०५

ईश्वरौवाच
अथश्रीकोशविद्यानाञ्चतुष्कंशृणुपार्वति
यस्यविज्ञानमात्रेणपुनर्जन्मनविद्यते १
श्रीविद्याचपरञ्ज्योतिःपरन्निष्कलदेवताः
अजपामातृकाचैवपञ्चकोशाःप्रकीर्तिताः २
प्रणवम्पूर्वमुच्चार्यमायाहंसःपदंलिखेत्
ततःसोहंशिरोदेविवसुवर्णेयमीरिताः ३

पृ० ५अ) प्रणवश्चित्कलाज्ञेयामाययाव्यामरूपिणी
हंसःपदेतदेवेशिसाक्षादात्मस्वरूपिणी ४
तत्रत्यविन्दुत्रितयासृष्टिस्थितिलयात्मिका
प्रसूतेविन्दुनादेनवामेयंव्रह्मरूपिणी ५
विन्दुनाथद्वितीयेनपालयन्तीजगत्त्रयम्
ज्येष्टेयंवैष्णवीमायाआद्यासत्वगुणाप्रिये ६
त्र्यंशेनविन्दुनासर्वङ्ग्रसन्तीतमसावृता
रौद्रीविन्दुत्रयेदेविप्रसूतेचांविकातदा ७
आत्मानन्दर्शयत्येषाहंसाख्यासंहृतिर्यदा
तदेर्यदर्पणाकाराततोज्योतिर्मयीभवेत् ८
वर्णाभ्यांवह्निजायायाःपरञ्ज्योतिरियम्प्रिये
एवंविचारयन्मन्त्रीसाक्षाद्व्रह्मभवेतुसः ९
ऋषिर्ब्रह्मास्यमन्त्रस्यगायत्रीछन्दौच्यते
परञ्ज्योतिर्मयीसाक्षाद्देवतापरिकीर्तिता १०
प्रणवान्त्यद्वयंबीजंशक्तीशेषञ्चकीलकं
स्वाहातुहृदयंसोहंशिरोहंसःशिखाभवेत् ११
माययाकवचन्तारबीजेननयनत्रयम्
स्पृष्ट्वामन्त्रेणदेवेशिसमग्रेणासुकम्भवेत् १२
ज्ञानाग्नौमातृकावर्णहविषाचाक्षराहुतीः
अनेनमनुनाहुत्वाक्षणन्निर्वाणगोभवेत् १३

पृ० ५ब्)