचरुकम्मध्येमुद्रांवातत्रवैन्यसेत्

पृ० ६९ब्) वसुपत्रेषुचाज्येनपूरितातवदीपिकान् ४
भ्रामयेद्रत्नविद्याभिस्त्रिधाध्यात्वातुमस्तके
मूलेनवास्मरेदन्तेसर्वविघ्नोपशान्तये ५
समस्तचक्रचक्रेशीयुतेदेविनवात्मके
आरार्तिकमिदन्देविगृहाणममसिद्धये ६
मण्डलंवामतःकुर्यात्साधकोभूमिजानुमान्
वहत्पुटेनहस्ताभ्याम्मण्डलोद्धारलक्षणं ७
चतुरस्रेव्योमचक्रम्मन्त्रेणानेनपूजयेत्
तारञ्चभुवनेशानीव्यापकादिचमण्डलं ८
ङेतंवर्णचहृन्मन्त्रोमनुःसूर्याक्षरोभवेत्
अत्रोदमिश्रम्भागेनसाधारम्पुष्पपूजितं ९
संस्थाप्यपात्रन्तत्रैवकलार्णेनवलिंहरेत्
तारम्परासर्वविघ्नकृद्भयःसर्वञ्चभूलिखेत् १०
तेभ्योहुंवह्निजायाच्चत्रिवारोच्चारणाद्वलिः
पूर्वोक्तवलिदानन्तुकुर्याद्विघ्नोपशान्तये ११
चतुर्द्धावलिदानन्तुत्रिषुलोकेषुदुर्लभम्
ततःकुमारींसन्तर्प्यत्रिपुरेस्यानपाथवा १२
मयूषान्परमेशान्यासम्भाविमनुवित्तमः
खेचर्य्याशक्तिचक्रस्यस्वामिनीसंविदम्परां १३
योजयेदात्मनिज्ञानगहनेकृपयागुरोः

पृ० ७०अ) शिवकोणेशेषिकाभ्योनिर्माल्यंसिद्धयेक्षिपेत् १४
अर्घपात्रन्ततोदेविगुरवेगुरुमन्त्रवित्
नाममन्त्रेणचस्वस्यस्तर्पयेदुपदेशतः १५
वाममार्गेणदेवेशितत्वमुद्राधरोशुचिः
पुनराधारगङ्कुर्यादाधारन्दीपलक्षणम् १६
आरार्त्रिकस्यमध्यस्थम्मूलेनैवतुभक्षयेत्
कपालिन्यावापिपात्रन्त्वयावापिसमुद्धरेत् १७
द्वितीयन्तत्वयादक्षेसंयोगेनैवपार्वति
तत्वत्रयेणसंयोगातर्पयेत्स्वान्तवासिनीं १८
प्रथमंव्रह्मरूपत्वन्द्वितीयंसर्वमन्त्रवित्
तृतीयमीशरूपञ्चविज्ञेयम्मनुवित्तमैः १९
किञ्चिदुल्लास्यमुद्राभिःपञ्चभिःपरमेश्वरि
आकृष्यमन्त्रान्तत्रस्थांशेषिकाभ्योक्षितादिकं
हत्वातुपरमेशानिसुखीभूयान्नसंशयः
अनिर्वाच्यमविज्ञेयमक्षरैकथितम्मया २२
जालाक्षरेणन्यायेनचन्द्रदीपन्नचप्रिये
गोपितव्यन्त्वयाभद्रेजननीजारगर्भवत् २३