४२

ईश्वरौवाच
अथवक्ष्येमहानिनित्यांवैसर्वमङ्गलां
जीववारुणताराढ्यंसर्वान्तेमङ्गलापदं १
ङेतंहृदयमालिख्यनवार्णासर्वमङ्गला
ऋषिच्चन्द्रोमहेशानिगायत्रीछन्दौच्यते २
देवीयंबीजशक्तीतुबीजंहृदयमेवच
विद्याभागत्रयेणैवद्विरावृत्याषडङ्गकं ३
शुभ्रपद्मासनांरम्याञ्चन्द्रकुन्दसमद्युतिं
सुप्रसन्नाञ्चवरदान्नानारत्नविभूषितां ४
अनन्तमुक्ताभरणंश्रवन्तीममृतद्रवं
वरदाभयशोभाढ्यांस्मरेत्सौभाग्यवर्धिनीं ५
एवन्ध्यात्वाजपेद्वर्णलक्षंविजितमन्मर्थः
तद्दशांशेनजुहुयाच्छुभ्रपद्मैर्घृतस्वतैः ६
अष्टपत्रञ्चभूविंवन्तत्रावाह्यसुरेश्वरीम्
उपचारैःसमभ्यर्च्यषडङ्गाचरणंयजेत् ७
अष्टपत्रेषुसम्पूज्यापुरआदिक्रमेणतु
राकाक्रमुद्वतीनन्दाशुद्धासञ्जीविनीक्षमा ८

पृ० ४७ब्) अध्यापिनीचन्द्रिकाचह्लादिनीपुरतोयजेत्
ततोव्राह्म्यादयःपूज्याभूविंवेककुचीश्वराः ९
पुनःसम्पूज्यवहुदाचन्द्रमण्डलवासिनी १०

इतिसर्वमङ्गलानित्याविधिः