देव्युवाच
पञ्चरत्नमहाविद्यासूचितानप्रकाशिता
श्रोतुमिछामिदेवेशकृपाङ्कुरुमहेश्वर १
ईश्वरौवाच
सिद्धविद्याम्प्रवक्ष्यामिस्मरणेनापिसिद्धिदाम्
कामदामत्तदानित्यंसर्वैश्वर्यप्रदाप्रिये २
श्रीविद्यासिद्धविद्याचमातङ्गीभुवनेश्वरी
वाराहीतिचसम्प्रोक्तापञ्चरत्नम्प्रकीर्तितम् ३
शिवाग्निवामनयनविन्दुनादकलात्मकं
श्रीकामयुगलञ्चोक्ताहृदन्तेभगवत्यपि ४
माहेश्वरीचतुर्वर्णमत्रपूर्णन्ततोलिखेत्
चतुवर्णंवह्निजायाताराद्योमनुरीरितः ५
द्विदशार्णम्महेशानिप्रातरेवसमर्चयेत्
अस्याःस्मरणमात्रेणपलायन्तेमहापदः ६
ऋषिर्ब्रह्मास्यमन्त्रस्यौष्णिक्छन्दोभिधीयते
अन्नपूर्णेश्वरीसिद्धविद्येयन्देवताप्रिये ७
बीजशक्तीःकीलकञ्चहृल्लेखादिकमुच्यते
षड्दीर्घस्वरसम्भिन्नंहृल्लेखाङ्कुरुपार्वती ८
एभिरङ्गानिविन्यस्यवर्णन्यासंसमाचरेत्
व्रह्मरेध्रेचसीमन्तेभालेभ्रूमध्ययोर्नसि ९
पृ० २३ब्) वक्त्रेकण्ठेचहृदयेकुक्षिनाभिषुलिङ्गके
आधारेस्फिक्द्वयेचोरुद्वयेजानुद्वयेतथा १०
पादयोर्देवदेवेशिपदन्यासन्ततोन्यसेत्
नवद्वारेषु(हृदयेकुक्षिनाभिषुलिङ्गके
आधारेस्फिक्द्वयेचोरुद्वयेजानु) देवेशिपदन्यासमुदाहृताः ११
मूलेनव्यापकन्न्यासङ्कुर्याद्देहस्यशुद्धये
अथयन्त्रम्प्रवक्ष्यामिभोगमोक्षफलप्रदम् १२
त्रिकोणंषोडशारञ्चततोष्टदलनीरजं
भूविंवम्परमेशानितारम्मध्येविनिक्षिपेत् १३
कोणत्रयेत्रिबीजानिप्रादक्षिण्येनयोजयेत्
अग्रमारभ्यपूर्वादिकलापत्रेशृणुप्रिये १४
अवशिष्टात्कलावर्णान्पूर्वादिक्रमतोलिखेत्
अष्टपत्रस्यपत्रेषुलिखेदीर्घस्वरात्प्रिये १५
एतत्पीठंसमभ्यर्च्यप्रणवेनत्रिधावुधः
तत्रावाह्यान्नदान्देवीम्मुद्रासाधारणंयजेत् १६
गन्धपुष्पादिभिःसम्यगभ्यर्च्यपरितोयजेत्
अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् १७
ध्यात्वादेवींसिद्धविद्याम्महाक्षीरार्णवेवुधः
रत्नद्वीपेलसद्वर्णप्राकारभवनोज्वले १८
कल्पद्रुमविशोभाढ्यसिंहासनसमन्विते
पृ० २४अ) उद्यत्सूर्यसमाभासांविचित्रंवसनोज्वलां १९
चन्द्रचूडामन्नदाननिरतांरत्नभूषिताम्
सुवर्णकलशाकारस्तनभारभरोलताम् २०
रुद्रताण्डवसानन्दन्द्विभुजाम्परमेश्वरीम्
वरदाभयशोभाढ्यामन्नदानरतांसदा २१
अथवादक्षिणेहस्तेदेवीध्यायेत्सुवर्णजाम्
दुग्धान्नभरिताम्पात्रन्दिव्यरत्नादिभूषिताम् २२
वामहस्तेमहेशानिध्यात्वेमाम्परमेश्वरीम्
पुरतस्ताण्डवप्रौढंरुद्रंसम्पूजयेत्प्रिये २३
द्वितीयेनतुबीजेनतृतीयेनहरिंयजेत्
ब्रह्माणन्तुर्यबीजेनकलापत्रन्ततोयजेत् २४
आदौनतसुरामोक्षदायिनीभयहारिणी
गतिहंसीवराक्षीचतीर्थरूपाततःपरम् २५
मानदाहेमदास्वर्णदात्रीरिपुनिकृतनी
अनर्थध्वंसिनीदेवीमननानन्ददायिनी २६
पूतमूर्तिऋणघ्रीचस्वामिनीहरसुन्दरी
शोडशान्तेन्न्नपूर्णायैनमस्कारक्रमेणतु २७
वर्णदेवींसमभ्यर्च्यवसुपत्रन्ततोयजेत्
ब्राह्म्यष्टकेनदेवेशिचतुरस्रेततोयजेत् २८
लोकपालैःपुनर्देवीङ्गन्धपुष्पादिभिर्यजेत्
पृ० २४ब्) लक्ष्यञ्जपेत्सुनियमंस्तद्दशांशेनहोमयेत् २९
रम्यपापससर्पिभ्यांसिद्धिदम्भवतिध्रुवम्
इतितेकथितासिद्धविद्यात्रफलदायिनी ३०