ईश्वरौवाच
श्रीखण्डरक्तश्रीखण्डश्रीपर्णींसभवेपदे
पृ० ६१अ) चक्रंसंस्थापयेद्देविनान्यत्रपरमेश्वरी १
एवंसन्यस्तदेहःसन्ध्यायेद्व्रह्माण्डमण्डलम्
क्षित्यञ्च्चग्न्यनिलाकाशचित्स्वरूपप्रकाशकं २
चतुरस्रञ्चकोदण्डन्त्रिकोणन्तत्पुटम्मुखं
निरालंवमितिख्यातःमेतद्वैमेरुमण्डलं ३
अस्योर्द्धेव्यापकञ्चक्रंवाक्षट्कपदजृम्भृतं
लीनावाग्वस्तुनिर्देशादपरायोगिषुस्मृता ४
पराश्रीसाम्भवेज्ञानेवानस्पत्यषुमध्यमा
सर्वजन्तुषुपश्यन्तीवैखरीज्ञानयोनिषु ५
एवंवाक्पदसम्पन्नंसहस्रदलनीरजम्
एतस्योर्ध्वेपरञ्चक्रम्परपीयूषमन्दिरम् ६
चतुरस्रन्द्यष्टपत्रञ्चतुःषष्टिदलंशुभम्
शतपत्रंसहस्रारायुतारंलक्षपत्रकम् ७
कोटिपत्रंसुशोभाढ्यन्दीप्यमानन्नभस्तले
तत्कर्णिकापीठमध्येसंस्मरेचक्रनायकं ८
महाषडध्वजननंस्फुरन्तंसर्वतोमुखम्
षडध्वरूपमधुनाशृणुयोगेषुसाम्प्रतम् ९
पदावाचक्रपत्रेषुभुवनाच्चात्रिसन्धिषु
वर्णाध्वामातृकापीठेसर्वमन्त्रविजृम्भिते
षड्विंशतत्वभरितञ्चक्रमूलानुरूपतः १०
पृ० ६१ब्) पञ्चसिंहासनोन्नद्धःकलाध्वाचक्रशासनः
नवधाचक्रभरितातथान्यापरयायुता ११
षोडशार्णास्वरूपाचचक्रंव्याप्यविजृम्भते १२
मन्त्राध्वेतितथाख्यातानीरजायतलोचने
एवंषडध्वसञ्चारीश्रीचक्रम्परिचिन्तयेत् १३
कर्णिकायाम्परंवास्तुततश्चैतन्यमक्षरम्
ततश्चात्मपरन्तत्रस्फुरणंवैन्दवन्ततः १४
ततःस्वरूपममलन्ततःसत्वादिसम्भवम्
चैतन्याकोशपीठञ्चस्वात्मकात्पञ्चशासनम् १५
स्फुरणावल्लभापीठंस्वधापीठन्तुवैन्दवात्
स्वरूपाद्रत्नपीठन्तुतत्वाद्विश्वम्प्रकीर्तितं १६
श्रीविद्यापरमस्थानेचक्रपूर्वादितःप्रिये
महाकोशेश्वरींवृन्दमण्डितासनसंस्थिता १७
सर्वसौभाग्यजननीपादुकाम्पूजयामिच
इत्युच्चार्यपरञ्ज्योतिःपादुकाम्पूजयेत्सुधीः १८
अनेनैवप्रकारेणपूजयेत्पञ्चपञ्चिकाम्
एतत्सर्वात्मकंवस्तुसंलीनम्परवस्तुनि १९
एतत्सर्वात्मकंवस्तुसर्वसौभाग्यसुन्दरी
विन्दुत्रयसमायोगात्रिविधात्रिपुरास्थिता २०
पृ० ६२अ) विन्दुंसङ्कल्पयेद्वक्त्रन्तस्याधस्तात्कुचद्वयं
दधतःसपरार्धञ्चचिन्तयेतदधोमुखम् २१
एवङ्कामकलारूपासाक्षदक्षररूपिणी
विन्दुत्रयार्धमात्राभिःकेवलंविश्वमातृका २२
तत्तस्मात्कारणाद्देवित्रिपुराशक्तिरुच्यते
अन्यासान्त्रैपुरंविन्दुत्रयन्नास्त्येवशाश्वते २३
तदिच्छयाभवेत्सृष्टिर्लयन्तत्रैवगच्छति
सैवदेवीमहेशानीस्वात्मानमितिचिन्तयेत् २४
