२८

ईश्वरौवाच
पञ्चमीरत्नविद्येशीङ्कथयामिशृणुप्रिये
यस्याःस्मरणमात्रेणपवनोपिस्थिरोभवेत १
वाग्भवंबीजमुच्चार्यगलानुग्रहविन्दुभिः
नादेनभूषितंबीजम्पार्थिवञ्चोच्चरेत्ततः २
पुनराद्यन्नमोन्तेभगवतीतिसमालिखेत्
वार्तालियुग्मंवाराहिपुनरेतत्त्रयंलिखेत्
वाराहमुखिचद्वन्द्वंसन्धिहीनन्ततःपरम् ३

पृ० ३५अ) अन्धेचान्धिनिसप्तार्णंहृदन्तेनभवेत्प्रिये
रुन्धेरुन्धिन्यतोह्यच्चजम्भेजम्भिनिहृतथा ४
मोहेमोहिनिहृच्चापिस्तम्भेस्तम्भिनिहृततः
एतदुक्त्वामहेशानिसर्वदुष्टान्प्रदुष्टच ५
सहानन्तेनाकारेणवर्ततेइतिसानन्तम्
सानन्तन्नाञ्चसर्वेषांसर्ववागितिचित्तच ६
चक्षुर्मुखगतिम्प्रोक्ताजिह्वास्तम्भङ्कुरुद्वयं
शीघ्रंवश्यङ्कुरुद्वन्द्वंवाग्भवम्पार्थिवम्पुनः ७
टकारस्यचतुष्कान्तेकवचास्त्राग्निवल्लभा
चतुर्दशोत्तरशतम्मन्वर्णाचभवन्तिहि ८
चतुश्चत्वारिंशतिभिःपदैर्न्यासस्तुकीर्त्यते
मातृकांविन्यसेद्वक्रीपदानिदशमन्त्रवित् ९
दोःपत्सन्धिषुसाग्नेषुन्यसेद्विंशतिसङ्ख्यकान्
यदार्णान्यपिविन्यस्यपार्श्वयोरेकमुत्तमं १०
अनेनैवप्रकारेणमातृकांविन्यसेत्सुधीः
ततःषडङ्गविन्यासङ्कुर्याद्देहस्यशुद्धये ११
वार्ताल्यास्तुपदद्वन्द्वंहृदयेचततःपरम्
वाराहियुगलन्देविशिरोमन्त्रौदाहृतः १२
वाराहमुखियुग्मन्तुशिक्षासप्ताक्षरन्ततः
कवचन्ततःसप्तवर्णैर्नेत्रन्न्यसेत्क्रमात् १३

पृ० ३५ब्) ततःसप्ताक्षरञ्चासुंषडङ्गानिन्यसेत्प्रिये
सर्वेणव्यापकन्न्यासंआचरेत्सर्वसिद्धये १४
यत्रोद्धारम्प्रवक्ष्यामियेनत्रैलोक्यमोहनं
ताम्रेवाराजतेस्वर्णमयेवैभूर्जपत्रके १५
लिखेद्रोचनपावापिकुङ्कुमागुरुचन्दनैः
हरिद्रयावरुणयालिखेच्चक्रम्मनोहरं १६
त्रिकोणम्पञ्चकोणञ्चषट्कोणंवसुपत्रकं
शतपन्त्रंसहस्रारङ्गतोभूविंवमालिखेत् १७
चतुर्द्धारंविशोभाढ्यम्मध्येसिंहासनंयजेत्
वाणीभूबीजयुग्मेनसम्पूज्यासर्वमातरः १८
स्फटिकाचलमध्यस्यम्पीठमेतद्विचिन्तयेत्
देवीमावाहयेत्तत्रध्यानङ्कुर्य्याद्विचक्षणः १९
प्रत्यग्रारुणसङ्काशपद्मान्तर्गर्भसंस्थिताम्
इन्द्रनीलमहातेजःप्रकाशांविश्वमातरम् २०
कदंवमुण्डमालाढ्यान्नवरत्नविभूषिताम्
अनर्घ्यरत्नघटितम्मुकुटश्रीविराजितां २१
कौशेयद्वारुकाञ्चारुप्रवालमणिभूषणां
हलेनमुशलेनापिवरदेनाभयेनच २२
विराजितचतुर्वाहुङ्कपिलाक्षींसुमध्यमां
नितंविनीमुत्पलाभाङ्कठोरघनसत्कुचां २३

