४६

पार्वत्युवाच
त्रिपुरापरमेशानीसर्वमन्त्रमयीशिवा
संविद्रूपात्ककथिताकथम्पूज्यांसदाशिव १

ईश्वरौवाच
प्रातरुत्थायशिरसिसंस्मरेत्पद्ममुज्वलं
कर्पूराभंस्मरेतत्रश्रीगुरुन्निजरूपिणं २
स्वप्रसन्नंलसद्रूपम्मण्डितंशान्तिभूषितं
वराभयकरन्नित्यन्नमस्कृत्यामुनायजेत् ३
हस्रौमात्मकमालिख्यहसक्षमलवातिलान्
वह्नियुक्तांस्त्रिधालिख्यस्विधासम्भूष्यचस्वरैः ४
मुखवेष्टनवामाङ्गश्रुतिनेत्रैश्चमण्डितैः
बीजत्रयमिदम्भद्रेविन्दुनादकलात्मकं ५
श्रीपरान्तेपावकेतिसर्वाराधापदंलिखेत्
सर्वमूर्द्धपुरीतेचनाथसर्वगुरुस्वयं ६
गुरुश्रीगुरुनाथान्तेहसक्षमलवपान्
रेफदीर्घश्रुतिगुतान्विन्दुनादकलात्मकान् ७
पिण्डीकृत्यलिखेदाद्यञ्चतुर्थञ्चततोलिखेत्
तृतीयम्पूर्ववल्लेख्यन्द्वितीयमपिपार्वति ८
ततःश्रीशम्भुगुर्वन्तेपुनराद्यंसमालिखेत्
आद्यकूटचतुष्कान्तेचाद्यतार्तीयमालिखेत् ९
वसुसङ्ख्यैश्चदेवेशिचत्वारिंशद्भिरक्षरैः

पृ० ५१अ) मण्डितोयमनुर्देविस्मरेन्निजगुरुम्प्रिये १०
मूलादिब्रह्मरन्ध्रान्तंविषतन्तु*नीयसीम्
उद्यदादित्यरुचिरांस्मरेदशुभशान्तये ११
क्लीमात्मकङ्कामदेवसर्वान्तेजनमालिखेत्
प्रियादिहृदयान्तोयम्मनुर्दन्तविशुद्धये १२
चतुर्लक्ष्याणुनावक्त्रङ्क्षालयेत्सिद्धिहेतवे
स्नानकर्मततःकुर्यान्मूर्द्धानम्प्रोक्षयेत्तनुं १३
सम्प्रोक्ष्यगुह्यमुद्राढ्योमन्त्रीपापनिकृन्तनः
आत्मविद्याशिवैस्तत्वैराचमेद्विद्ययात्रिधा १४
त्रिविधन्तर्पणङ्कुर्याद्देवर्षिपितृपूर्वकं
विद्यपाथततोमन्त्रीसर्वालङ्कारभूषणः १५
रक्तवस्त्राङ्गरागन्तुरक्तासनगृहेस्थितः
विद्यायातत्वरूपिण्यात्रिधाचम्याभिषेचनं १६
विद्ययैवत्रिधादेविचुलकीनोदकंसुधीः
गृहीत्वाचिन्तयेत्तत्रवहन्नाडीगतम्प्रिये १७
वामकुक्षिगतम्पापम्पुरुषङ्कज्जलप्रभम्
ब्रह्महत्याशिरोयस्यस्वर्णस्तेयकटिद्वयं १८
सुरापानहृदङ्गानिपातकानिबहून्यपि
उपपातकसङ्घ्रास्तुरोमापिपरमेश्वरि १९

पृ० ५१ब्) नानापातकसङ्घास्तुसर्वाङ्गानिविचिन्तयेत्
खड्गचर्मधरन्देविमनसाचिन्तयेद्वुधः २०
भूमौवज्रशिलान्ध्यात्वाघातयेतत्रसुन्दरि
अथार्घ्यंरवयेदद्यात्रिधासौरमनुंस्मरन् २१
हृल्लेखाहृदयन्देविशिरोहंसस्ततोवदेत्
वेदाक्षरीमहाविद्यासर्वसौराधिदेवता २२
भास्वद्रत्नौघमुकुटांस्फुरच्चन्द्रकलाधरां
सद्यःसन्तप्तहेमाभांसूर्यमण्डलरूपिणीं २३
पाशाङ्कुशाभयवरास्मरन्नथजपेत्ततः
गायत्रीशुभगायास्तुत्रिधाबीजस्वरूपिणी २४
वाग्भवान्तेलिखेद्देविवाग्भवेश्वरिविद्महे
द्वितीयकूटमुच्चार्यकामिनीश्वरिधीमहि २५
तृतीयङ्कूटमुच्चार्यततःशक्तिप्रचोदयात्
यथाशक्तिजपङ्कुर्याच्छ्रीविद्याञ्चततोजपेत् २६
अथयागगृहंयायादलक्तकविभूषितम्
अनेकचित्रशुभगम्भूमौगोमयचर्चितम् २७
उपरिष्टालसत्पुष्पशुभगन्धूपधूपितं
दीपमालावलीरम्यंविकीर्णकुसुमोज्वलं २८
तत्रागत्ययजेद्विद्वान्मौनीज्ञानीसदाशुचिः
सर्वाभरणसम्पन्नन्त्रिपुरार्चनमण्डपं २९

