ईश्वरौवाच
अथवक्ष्येमहेशानिमातृकांलोकमातरम्
पृ० ८अ) अकारादिक्षकारान्तांवर्णावयवदेवतां १
ऋषिर्व्रह्मास्यमन्त्रस्यगायत्रीछन्दौच्यते
मातृकादेवतादेविहलोबीजास्तुशक्तयः २
स्वरास्तुपरमेशानिजाताव्यक्तस्तुकीलकम्
अनिर्वाच्याहलोवर्णाशक्त्याव्यक्ताभवन्तिहि ३
शक्त्याविनाशिवेसूक्ष्मेनामधामनविद्यते
असद्रूपाहलोवर्णाःशक्त्यासत्तापराङ्मुखाः ४
स्फुरन्मात्रासदोच्चार्यासम्मुखाव्यक्तिवर्णकाः
ॠऌॡपरित्यज्यषण्मुखस्वरमध्यगाः ५
वर्गाषट्कक्रमेणैवसप्तमःक्रोधसंयुतः
अन्तेनिक्षिप्यदेवेशिषडङ्गानिप्रविन्यसेत् ६
कलापत्राम्वुजेकण्ठेस्वराःसम्यक्प्रविन्यसेत्
सूर्यपत्राम्म्वुजेनित्येनाहतेद्वादशन्यसेत् ७
मणिपूरेमहादेविदशपत्रेप्रविन्यसेत्
दशवर्णांलिङ्गमध्येषट्दलेषट्तथेश्वरि ८
चतुर्दलेतथाधारेचतुर्वर्णांस्तथान्यसेत्
भ्रूमध्येद्विदलेहङ्क्षौविचिन्त्यमातृकान्न्यसेत् ९
व्रह्मरन्ध्रेतथाचक्रवेष्टनेनयनद्वये
श्रुतिनासापुटद्वन्द्वेगण्डोष्टद्वयकेषुच १०
दन्तयुग्मेचमूर्द्धास्यद्वयेषोडशविन्यसेत्
पृ० ८ब्) दीःपत्सन्धिषुसाग्नेषुपार्श्वयुग्मेन्यसेत्क्रमात् ११
पृष्टनाभिद्वयेचैवजठरेविन्यसेदथ
त्वगसृङ्नासमेदोस्थिमज्जाशुक्राणिधातवः १२
प्राणजीवौचपरमौपकारादिषुसंस्थितः
क्रमेणदेवेदेवेशिन्यस्तव्याएतदात्मकाः १३
हृदोमूलेषुसन्न्यस्यतथापरगलेन्यसेत्
कक्षाद्वयेहृदारभ्यपाणिपादद्वयेतथा १४
जठराननयोर्व्यामिन्यसेदित्यर्णरूपिणीम्
अनेनन्यासरूपेणमन्त्रीवर्णस्वरूपवान् १५
ध्यायेद्वर्णास्वरूपाढ्यांस्वरवक्राङ्क्रमेणहि
कचवर्गकरारम्यान्तदवर्गपदांवुजं १६
पवर्गचारुपार्श्वाङ्गलसच्छातोदरीम्पराम्
य*वर्गाङ्गशुभर्गापीनोजतघनस्तनीम् १७
नितंवविंवगहनांशुक्लाक्षीङ्क्षाममध्यमाम्
शुक्लमाल्यानुरागाङ्गीमक्षसृक्कटिशोभितां १८
चिन्तालिखितसत्पाणिंसमग्रवरदायिनीम्
एवन्ध्यात्वाततोदेवींयजनञ्चसुधीश्वरेत् १९
आदौवृत्तङ्कर्णिकाख्यंहंसानुग्रहसर्गवान्
वाह्येष्टदलमालिख्यकेसरेषुस्वरान्न्यसेत् २०
युग्मयुग्मप्रभेदेनततोवसुदलेषुच
कादिवर्गाष्टकम्पीत्यलक्षान्तम्परमेश्वरि २१
पृ० ९अ) चतुरस्रन्ततःकुर्यात्सिद्धिदन्दिक्षुसंलिखेत्
ठकाराणाञ्चतुष्कञ्चरेखान्तंवाह्यतस्तथा २२
वारुणञ्चसमालिख्यदेवीमावाहयेत्सुधीः
आदौपीठेर्चनङ्कृत्वानवशक्तिपुरस्कृतं २३
मेधाप्रज्ञाप्रभाविद्याधीर्धृतिस्मृतिवुद्धयः
विद्येश्वरीञ्चपूर्वादिदिक्षुमध्येप्रपूजयेत् २४
पश्चादावाह्यगन्धादीनुपचारान्प्रकल्पयेत्
अग्नीशास्त्ररवायव्यमध्यदिक्ष्वङ्गपूजनं २५
नियोज्यस्वरयुग्मान्तेनमस्कारम्पृथक्पृथक्
अष्टधापूजयेद्देविकेसरेषुपृथक्पृथक् २६
तथैवकादिवर्गेषुनमस्कारङ्क्षिपेत्पृथक्
अष्टधावर्गपूजेयन्ततोव्राह्म्यादिभिर्यजेत् २७
लोकपालैस्ततोदेवींसमासद्ययजेत्सुधीः
लक्षमात्रन्दशांसेनहुनेत्पालाशपुष्पकैः २८
त्रिमध्वक्तैर्मिताहारःपुरश्चारीततोभवेत् २९