४८

ईश्वरौवाच
श्रीविद्यामानसोभूत्वावामभागेमहेश्वरि
चतुरस्रञ्जलेनैवमण्डलम्पूरयेत्प्रिये १
गन्धपुष्पाक्षतैःस्वत्रयन्त्रिकाम्पूजयेत्तथा
शङ्खन्तत्रतुसंस्थाप्यजलपूर्णंसहेतुकं २
सम्यगभ्यर्च्यतेनैवपुरतोमण्डलंयजेत्
चतुरस्रंयजेत्तत्रयन्त्रिकास्थापयेत्सुधीः ३

पृ० ५७ब्) त्रिकोणवृत्तषट्कोणमण्डलम्पूजयेत्क्रमात्
समस्तांव्यस्तरूपाञ्चत्रिकोणेपूजयेच्छुचिः ४
द्विरावृत्याषडङ्गैस्तुषट्कोणेषुप्रपूजयेत्
आद्यबीजेनवह्निन्तुयन्त्राकारेणपूजयेत् ५
हेमादिनिर्मितम्पात्रन्नारिकेलोद्भवम्प्रिये
महाशङ्खंविशेषेणभुक्तिमुक्तिफलप्रदम् ६
नारिकेलोद्भवम्पात्रंसर्वैश्वर्यसुखप्रदम्
मुक्तिदन्तुविशेषेणसर्वसम्पत्करंसदा ७
गन्धादिचर्चितन्धूपधूपितम्पात्रमुत्तमम्
यन्त्रिकायाम्प्रतिष्टाप्यपूर्वोक्तंयन्त्रमालिखेत् ८
तथैवपूजयेत्कामकूटमुच्चार्यसुन्दरि
स्तर्प्यम्पात्रमयन्तत्रविशेषेणचपूजयेत् ९
भागत्रयंविशेषस्यभागमात्रञ्जलङ्क्षिपेत्
तत्रापिसंलिखेत्पूर्वयन्त्रम्पूजाञ्चकारयेत् १०
त्रिकोणेपूजयेद्विद्याम्मयाकोणत्रयेततः
कूटत्रयङ्क्रमेणैवयथाविद्यातथाविधो ११
श्रीविद्याविषयेदेविसम्पुटत्वेनपूजयेत्
सर्वत्रायङ्क्रमोदेव्यानात्रालस्यञ्चरेत्प्रिये १२
देवीमूलषडङ्गानिक्रमेणपरिपूजयेत्
शक्तिकूटंसमुच्चार्यतज्जलञ्चन्द्ररूपकम् १३

पृ० ५८अ) सम्पूज्यमध्येक्रमतःमातृकात्मकमाचरेत्
पञ्चकोशमहाविद्यांसंस्मरेत्तत्रसुन्दरि १४
तार्तीयंश्रीगुरोर्बीजंहंसविद्यामनुञ्जपेत्
वारत्रयञ्चदेवेशिश्रीविद्यांसप्तधायजेत् १५
स्पृष्ट्वार्घ्यकन्ततोगन्धपुष्पाद्यैरर्चयेत्ततः
चिदानन्दमयन्धामनेत्रद्वारगतंस्मरेत् १६
प्रोक्षयेत्तेनसकलम्पूजाद्रव्यान्तरन्ततः
आत्मानमपिसर्वन्तद्विधारूपम्भवेत्प्रिये १७
अङ्गुष्टानामिकाभ्यान्तुवाममार्गेणसुन्दरी
तत्वमुद्रेयमाख्यातामहापापनिकृन्तनी १८
अङ्गुष्टातर्जनीभ्यान्तुज्ञानमुद्रेयमीरिता
अनयापुष्पपूजास्यात्तथातर्पणपूजने १९
भूतशुद्धिविधिङ्कुर्यात् मन्त्रीदेहस्यशुद्धये
वायुबीजेन देहस्य धातवः पापसंयुताः २०
संशोष्य वह्निबीजेन पापेनसहितन् दहेत्
पापं विना पुनर्देहम् अमृतीकृत्य जीवयेत् २१
जलबीजेन देवेशि पार्थिवेन स्थिरीकुरु
ततो देहस्य सन्नाहं सम्यग् न्यासं समाचरेत् २२
कर-शुद्धिविधिङ् कृत्वाचतुरासनदेवताः
पादयोर्जङ्घयोर्जान्वोर्मूलाधारेचविन्यसेत् २३

