ईश्वरौवाच
अथदूतीम्प्रवक्ष्यामित्रैलोक्याकर्षणक्षमां
पृ० ४४ब्) भुवनेशींसमुच्चार्यशिवदूत्यैनमोलिखेत् १
सप्तार्णाशिवदूतीयन्त्रैलोक्यस्वामिनीप्रिये
ऋषीरुद्रस्तुगायत्रीछन्दःस्याद्देवताशिवा २
आद्यन्तेबीजशक्तीचमध्यङ्कीलकमुच्यते
विद्याभागत्रयेणैवद्विरावृत्याङ्गकन्न्यसेत् ३
दुर्वानिभान्त्रिनेत्राञ्चमहासिंहासनासनां
शङ्खारिचापवाणांश्चशृणिपाशौवराभये ४
दधतीञ्चिन्तयेन्नित्यंसप्तलक्षञ्जपेत्ततः
तद्दशांशेनजुहुयातिलैर्मधुघृताप्लुतैः ५
अष्टपत्रंलिखेत्पद्मम्बहिर्भूविंवमालिखेत्
तत्रदेवींसमभ्यर्च्यसोपचारैःसमर्चयेत् ६
आदावङ्गानिसम्पूज्यवसुपत्रेषुपूजयेत्
जयाचविजयाचैवकीर्तिःप्रीतिःप्रभातथा ७
श्रद्धामेधाधृतिश्चाष्टौभूविम्बेतुदिगीश्वराः
पुनर्देवींसमभ्यर्च्यसुखीभूयान्नरेश्वरः ८
इतिशिवदूतीनित्याविधिः