१२

ईश्वरौवाच
केवलङ्कामबीजन्तुकामेशीबीजमुच्यते
ऋषिःकामोस्यमन्त्रस्यगायत्रञ्छन्दौच्यते १
कामेश्वरीदेवतास्यात्कर्तुर्येबीजशक्तिके
पृथ्वीबीजङ्कीलकीक्तम्महावश्यकरीपरा २
षट्दीर्घस्वरभेदेनषडङ्गानिप्रविन्यसेत्

पृ० १४ब्) पूर्वोक्तपञ्चवाणांश्चपूर्ववद्विन्यसेत्प्रिये ३
जपाकुसुमसङ्काशान्धनुर्बाणधरांस्मरेत्
नानालङ्कारसुभगाम्मोहयन्तीजगत्त्रयम् ४
अर्कलक्षञ्जपेन्मन्त्रंवन्धूककुसुमैर्हुनेत्
तद्दशांशेनदेवेशिपुरश्वारीततोभवेत् ५
अथयन्त्रम्प्रवक्ष्यामित्रैलोक्याकर्षणक्षमं
त्रिकोणञ्चाष्टपत्रञ्चततोभूविंवमालिखेत् ६
मध्येविदर्भितंबीजंसाध्यसाधकलक्षितं
कोणत्रयाग्रेविद्याञ्चपृथगष्टदलेषुच ७
दलाग्रेषुचसंलिख्यचतुरस्रेष्टधालिखेत्
त्रैलोक्यमोहनंयन्त्रन्त्रिषुर्लोकेषुदुर्लभं ८
मध्येपुष्पंविनिक्षिप्यततःपीठार्चनञ्चरेत्
मोहितीक्षोभिणीचैववशिनीस्तम्भिनीतथा ९
आकर्षिणीद्राविणीचतथैवाह्लादिनीपरा
क्लिन्नाचक्लेदिनीचैवदिक्षुमध्येतुपूजयेत् १०
ततःसिंहासनेपश्चाद्देवीमावाहयेत्प्रिये
उपचारैःसमाराधागुह्यमुद्राम्प्रदर्शयेत् ११
अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनं
त्रिपुरेशीचवर्णानामर्चनम्परमेश्वरि १२
आदावनङ्गरूपाञ्चअनङ्गमदनान्तथा
अनङ्गमन्मथाञ्चैवअनङ्गकुसुमाम्प्रिये १३

पृ० १५अ) पञ्चमीञ्चयजेत्तद्वदनङ्गकुसुमातुराम्
अनङ्गशिशिराञ्चैवतथाचानङ्गमेखलां १४
अनङ्गदीपिकामष्टदलेषुक्रमतोयजेत्
इन्द्रादयश्चसम्पूज्यापुनराराधयेच्छिवाम् १५