१६

ईश्वरौवाच
अथवक्ष्येमहेशानिमृत्युञ्जयपराम्परां
वदद्वन्द्वंवादिनीतिवाङ्मुध्येनिक्षिपेत्प्रिये १

पृ० १६ब्) सहस्रंवान्भवेदेविक्लिन्नेक्लेदिनिचालिखेत्
महाक्षोभङ्कुरुद्वन्द्वंशिवचन्द्रकलानलात् २
वामाक्षिविन्दुनादाङ्कांस्तारबीजन्ततोवदेत्
मोक्षङ्कुरुयुगंहंसःशक्रस्वरविसर्गमत् ३
इयंसञ्जीविनीदेविऋषिरस्यासितप्रिये
गायत्रञ्छन्दआख्यातन्देवतेयन्तुभैरवी ४
आदिकूटम्भवेद्बीजम्मध्यकूटन्तुकीलकम्
अन्यकुटम्भवेच्छक्तिःसाक्षान्मृत्युविनाशिनी ५
नवशक्राष्टवर्णैस्तुन्यसेद्धृदिशिरःशिखां
क्रमेणानेनचोच्चार्य्यपुनरन्त्यत्रयन्न्यसेत् ६
अथत्रिकोणमालिख्यततःषट्कोणमालिखेत्
वहिरष्टदलम्पद्मञ्चतुरस्रञ्चसंलिखेत् ७
वसुपत्रेकामपीठंषट्कोणेजालपीठकम्
ओड्डियानन्त्रिकोणेतुविद्याभागत्रयेणतु ८
ध्यात्वाचावाहयेद्देवीङ्कदंववनमध्यगां
पुस्तकंवामहस्तेचदक्षिणेचाक्षिमालिकां ९
विभ्रतीङ्कुन्दधवलाङ्कुमारीञ्चितयेत्परात्
सर्वोपचारैःसन्तर्प्यषडङ्गाचरणंयजेत् १०
वसन्तम्मदनञ्चन्द्रंविद्याभागत्रयेणतु
त्रिकोणेपूजयेन्मन्त्रीप्रादक्षिण्येनचाग्रतः ११

पृ० १७अ) ब्रह्मविश्वीशशव्दान्तेयजेत्सञ्जीविनीत्रयम्
इतिसञ्जीविनीषट्कन्त्रिकोणेपूजयेत्सुधीः १२
धर्मार्थकाममोक्षान्तेजपान्तेविज्जपान्तिके
सञ्जीविनीपदञ्चोक्ताषट्कोणेषुप्रपूजयेत् १३
अष्टकान्तेतुमातृणाङ्कुर्यात्सञ्जीविनीपदम्
अनेनविधिनाविद्वान्पूजयेद्वसुपत्रके १४
नियोज्यलोकपालान्तेपदंसञ्जीविनीतिच
क्रमेणानेनदेवेशिपूजयेच्चतुरस्रके १५
तारबीजंशक्तिबीजंश्रीबीजञ्चादिमङ्कुरु
इतिजप्त्वामहेशानिपुरषार्थप्रदाभवेत् १६
पुनश्चाराधयेद्देवीङ्गन्धपुष्पादिभिःप्रिये
पुरश्चरणरीतिस्तुपूर्वसञ्जीविनीवहिः १७

इतिश्रीभैरवीसञ्जीविनीविधिः