पृ० ३६अ) कोलाननांयजेद्देवींउपचारैःसहेतुभिः
गन्धपुष्पादिभिःसम्यक्सर्वकामार्थसिद्धिदां २४
सप्ततिश्चसहस्राणिपुरश्चरणसिद्धये
तद्दशांशेनहोमस्तुतिलैर्वन्धूकपुष्पकैः २५
त्रिमधुक्तैर्हेतुभिश्चहरिद्राखण्डकैर्हुनेत्
लाक्षागरुपुरद्रव्यैःपिसितैर्विविधैरपि २६
सिद्धिर्भवतिदेवेशिमन्त्रिणोनात्रसंशयः
शृणुपूजाविधानन्तुदेवीमावाह्यसिद्धये २७
आदावङ्गावृतिंयष्ट्वात्वग्नीशासुरवायुषु
मध्येदिक्षुत्रिकोणान्तस्त्रिषुकोणेषुसंशृणु २८
वामवामेत्तराग्नेषुक्रमेणत्रितयंयजेत्
जम्भिनीस्तम्भिनीचैवमोहिनीसर्वसिद्धये २९
रुन्धिन्याद्यास्तुदेवेशिस्तम्भिन्यास्तान्प्रपूजयेत्
पञ्चकोणेमहादेविपुरआदिक्रमेणतु ३०
मृत्युस्थानेतुतद्वाह्येततोमात्रार्चनम्भवेत्
षडारेपुरआरभ्यप्रादक्षिण्येनपूजयेत् ३१
डाकिनीराकिनीदेवीलाकिनीकाकिनीतथा
साकिनीहाकिनीचैवततःषट्कोणकेयजेत् ३२
षट्कोणपार्श्वयोःपूज्येदेव्यौसर्वार्थसिद्धये
हलङ्कपालन्दधतीङ्क्रोधिनींवामतोयजेत् ३३

पृ० ३६ब्) मुशलेष्टकरान्देवींस्तम्भिनीदक्षिणेयजेत्
चण्डोच्चण्डमहेशानिषट्कोणपुरतोयजेत् ३४
नागङ्कपालण्डमरुन्त्रिशूलन्दधतम्प्रिये
नग्नन्नीलजटाराजन्मस्तकम्पञ्चमीसुतं ३६
ततोष्टदलपत्रेषुवार्ताल्याषष्टकंयजेत्
शृणुत्वमेवतस्यार्येपूजयेन्महिचाष्टकं ३७
श्रृङ्गायान्तान्त्ररिक्तानिकुक्षिचक्रनिकृन्तनं
नीलजीमूतसङ्काशंरिपुम्भूयतक्षमं ३८
शतम्पत्रङ्क्रमात्पूज्यंरुद्रार्कवसुदस्त्रकैः
त्रयस्रिंशद्दलगतैःत्रिवारोच्चारितैःपृथक् ३९
अवशिष्टदलेयोज्यास्तम्भिनीजम्भिनीयुता
शतादग्रेमहेशानिमहासिंहंसमर्चयेत् ४०
सहस्रपत्रेसम्पूज्यावाराहीनांसहस्रकम्
अङ्कुशातेमहादेविवाराह्यैनमआलिखेत् ४१
अनेनमनुनादेविपूजयेतुसहस्रधा
भूविम्बवटुकङ्क्षेत्रंयोगिनीङ्गणपान्यजेत् ४२
पुनर्देवींसमाध्यगन्धपुष्पादितर्पणैः
अक्षमालाहरिद्रायामुख्यास्तम्भनकारिणी ४३
स्फाटिकीवाथपद्माक्षरुद्राक्षारिसमुद्रवा
पुरश्चरणकार्यार्थञ्जपेद्विद्यान्तदात्मिकां ४४

पृ० ३७अ)