ईश्वरौवाच
अथवक्ष्येमहेशानिविद्याकल्पलताप्रिये
यासाविज्ञानमात्रेणपलायन्तेमहापदः १
श्रीविद्यापारिजातेशीपञ्चकामेश्वरीतथा
पञ्चवाणेश्वरीदेवीकुमारीपञ्चकीर्तिताः २
सम्पत्प्रदायाभैरव्यावाग्भवंबीजमालिखेत
तारेणपरयादेविसम्पुटीक्रतुमन्त्रवित् ३
सरस्वतीहृदन्तोयंरुद्रार्णैर्मनुरीरितः
ऋषिऽस्याद्दक्षिणामूर्तिर्गायत्रीछन्दौच्यते ४
पारिजातेश्वरीवाणीदेवतापरिकीर्तिता
द्वितीयेचतृतीयञ्चबीजशक्तीचतारकं ५
कीलकञ्चमहेशानिमहासारस्वतप्रदम्
षड्दीर्घस्वरसम्भिन्नबीजेनाङ्गानिसन्न्यसेत् ६
ब्रह्मरन्ध्रेभ्रुवोर्मध्येनेत्रश्रोत्रपुटेक्रमात्
नासारन्ध्रयुगेजिह्वांलिङ्गयापुषुविन्यसेत् ७
वर्णान्वितास्यदेवेशीन्ध्यायेत्सारस्वतप्रदां
हंसारूढांलसन्मुक्तान्धवलांशुभ्रवाससं ८
शुचिस्मिताञ्चन्द्रमौलिंवज्रमुक्ताविभूषणां
विद्यांवीणास्वधाकुम्भमक्षमालाञ्चविभ्रतीं ९
पृ० २१ब्) एवन्ध्यात्वाजपेन्मन्त्रंरविलक्षंसमाहितः
हुनेत्सहस्रदशकंसितपद्मैःप्रसन्नधीः १०
अथवादेवदेवेशिजुहुयान्नागपञ्चकैः
मातृकावल्लिखेयन्त्रम्पीठेतद्वत्प्रपूजयेत् ११
तत्रावाणींसमावाह्यपूजयेदुपचारकैः
आदावङ्गानिसम्पूज्यपरिवारान्समर्चयेत् १२
पार्श्वर्योर्देवतायास्तु***संस्कृतांयजेत्
प्रजामेधास्तुतिःशक्तिःस्मृतिर्वागीश्वरीतिच १३
सुमतिस्वस्त्रिरित्येतावसुपत्रेषुपूजयेत्
श्वातरस्तुदलाग्रेषुसम्पूज्यापरमेश्वरि १४
इन्द्रादयश्चभूविंवेपुनर्देवीसमर्चयेत्
पारिजातेश्वरीविद्यादुर्लभाभुवनत्रये १५
इतिपारिजातेश्वरीवाणीयजनविधिः
ईश्वरौवाच
अथवक्ष्येमहेशानिपञ्चवाणीश्वरीशिवां
तैरेवपञ्चभिर्वाणैर्विद्यापञ्चाक्षरीभवेत् १६
ऋषिरस्यास्तुमदनोगायत्रीछन्दौच्यते
कामेश्वरीवबीजानिदेवताचेयमीश्वरि १७
व्यस्तैःसमस्तैरङ्गानिवाणैःपञ्चभिरर्चयेत्
पूर्ववत्पञ्चवर्णानान्न्यासङ्कुर्वादिचक्षणः १८
पञ्चकामांश्चविन्यस्यपूर्ववत्परमेश्वरि
उद्यदिवाकराभासान्नानालङ्कारभूषिताम् १९
पृ० २२अ) वन्धूककुसुमाकाररक्तवस्त्राङ्गरागिणीम्
इक्षुकोदण्डपुष्पेषुविराजितभुजद्वयाम् २०
एवन्ध्यात्वाजपेन्मन्त्रंवर्णलक्षंसमाहितः
तद्दशांशेनजुहुयाद्वन्धूककुसुमैःप्रिये २१
कामेश्वरीवसम्पूज्याविशेषोवाणपूजनम्
त्रिपुरेशीवसम्पूज्यमोहयेजगतीमिमाम् २२
इतिपञ्चवाणेश्वरीयजनविधिः
ईश्वरौवाच
अथवक्ष्येपञ्चकामनापिकांविश्वमातरां
पूर्वोक्तपञ्चकामैस्तुपञ्चकामीश्वरीभवेत् २३
ऋषिःसम्मोहनोनामगायत्रञ्छन्दौच्यते
देवतेयङ्काममाद्यंबीजंशक्तेतुकीलकं २४
अन्त्यमेतैर्न्यसेन्मन्त्रीव्यस्तैश्चैवसमस्तकै
अङ्गानिपूर्ववत्कामवाणन्यासद्वयंयजेत् २५
रक्तांरक्तदुकुलाङ्गंलेपनांरक्तभूषणां
पाशाङ्कुशौधनुर्वाणान्पुस्तकञ्चाक्षिमालिकान् २६
वराभीतिञ्चदधतीन्त्रैलोक्यवशकारिणीम्
अन्यत्सर्वम्पूजनादिपञ्चवाणेश्वरीचतु २७
पञ्चकामैःपरिवृताविशेषोयन्निगद्यते
इतिपञ्चकामेश्वरीयजनविधिः
ईश्वरौ०
पृ० २२ब्) अथवक्ष्येमहेशानिकुमारींविश्वमातरम्
कामेश्वरीम्भगवतीन्त्रैलोक्याकर्षणक्षमाम् २९
वाग्भवन्त्रिपुरेशान्यांहित्वातत्सङ्क्षिपेत्सुधीः
कामशक्तिद्वयान्तस्थंविद्येयन्द्व्यक्षरीभवेत् ३०
त्रिपुरेशीचऋष्यादिबीजशक्तीक्रमेणतु
आद्यन्तेकीलकंसध्यम्महावश्यकरीप्रिये ३१
द्विरावृत्याषडङ्गानिपञ्चवाणान्प्रविन्यसेत्
पञ्चकामांश्चविन्यस्यमूलेनव्यायकन्न्यसेत् ३२
कामेश्वरीमहायन्त्रमध्येदेवीम्प्रपूजयेत्
विशेषंशृणुतत्रैववाणस्थानेषुपार्वति ३३
पञ्चकामान्प्रपूज्याथरत्यादित्रितयंयजेत्
ततोनङ्गायगाद्यष्टकंस्याद्भैरवैःसहमातरः ३४
अष्टपत्रेषुचाग्रेषुयजेत्पीठाष्टकम्प्रिये
इन्द्रादयश्चसम्पूज्यामध्येदेवींसमर्चयेत् ३५
पुरश्चरणकृत्यन्तुत्रिपुरेशीवसुन्दरि
एतांस्मरन्महेशानिमोहयेजगतीमिमाम् ३६
उद्यत्सूर्यसहस्राभाम्माणिक्यवरभूषणान्
स्फुरद्रत्नदुकूलाढ्यान्नानालङ्कारभूषणां ३७
इक्षुकोदण्डवाणांश्चपुस्तकञ्चाक्षिमालिकां
दधतीञ्चिन्तयेन्नित्यंसर्वराजवशङ्करीम् ३८
पृ० २३अ) इतिकुमारीयजनविधिः