ईश्वरौवाच
अथवक्ष्येमहादेवीन्त्वरितांसिद्धिदायिनीम्
तारम्पराञ्चकवचङ्खेचछेक्षःसमालिखेत् १
स्त्रींहूमात्मकमुच्चार्य्यक्षेपरामस्त्रकंलिखेत्
त्वरितारुद्रवर्णेयम्भोगमोक्षफलप्रदा २
पृ० ४५अ) ऋषिरीशोविराट्छन्दोदेवतीपञ्चपार्वती
कवचंस्त्रीशक्तिबीजेकीलकञ्चप्रकीर्तितं ३
चच्छेयुगंहृच्छिरस्तुछेक्षयुग्मंशिखाततः
क्षस्त्रीयुगञ्चकवचंस्त्रीहूमात्मयुगन्तथा ४
ह्वङ्क्षेनेत्राणिविन्यस्यक्षेफौस्त्रम्प्रकीर्तितं
श्यामाङ्गीरक्तसत्पाणिचरणांवुजशोभितां ५
वृषलाहिसुमञ्जीरांस्फणारत्नविभूषितां
स्वर्णांशुकांस्वर्णभूषांवैश्यादिद्वन्द्वमेखलां ६
तनुयुग्माम्पीनवृत्तकुचयुग्माञ्चराभये
दधतींशिखिपिच्छानांवलयाङ्गदशोभितां ७
गुञ्जारुणान्तृपाहीशकेयूरांरवभूषणां
द्विजनागस्फुरत्कर्णभूषाम्मत्तारुणेक्षणाम् ८
नीलकुञ्चितधस्मिल्लवनपुष्पाङ्कपालिनीं
कैरातींशिक्षिपत्राक्षनिकेतनविराजितां ९
स्फुरत्सिंहांसनप्रौढ्यांस्मरेद्भयविनाशिनीम्
रविलक्षञ्जपेन्मन्त्रन्तद्दशांशेनहोमयेत् १०
मधूकपुष्पैर्देवेशीम्पुरश्चारीततोभवेत्
अष्टपत्रंलिखेत्पद्मंवहिर्भूविम्वमालिखेत् ११
प्रत्येकंवसुकोणेषुकवचञ्चाष्टधालिखेत्
मध्येतुभुवनेशानींवेष्टयेत्मातृकांवहिः १२
पृ० ४५ब्) सर्वरक्षाकरन्नामचक्रमेतदुदाहृतं
तत्रावाह्यमहेशानीमुपचारैःसमर्चयेत् १३
आदावङ्गानिसम्पूज्यवसुपत्रेषुपूजयेत्
हुङ्कारीखेचरीञ्चण्डाञ्छेदनीङ्क्षेपणीन्तथा १४
स्त्रियंहुङ्कारिणीङ्क्षेमकारिणीङ्क्रमतोयजेत्
श्रीबीजेनैवदेवेशिलोकपालस्ततःपरं १५
अग्नेफट्कारिणीपूज्यासरासनधराप्रिये
स्वर्णरत्नमयीवेत्रयष्टिहस्तेसुभूषिते १६
द्वारपार्श्वयुगेपूज्येविजयाचजयातथा
कृष्णोवर्वरकेशश्चलकुटेनविराजिता १७
किङ्करःपुरतःपूज्यस्तद्वहिःपूजयेत्क्रमात्
धातारञ्चविद्यारञ्चपुनर्देवींसमर्चयेत् १८
गन्धपुष्पादिनैवेद्यैर्महारक्षाकरीयजेत् १९
इतिनित्यात्वरिताविधिः