०७

ईश्वरौवाच
अजपाराधनन्देविकथयामितवानघे
यस्यविज्ञानमात्रेणपरब्रह्मैवदेशिकः १
हंसःपरम्परेशानिप्रत्यहञ्जपतेनरः
मोहवद्धोनजानातिमोक्षस्तस्यनजायते २
श्रीगुरोःकृपयादेविज्ञायतेजप्यतेतदा
उच्छासनिश्वासतयातदाबन्धःक्षयोभवेत् ३
उच्छासेचैवनिश्वासेहंसैत्यक्षरद्वयं
तस्मात्प्राणस्तुहंसाख्यःआत्माकारेणसंस्थिताः ४

पृ० ६ब्) षष्टिश्वासैर्भवेत्प्राणःषट्प्राणानाडिकामताः
षष्टिनाड्यास्तुहोरात्रञ्जपसङ्ख्याजपामनोः ५
एकविंशतिसाहस्रंषट्शताधिकमीश्वरि
जपतेप्रत्यहम्प्राणेसदानन्दमयीम्पराम् ६
उत्पत्तिर्जपआरम्भोमृतिरस्यनिवेदनम्
विनाजपेनदेवेशिजपोभवतिमन्त्रिणः ७
अजपेयन्ततःप्रोक्ताभवपाशनिकृन्तनि
श्रीगुरोःकृपयादेविलभ्यतेनान्यथाप्रिये ८
एनञ्जपम्महेशानिप्रत्यहंविनिवेदयेत्
गणेशब्रह्मविष्णुभ्योहरायचमहेश्वरि ९
जीवात्मनेक्रमेणैवतथैवपरमात्मनि
षट्शतानिसहस्राणिषडैवञ्चतथापुनः १०
षट्सहस्राणिविमलेसहस्रञ्चैकमेवहि ११
पुनःसहस्रङ्गुरवेक्रमेणैवनिवेदयेत्
आधारेस्वर्णवर्णेस्मिन्वादिशान्तानिसंस्मरेत् १२
द्रुतसौवर्णवर्णानिवर्णानिपरमेश्वरि
स्वाधिष्टानेविद्रुमाभेवादिलान्तानिसंस्मरेत् १३
विद्युत्पुञ्जप्रभाभानिसलिलेमणिपूरके
उफान्तानिमहानीलप्रभानिचविचिन्तयेत् १४
पिं*वर्णेमहावह्निकर्णिकाभानिचिन्तयेत्

पृ० ७अ) कादिगन्तानिवर्णानिचतुर्थेनाहतेप्रिये १५
विशुद्धेधूम्रवर्णेतुरक्तवर्णान्स्वरान्न्यसेत्
आज्ञयांविद्युदाभायांशुभ्रौहङ्क्षौविचिन्तयेत् १६
कर्पूरद्युतिसंराजत्सहस्रदलनीरजे
नादात्मकम्ब्रह्मरन्ध्रेजानीहिपरमेश्वरि १७
एतेषुसप्तचक्रेषुस्थितेभ्यःपरमेश्वरि
जपन्निवेदयित्वातुमहोरात्रभवम्प्रिये १८
सहजम्परमेशानिन्यासङ्कुरुविचक्षणे
ऋषिर्हंसोव्यक्तपूर्वगायत्रीछन्दौच्यते १९
देवतापरमात्मातुहंसोहंबीजमुच्यते
सःशक्तिःकीलकंसोहम्प्रणवस्तत्वमेवहि २०
नादस्थानन्तथाश्वेतोवर्णस्तुपरमेश्वरि
उदातःस्वरैत्येवम्मनोरस्यप्रकीर्तितः २१
मोक्षार्थीविनियोगःस्यादेवञ्जानीहिपार्वती
ततःषडङ्गविन्यासङ्कुर्यादेहस्यशुद्धये २२
सूर्यंसोमन्तथादेविनिरञ्जनमतःपरम्
निराभासञ्चतुर्थ्यन्तस्वाहान्तान्क्रमतोन्यसेत् २३
कवचान्तानिविन्यस्यततोनन्तपदंस्मरेत्
तनुसूक्ष्मचतुर्वर्णानुक्तादेवीप्रचोदयात् २४
स्वाहान्तेनैचनयनमव्यक्तपदपूर्वकः

पृ० ७ब्) प्रवोधात्माचतुर्थ्यग्निजपान्तोस्त्रेनिगद्यते २५
प्राणानायम्यविधिवन्मन्त्रीसम्यक्समाहितः
मूलमन्त्रेणदेविशिवामेनापूर्यचोदरम् २६
कुम्भकेतन्निरावृत्यदक्षिणेनचरेचयेत्
कनिष्टानामिकाङ्गुष्टैर्यन्नासापुटधारणं २७
प्राणायामःसविज्ञेयःस्तर्जनीमध्यमेविना
अस्यहंसस्यदेविशिनिगमागमपक्ष्मकौ २८
अग्नीषोमावथोवापिपक्ष्मौतारःशिरोभवेत्
विन्दुत्रयंशिखानेत्रेमुखेनादःप्रकीर्तितः २९
शिवशक्तिपदन्द्वन्द्वङ्कालाग्निपार्श्वयुग्मकम्
अयम्परमहंसस्तुसर्वव्यापीप्रकाशवान् ३०
सूर्यकोटिप्रतीकाशःस्वप्रकाशोनभासते
संसाररूपीहंसोयंविवेकन्दर्शयत्यपि ३१
अजपानामगायत्रीत्रिषुलोकेषुदुर्लभा
अजपाञ्जपतोनित्यम्पुनर्जन्मनविद्यते ३२
षट्शतान्यधिकान्यत्रसहस्राण्येकविंशति
अहोरात्रञ्चरेद्वायुःसजपोमोक्षदायकः ३३