पृ० ५८ब्) कनिष्टाङ्गुष्टरहितैस्त्रिभिस्तुहृदिविन्यसेत्
मध्यमानामिकाभ्यान्तुन्यसेच्छिरसिमन्त्रवित् २४
शिखाङ्गुष्टेनविन्यस्यदशभिःकवचन्न्यसेत्
हृद्गतैर्नेत्रविन्यासंविन्यसेत्परमेश्वरि २५
तर्जनीमध्यमाभ्यान्तुततोस्त्रंविन्यसेत्प्रिये
आत्मरक्षाकरींविद्यान्द्विरुच्चार्यन्यसेद्वुधः २६
व्यापकत्वेनमूर्तिन्त्वविन्यसेत्सिद्धिहेतवे
अथवक्ष्येमहेशानिश्रीविद्यान्यासमुत्तमं २७
सम्पूर्णाञ्चितयेद्विद्यांव्रह्मरन्ध्रेणसुप्रभां २८
स्रवत्सुधांषोडशार्णाम्महासौभाग्यदांस्मरेत्
वामांशदेशेसौभाग्यदण्डिनीभ्रामयेत्ततः २९
रिपुजिह्वाग्रहाम्मुद्राम्पादमूलेविनिक्षिपेत्
त्रैलोक्यस्यत्वहङ्कर्ताध्यात्वैवन्तिलकेन्यसेत् ३०
सम्पूर्णामेववदनेवेष्टनत्वेनविन्यसेत्
पुनःसम्पूर्णवदनेगलोर्धेविन्यसेत्तथा ३१
सम्पूर्णयाचदेहेत्वव्यापकत्वेनविन्यसेत्
व्यापकान्तेयोनिमुद्राम्मुखेक्षिप्त्वाभिर्वद्यच ३२
त्रैलोक्यङ्क्षोभयत्याशुन्याससन्नद्धविग्रहः
मुष्टिंवध्वोच्चरेन्मन्त्रीतर्जनीदण्डवत्तथा ३३
सौभाग्यदण्डिनीनामरिपून्दण्डयतेक्षणात्
अङ्गुष्टम्मुष्टिगङ्कुर्याद्रिपुजिह्वाग्रहाभवेत् ३४

पृ० ५९अ) संयोज्यहस्तौदेविशितर्जन्यानामिकांयजेत्
तद्वद्वामेचसङ्घृष्ट्ययोन्याकारेणयोजयेत् ३५
उपर्य्यङ्गुष्टयोगेनयोनिमुद्रेयमीरिता
अनयामुद्रयादेवित्रैलोक्यंवशमानयेत् ३६
परिभ्राम्यानामिकान्तुमूर्द्धानम्परितःप्रिये
व्रह्मरन्ध्रेक्षिपेद्देविमणिवन्धेन्यसेत्ततः ३७
ललाटेनामिकाङ्कुर्यात्षोडशार्णांस्मरेत्प्रिये
त्रैलोक्यमरुणन्ध्यायेन्न्याससम्मोहनाभिधः ३८
पादयोर्जङ्घयोर्जान्वोकट्योरन्धुनिपृष्टके
नाभौपार्श्वद्वयेचैवस्तनयोरंशयोस्तथा ३९
कर्णयोर्व्रह्मरन्ध्रेचवदनेन्धुनिपार्वति
ततःकर्णप्रदेशेतुकरवेष्टनयोःक्रमात् ४०
संहारोयम्महान्यासोबीजैःषोडशभिःस्मृतः
गोलकञ्चततःकुर्यात्रैलोक्यक्षोभकारकं ४१
मातृकांविन्यसेत्पश्चाद्गणेशग्रहरूपिणीम्
नक्षत्रयोगिनीराशिपीठवर्णस्वरूपिणीं ४२
सकलाम्नायविद्याभीरङ्कितांविश्वमातरं
शिरोललाटभ्रूमध्यकण्ठहृन्नाभिगोचरे ४३
आधारेव्यूहकंयावद्रहस्यायोगिनीर्न्यसेत्
सृष्टिन्यासन्ततःकुर्यात्सर्वसिद्धिःप्रदायकं ४४

