ईश्वरौवाच
अथवक्ष्येमहेशानिविद्यांश्रीभगमालिनीं
वाग्भवम्भगशब्दान्तेभगेवान्भवमेवच १
भगिन्यन्तेवान्भवञ्चभगोदरिचवाग्भवं
भगमालेवाग्भवञ्चवाग्भवादौभगावहै २
भगङ्गुह्येवाग्भवञ्चभगयोनिचवाग्भवं
भगन्यन्तेपातिनीतिवाग्भवम्भगसर्वच ३
पदंवाग्भवमालिख्यततोभगवशङ्करि
वाग्भवम्भगरूपेतद्भगिन्येचैववाग्भवं ४
भगक्लिन्नेवाग्भवञ्चभगश्चान्तेसमालिखेत्
रूपेसर्वभगानीतिमेह्यानयचवाग्भवं ५
वाग्भवादौभगवतिभगवान्तेवदेच्चतत्
भगरेतेवाग्भवञ्चभगेषुचसमालिखेत् ६
रेतेवाग्भवमालिख्यभगक्लिन्नेथवाग्भवं
भगक्लिन्नैवेचान्तेभगवान्तेवदेच्चतत् ७
भगन्द्रावयचालिख्यभगमोन्धेभगेतिच
पृ० ४०ब्) विच्चेभगङ्क्षोभयेतिसर्वसत्वान्भगेश्वरि ८
वाग्भवञ्चभगक्लञ्चवाग्भवङ्गजेंलिखेत्
वाग्भवञ्चभगब्लूञ्चवाग्भवम्भगभेंलिखेत् ९
वाग्भवम्भगब्लूञ्चवाग्भवम्भगमालिखेत्
वाग्भवम्भगञ्चैववाग्भवम्भगमोंलिखेत्
वाग्भवञ्चभगब्लूञ्चवाग्भवम्भगहेलिखेत्
भगक्लिन्नेचसर्वाणिभगन्यथचमेलिखेत्
वशमानयचालिख्यभगपञ्चकमन्मथा
भूविंवेलोकपालास्युःपुनर्देवीम्प्रपूजयेत् १०
इतिनित्यातृतीयेयम्भोगमोक्षप्रदायिनी
कथितादेवदेवेशित्रैलोक्यवशकारिणी
भगान्तरेभगान्तेचहरन्लेमात्मकंलिखेत्
भगान्तेपञ्चमङ्कामन्ततोवैभगमालिनीं ११
ङेतामुच्चार्यविद्येयन्त्रैलोक्यवशकारिणी
चतुराधिकविंशत्याद्विशतेनचमण्डिता १२
वर्णानाम्भगमालेयन्नित्यासकलसिद्धिदा
ऋषिरस्यास्तुसुभगोगायत्रीछन्दौच्यते १३
देवतेयञ्चबीजन्तुहरन्लेमात्मकम्प्रिये
शक्तिस्त्रीबीजकन्न्लून्तुकीलकम्परमेश्वरि १४
षड्दीर्घस्वरभेदेनन्यसेदङ्गानिदेशिकः
कामन्यासन्तथावाणन्यासङ्कुर्यात्पूर्ववत् १५
पृ० ४१अ) कदंववनमध्यस्थामुद्यत्सूर्यसमद्युतिं
नानाभूषणसम्पन्नान्त्रैलोक्यकर्षणक्षमा १६
पाशाङ्कुशौपुस्तकञ्चतौलिकीनखलेखिनीं
वरदञ्चाभयञ्चापिदधतींविश्वमातरम् १७
एवन्ध्यात्वाततोलक्षञ्जिताहारोजपेन्नरः
तदशांशेनवन्धूकैस्त्रिमध्वक्त्रैर्हुनेद्वुधः १८
त्रिकोणञ्चैवषट्कोणन्ततःषोडशपत्रकं
ततोष्टपत्रम्भूविंवमेवम्मण्डलमालिखेत् १९
मध्यदेवींसमभ्यर्च्यततोङ्गावरणंयजेत्
विद्यादिशक्तित्रितयन्त्रिकोणेषुप्रपूजयेत् २०
चाग्रमारभ्यकोणस्यपुनस्तेषुसमर्चयेत्
शुभगाञ्चभगाञ्चैवतथाचभगसर्पिणीं २१
वाणांश्चदेवितत्रैवपूर्ववत्पूजयेत्सुधीः
भगमालादिषट्कञ्चकोणषट्केप्रपूजयेत् २२
वशङ्करीचरूपाञ्चनित्याक्लिन्नास्वरूपिणीं
तथाभगवतीञ्चैववरदाम्परमेश्वरीं २३
रेतांस्वरेताङ्क्लिन्नाञ्चतथाक्लिन्नद्रवामपि
अमोघाञ्चैवविद्याञ्चतथैवक्लिन्नदेवतां २४
एताषोडशदेवेशिभगशव्देनयोजयेत्
पृ० ४१ब्) अष्टपत्रेषुदेवेशिमातरःपरिपूजयेत्
इन्द्रादयस्तुभूविंवेपुनर्देवींसमर्चयेत् २५
इतिभगमालिन्याविधिः