ईश्वरौवाच
अथवक्ष्येमहादेविनित्याविवरणङ्क्रमात्
कामेश्वरीमन्त्रभेदाःवहवःसन्तिपार्वति १
तत्रकामेश्वरीविद्याकथ्यतेभुविदुर्लभा
त्रिपुरेशींसमुच्चार्यतारान्तेहृत्पदन्ततः २
कामेश्वरिपदञ्चोक्ताइच्छाज्ञानफलप्रदे
सर्वसत्ववशञ्चोक्ताकरिसर्वजगत्पदं ३
क्षोभणान्तेकरिहुंहुञ्चाणश्चत्रिपुरेश्वरीं
पृ० ४०अ) विपरीतंसमालिख्यविद्याषट्त्रिंशदक्षरीं ४
आद्यभागत्रयेणैवद्विरावृत्याषडङ्गकं
कामेश्वरीचऋष्यादिध्यानयन्त्रार्चनादिकं ५
इतिश्रीकामेश्वरीनित्याविधिः