पृ० ५९ब्) ब्रह्मरन्ध्रेलिकेनेत्रेश्रुतिघ्राणोष्टकेषुच
ओष्टयोर्दन्तयोर्देविजिह्वायाञ्चोरकूपके ४५
पृष्टेसर्वाङ्गहृदयस्तनकुक्षिषुलिङ्गके
श्रीविद्यार्णैन्यसेद्देविमन्त्रीसर्वसमृद्धये ४६
काननाक्षिश्रुतिघ्राणगण्डोष्टेषुमुखान्तरे
नेत्रयोर्वदनेवर्णान्न्यसेत्सौभाग्यहेतवे ४७
कसीमन्तललाटेषुभ्रूयुगेघ्राणवक्त्रयोः
करसन्धिषुसाग्रेषुशोडषार्णान्क्रमान्यसेत् ४८
शिरोललाटहृद्वक्त्रेजिह्वाषत्सन्धिकोटिषु
षोडशार्णान्न्यसेद्वक्त्रेस्वरस्थानेषुचक्रमात्
ललाटगलहृन्नाभिमूलाधारेषुपञ्चकं ४९
व्रह्मरन्ध्रेमुखेवस्तिबीजत्रयमथोन्यसेत्
आधारेहृदयेव्रह्मरन्ध्रेबीजत्रयन्ततः ५०
करपादेषुहृदयेपञ्चबीजानिविन्यसेत्
व्यापकङ्गोलकङ्कुर्यात्महासौभाग्यहेतवे ५१
श्रीविद्यांहृदयेदेविसम्पूर्णांविन्यसेत्सुधीः
पुष्पैरनामयावापिमनसावान्यसेदणुः ५२
एवंविन्यस्तदेहःसन्मुद्राःसञ्चारयेत्क्रमात्
पूर्वोक्तयोनिमुद्रायाःपृथक्खण्डत्रयङ्कुरु ५३

पृ० ६०अ) अङ्गुष्टाभ्याङ्कनिष्टाभ्याम्मध्यमाभ्याङ्क्रमेणतु
त्रिखण्डानाममुद्रेयन्त्रिपुराह्वानकर्मणि ५४
अनामाभ्याङ्कनिष्टाभ्याम्मध्यमेरोधयेत्ततः
अङ्गुष्टावनिजालग्नौदण्डवतर्जनीद्वयं ५५
क्षोभिणीयम्महामुद्राद्राविणीयन्निगद्यते
एतस्याएवमुद्रायाःतर्जनीमध्यमायुतं ५६
अङ्कुशाकाररूपेणयोजयेत्परमेश्वरि
त्रैलोक्याकर्षिणीमुद्रातृतीयापरिकीर्तिता ५७
पुटाकारौकरौकुर्यात्तर्जन्यावङ्कुशाकृति
परिस्पष्टक्रमेणान्यमध्यमेतदधोगते ५८
क्रमेनतेनमनुवित्कनिष्टानामिकाद्वयं
संयोज्याद्यर्षयेत्सर्वाअङ्गुष्टौचाग्रदेशगौ ६०
सर्ववश्यकरीमुद्राचतुर्थीपरमेश्वरि
सम्मुखौतुकरौयोज्यौमध्यमागर्भगेनुजे ६१
तर्जनीभ्यांवहिर्युक्तअनामेसरलेकुरु
मध्यमानखदेशेतुततोङ्गुष्टौचदण्डवत् ६२
उन्मादिनीनाममुद्रापञ्चमीपरिकीर्तिताः ६३
एतस्याएवमुद्रायाःतर्जन्यौमध्यमानुजे
कुर्वन्महाङ्कुशाकारौमुद्रेयन्तुमहाङ्कुशा ६४
अङ्कुशाख्यम्महाबीजम्मनुरस्याःप्रकीर्तितं

पृ० ६०ब्) वामोदक्षिणवाहौतुदक्षिणंसव्यहस्तगं ६५
वाहुङ्कुर्यात्ततोदेविहस्तौसंवर्त्तयेत्क्रमात्
कनिष्टानामिकाद्वन्द्वम्मध्यमापृष्टगन्ततः ६६
तर्जनीमध्यगङ्कुर्यादुभयत्रमहेश्वरि
अङ्गुष्टौसरलौकृत्वापार्थिवेयोजपेदिमां ६७
खेचरीयम्महामुद्रात्रैलोक्यक्षोभकारिणी
विजयायम्महाबीजम्मनुरस्याःप्रकीर्तितः ६८
एषासमयमुद्रेयंसर्वासाम्परिकीर्तितां
परिस्पष्टकरौदेवित्वर्धचन्द्राकुतौततः
तर्जन्याङ्गुष्टयुगलंयुगपत्कारयेदथ ६९
अधःकनिष्टावेष्टत्वेमध्यमेचतुयोजयेत्
अनामिकेचकुटिलेसर्वाधस्तुनियोजयेत् ७०
बीजमुद्रेमयाख्यातामनुरस्याहसौमिति
पूर्वोक्तयोनिमुद्रातुनवमीपरिकीर्तिता ७१
शक्तिवृन्देस्फुरन्तीयन्तस्यात्साधारणीभवेत्
वाग्भवम्मनुरेतस्याअतोविश्वस्यमातृका ७२