ईश्वरौवाच
भुवनेशींसमुच्चार्यनित्यक्लिन्नेमदद्रवे
वह्निजायांश्चविद्येयंरुद्रवर्णामहोत्कदा १
ब्रह्माऋषिःसमुदिष्टोविराट्छन्दैतीरितं
नित्यक्लिन्नादेवतोक्तावनिताद्राविणीपरा
बीजमाद्यंवह्निजायाशक्तिर्न्तेकीलकम्मतम्
एकेनचतथाद्वाभ्यान्द्वाभ्यान्द्वाभ्याङ्क्रमात्प्रिये
द्वाभ्यान्द्वाभ्यांषडङ्गानिविन्यसेदेशिकोत्तमः २
रक्ताङ्गींरक्तवसनाञ्चन्द्रचूडान्त्रिलोचनां
स्वियद्वक्त्राम्मदाचूर्णलोचनांरक्तभूषणां ३
पाशाङ्कुशौकपालञ्चमहाभीतिहरन्तथा
दधतींसंस्मरेन्नित्याम्पद्मासनविराजितां ४
वर्णलक्षञ्जपेन्मन्त्रन्तद्दशांशेनहोमयेत्
तिलैस्त्रिमधुसम्मिश्रैपुरश्चारीभवेद्वुधः ५
मधूकपुष्पैर्वाहोमोहविषावाथनीरजैः
त्रिकोणञ्चाष्टपत्रञ्चततोभूविंवमालिखेत् ६
आदौदेवींसमभ्यर्च्यततोङ्गाचरणंयजेत्
त्रिकोणेपूजयेदेवीनित्याङ्क्लिन्नाम्मदद्रवां ७
पृ० ४२अ) मातरोदलमूलेषुदलमध्येषुपूजयेत्
नित्यानिरञ्जनाङ्क्लिन्नाङ्क्लेदिनीम्मदनातुरां
मदद्रवान्द्राविणीञ्चक्षोभिणीञ्चप्रपूजयेत् ८
इतिनित्याक्लिन्नानित्याविधिः