पृ० ५२अ) ङेनमोन्तेनपूजास्यात्मण्डपस्यसुलोचने
गणपङ्क्षेत्रपालञ्चधातारञ्चविपूर्वकं ३०
गङ्गाञ्चयमुनाञ्चैवतथाशङ्खनिधिङ्क्रमात्
ततःपद्मनिधिञ्चेष्ट्वावास्तन्तेपुरुषंयजेत् ३१
द्वारश्रियङ्गणेशञ्चपूजयेच्चसरस्वतीम्
देहलीमपिसम्पूज्यपूजयेद्वारमण्डले ३२
हृल्लेखाञ्चश्रियोबीजमादौसंयोजयेत्ततः
नामान्तेश्रीपदंवाच्यम्पादुकाम्पूजयामिच ३३
अनेनक्रमयोगेनसम्पूज्यासर्वमातरः
रक्तासनोपविष्टस्तुचक्रोद्धारंसमाचरेत् ३४
शक्त्योपरिष्टाछक्तिन्तुविलिखेद्विस्तृतांसकृत्
वह्निनातेपुटीकुर्यात्सन्धिभेधक्रमेणतु ३५
अग्नीशासुरवायव्यरेखांविस्तार्ययोजपेत्
दशकोणंयथादेविजायतेतद्वदेवहि ३६
मध्यकोणचतुष्कस्यरेखेआकृष्यवुद्धिमान्
तत्तत्सन्धिविभेदेनमन्वस्रञ्जायतेतथा ३७
समत्रिकोणशक्त्यैकंसुखदन्नेत्रयोर्यथा
सुश्रीकंसन्धिभेदेनऋजुरेखाविजृम्भितं
वहिरष्टदलम्पद्मंसुवृत्तेनसमालिखेत् ३८
तद्वत्षोडशपत्रंहिविलिखेत्पद्ममुत्तमं
त्रिवृत्तम्परमेशानिततोभूविंवमालिखेत् ४०

पृ० ५२ब्) चतुर्द्वारंविशोभाढ्यम्पुष्पन्तत्रविनिक्षिपेत्
गण्डकीभवपाषाणेस्वर्णेरजतताम्रजे
काश्मीरदर्पणेभूर्जेअघीपीठंलिखेद्वुधः ४१
शलाकयासुवर्णस्यमिश्रयाचुसृणेन्दुभिः
सिन्धूररजसामिश्रैःपट्टेधातुमयेलिखेत् ४२
अथवाभूतलेदेविसुरेखङ्कुङ्कुमेनवा
सिन्धूररजसाचापिलिखेत्सर्वार्थसिद्धये ४३
एतच्चक्रम्महेशानिमध्येविन्दुविराजितं
ततस्त्रिकोणञ्चाष्टारन्दशारञ्चदशारकं ४४
मनुकोणम्महेशानिमध्यचक्रमिदम्प्रिये
वैन्दवादष्टकोणान्तंसर्वम्मध्यंसुरेश्वरि ४५
चत्वारिंशद्भगैर्युक्तन्त्रिभगैरपिपार्वति
वसुपत्रङ्कलापत्रञ्चतुरस्रङ्क्रमात्प्रिये ४६
भगात्मकमिदम्भद्रेनवयोन्यङ्कितम्भवेत्
यथोष्टाशामुखोमन्त्रीतत्तत्कर्मविधौसुधीः ४७
प्राङ्मुखःसम्यगासीनोगुरुन्नत्वानिजन्ततः
पूर्वोक्तमनुनासम्यक्गुरुनामचसंस्मरेत् ४८
पार्ष्णिघातकरास्फोटैरुर्धाचक्रस्तुमान्त्रिकः
सर्वभूतानिसन्त्रास्यकरशुद्ध्यादिकञ्चरेत् ४९

पृ० ५३अ) आद्यद्वितीयवर्णाभ्यान्त्रिपुरेस्यन्तिसंलिखेत्
आद्यद्वयंविन्दुनादकलास्त्रन्त्रिपुराभवेत् ५०
मन्त्रमस्यामहेशानित्रिपुरेशीवनान्यथा
मध्यमादितलान्तन्तुकरशुद्धिविधौयजेत् ५१
ततआत्मासनन्दद्यात्सुन्दर्यापरमेश्वरि
वाग्भवन्त्रिपुरेश्वर्याहित्वातत्रविनिक्षिपेत् ५२
हृल्लेखांसुन्दरीन्नामत्रिपुरेशीचपूजनं
चक्रासनन्ततोदद्यात्पुरवासिन्यधिष्टितं ५३
शिवबीजादिमंबीजन्त्रयमेतदुदाहृतम्
त्रिपुरेस्यास्तुविद्येयन्त्रिपुरेशीचपूजनं ५४
त्रिपुरेशीहमाद्यास्याद्बीजयुग्मेतथान्तिमे
शिवाद्याश्रीरियंसर्वमन्त्रासनविधौयजेत् ५५
सुन्दर्याश्रन्तिमंहित्वावलेमात्मकमक्षरं
संयोज्यमालिनीदेवीसाध्यसिद्धासनस्थिता ५६
मन्त्रमस्यामहेशानित्रिपुरेशीचसम्भवेत्
आत्मरक्षाम्प्रकुर्वीतत्रिपुरेश्यामहेश्वरि ५७
सम्पत्प्रदाभैरवीयमन्तेसर्गसमन्विता
मूर्त्यावाहनविद्यातुसिद्धांवापरमेश्वरी ५८
सम्पत्प्रदाभैरवीचयजनम्परमेश्वरी ५९