ओजापूकामरूपाख्याभापीठोपरिसंस्थिते
तिथिसङ्ख्यफणाहीरमध्यमौलिसरोरुहे २५
तत्रास्तेवैन्दवीपीठेतत्तन्नित्याकलांवुजे
ततुकामेश्वरीपीठेनिषण्णान्तत्सधर्मिणीं २६
आज्ञालोकत्रयेशानींव्रह्मविल्वीशशासिनीम्
अकारादिक्षकारीतवर्णावयवसुन्दरीं २७
मूलादिव्रह्मरन्ध्रान्तंविसतन्तुस्वरूपिणीम्
उद्यद्भास्वत्समाभासाञ्जपाकुसुमसन्निभां २८
सद्यःसन्तप्तहेमाभान्दाडिमीकुसुमोज्वलां
सुङ्गधोद्दामकुसुमपूर्णधम्मिलराजितां २९
तनुङ्कैशकसंराजन्नीत्वभ्रमरकुन्तलां
भङ्गरेखास्फुरन्मुक्तामाणिक्यतिलकोज्वलां ३०
पृ० ६२ब्) स्फुरद्रत्नावलीरम्याम्मुकुटोज्वलकिङ्किणीम्
अलक्तकस्फुरच्चन्द्रवदनांविन्दुमादरां ३१
राजश्चन्द्रकलास्फुर्तितिलकाञ्चापसम्भुवं
कर्णचुंविविस्फुरन्नेत्रलोलभ्रूक्षेपसुन्दरीं ३२
हीरमुक्तावलीराजत्स्वर्णटङ्कविराजितां
कर्णभूषणतेजोभिःकपोलस्थलमञ्जरीं ३३
मुखचन्द्रोज्वलच्छक्राकारमौक्तिकनासिकां
स्मितमाधुर्यविजितव्रह्मविद्यारसप्रभां ३४
रक्तोत्पलदलाकारसुकुमारकरांवुजां
करांवुजनखज्योत्स्नावितानितनभस्थलीं ३५
सुवृत्तनिविडोतुङ्गकुचभारालसांशिवां
नवमुक्तामहाहारपदकोन्नतवक्षसां ३६
शातोदरीन्निम्ननाभीङ्क्षाममध्यमसुन्दरीम्
अनर्घ्यारत्नघटितमेखलारत्नकिङ्किण्णी ३७
नितंवविंवसुभगांरोमराजीविराजितां
रक्तांशुकस्फुरत्तेजोव्याप्तत्रैलोक्यमण्डलां ३८
दिव्यकञ्चुकसंराजद्रत्नचित्रविराजितां
कदलीललितस्थम्भसूक्ष्मोदरविराजितां ३९
नवरत्नस्फुरतेजोमञ्जीरव्याप्तदेवतां
व्रह्मविष्णुमहेशानस्फुरन्मौलिपदांवुजां ४०
पृ० ६३अ) कर्पूरसकलोन्मिश्रतांवूलपूरिताननां
प्रवालवल्लीघटितपाशक्षौमारुणान्वितां ४१
द्वितीयचन्द्रलेखाङ्कसृणिमाकर्षणक्षमां
सद्विद्याभ्रमरीभूतगुणमिछुसरासनां ४२
कमलाकरसंराजत्पञ्चवाणांश्चविभ्रतीं
महामृगमहोदारकुङ्कुमारुणविग्रहां ४३
सर्वाभरणशोभाढ्यांसर्वालङ्कारभूषितां
सर्वदेवमयीन्देवींसर्वमन्त्रमयीम्परां ४४
सर्वतीर्थमयीन्देवींसर्वशास्त्रमयीम्परां
सर्वतीर्थमयीन्देवीसवाधारस्वरूपिणीं ४५
सर्वसौभाग्यजननींसर्वसौभाग्यसुन्दरीम्
एवन्ध्यायेन्महादेवीङ्कदंववनमध्यगां ४६
वहन्नाडिपुटद्वारेनिर्गताचिन्तयेत्ततः
कामेश्वरशिवस्याङ्केस्थापयेत्कुलसुन्दरीं ४७
विद्ययाह्वानरूपिण्यामुद्रयाचतयाप्रिये
मुद्रासन्दर्शयेद्विद्वांस्तर्पणञ्चत्रिधाचरेत् ४८
