४४

ईश्वरौवाच
अथवक्ष्येमहेशानिविचित्रांविश्वमातरं
यस्याःस्मरणमात्रेणपलायन्तेमहापदः १
चकानुग्रहविद्विन्दुभूषितम्मनुमालिखेत्
ऋषिर्ब्रह्मास्यमन्त्रस्यगायत्रीछन्दौच्यते २
चित्राचदेवताबीजङ्ककारःकीलकञ्चत
तारानुजस्तुशक्तिःस्यात्पुरुषार्थप्रदायिनी ३
षड्दीर्घस्वरभेदेनन्यसेदङ्गानिदेशिकः
यन्त्रेतुमातृकायास्तुपूजादेव्यास्तथाभवेत् ४
मातरीलोकपालांश्चपूज्यदेवीञ्जपेद्वुधः
रविलक्षन्दशांशेनहुनेद्वृततिलैर्यवैः ५

पृ० ४९अ) स्तम्भनेपीतवर्णेयंवश्येवन्धूकसन्निभा
मारणेश्यामलाङ्गीयमुच्चाटेधूम्रसन्निभा ६
शुभ्राङ्गीज्ञानदानित्यंविचित्रवसनासदा
विचित्रभूषणानित्यंविचित्रकुङ्कुमोज्वलां ७
वरदाभयशोभाढ्यानानावस्त्रधराक्वचित्
क्रमेणकथितानित्यासर्वसौभाग्यदाप्रिये ८