ईश्वरौवाच
उत्तरास्येनदेवेशिमयाद्यापिप्रजप्यते
महासिंहासनगतौभैरवीडामरीश्वरी १
पूर्वोक्तभैरवीदेव्याःकामकूटेपरांशिवं
हित्वोच्चरेतदाविद्यामहासिंहासनेश्वरी २
उत्तराम्नायविद्येशीभोगमोक्षफलप्रदा
वन्धूककुसुमप्रीतांवन्धूककुसुमार्चिताम् ३
वन्धूककुस्वमाभासाम्पञ्चमुण्डाधिवासिनीम्
स्फुरच्चन्द्रकलारत्नमुकुटाम्मुण्डमालिनीम् ४
त्रिनेत्रांरक्तवसनाम्पीनोन्नतघनस्तनीम्
पुस्तकञ्चाक्षमालाञ्चवरदञ्चाभयङ्क्रमात् ५
दधतींसंस्मरेन्नित्यमुत्तराम्नायमानिताम्
मदनान्तफरेमात्ममहाचण्डंसमालिखेत् ६
योगेश्वराग्न्यक्षियुतावियेयङ्कालिकामता
नवाक्षरीमहेशानिस्मरेदुत्तरनायिकां ७
अनयाविद्ययादेविसम्यक्सम्मानिताभवेत्
पृ० १९अ) न्यासपूजादिकंसर्वन्त्रिपुरेशीवसुन्दरि ८
महासम्पत्प्रदादेविमहाभयविनाशिनी ९