सर्वोपचारैःराराध्यमानसैःप्रकटैःशुभैः
धुपैर्दीपैर्निवेद्यान्तैःपुनर्मुद्रास्तुदर्शयेत् ४९
पुनःसन्तर्प्यदेवेशितिथिनित्याम्प्रपूजयेत्
एतस्मिन्समयेदेवितत्तत्तिथिमयींयजेत् ५०
पृ० ६३ब्) प्रतिपत्पौर्णमास्यन्तेमेकैकाम्पूजयेत्तुयः
सौभाग्यंलभतेमन्त्रीमहदैश्वर्यमाप्नुयात् ५१
एकादिवृध्याहान्याचदर्शान्तङ्क्रमतोयजेत्
विभाव्यचमहान्मस्रंस्वरैःपञ्चदशात्मकैः ५२
पञ्चपञ्चविभेदेनसर्वान्त्यम्मध्यमेयजेत्
मध्येदेवीम्मयीन्देविमहानित्याम्प्रपूजयेत् ५३
कामेश्वर्यादिकानित्याविचित्रान्ताःक्रमाद्यजेत्
विमलाजयिनीमध्येपूजयेद्गुरुमण्डलं ५४
परादिव्यादिगुरवःसिद्धादेविपरावराः
अपरामानवाज्ञेयामुनिवेदाष्टसङ्ख्यया ५५
आनन्दनाथशव्दान्तापुरुषाःपरिकीर्तिताः
आवान्तागुरवोज्ञेयास्त्रीलिङ्गापरमेश्वरि ५६
कामराजस्यगुरवःकथ्यन्तेशृणुसुन्दरी
परप्रकाशसञ्ज्ञश्चततःपरशिवोगुरुः ५७
पराशक्तिश्चकौलेशःशुक्लादेव्यंविकातथा
कुलेश्वरस्तथादेविकामेश्वर्यांविकागुरुः ५८
अथभोगस्तथाक्लिन्नःसमयसहजस्तथा
गगनोविश्वविमलोमदनोभुवनोगुरुः ५९
लीलास्वात्मप्रियादेविक्रमेणपरिकीर्तिताः
लोपामुद्रागस्त्ययोश्चपरम्पर्यसमोभवेत् ६०
पृ० ६४अ) परमाद्यशिवःपश्चाकामेश्वर्यांविकाततः
दिव्यौघाश्चमहौघाश्चसर्वश्चगुरवःक्रमात् ६१
प्रज्ञादेवीप्रकाशस्तुचतुष्कङ्कथ्यतेशृणु
दिव्यश्चित्रश्चकैवल्यदेव्यंवाचमहोदयः ६२
चिद्धिश्वशक्तिश्चरकःकमलश्चमनोहरः
परस्वात्मागुरुद्वन्द्वम्प्रतिभौष्टौतुमानवे ६३
अन्यासांसर्वविद्यानांसमानागुरवःक्रमात्
अथोपरमकाशश्चपरादिर्विमृशस्तथा ६४
तृतीयःपरमेशानिकामेश्वर्यादिकान्ततः
मोक्षञ्चामृतसञ्ज्ञश्चपुरुषोघोरएवच ६५
अथवासद्गुरुश्चापिसिद्धौश्चश्चोत्तरक्रमात्
उद्भवःपर*श्चैवसर्वज्ञःस्वस्थएवच ६६
सिद्धस्तथाचगोविन्दशङ्करोमानवौघकः
ओद्यत्रयावसानेतुस्वगुरुत्रितयम्भवेत् ६७
यदाद्वादशसङ्ख्यातागुरवस्तुभवन्तिहि
मानवौघाष्टकान्तेतुयुग्मंसङ्कोचयेत्तदा ६८
गुरुत्रयन्तदायोज्यमन्यथानष्टसन्ततिः
जातोमन्त्रीतदादेविपङ्क्त्यर्होनभवत्यसौ ६९
अन्यथागुरुसङ्कोचोनकर्तव्यःकदाचन
परम्पर्यविहीनायेज्ञानमात्रेणगर्वितः ७०
पृ० ६४ब्) तेषांसमयलोपेनकिङ्कुर्वन्तिमरीचयः
गुरुंविनाक्रमंयस्तुकुरुतेपरमेश्वरि ७१
महाहानिस्तस्यदेविजायतेनात्रसंशयः
आलित्रयेणगुरवःसम्पूज्यासिद्धिहेतवे
गुरुमन्त्रेणदेविशिनिजसम्पूजयेद्गुरुम् ७२