ईश्वरौवाच
त्रिशक्तियजनंवक्ष्येसर्वसिद्धिप्रदन्नृणां
श्रीबीजञ्चपराबीजङ्कामबीजंसमालिखेत् १
इयन्त्रिशक्तिर्देवेशित्रिषुलोकेषुदुर्लभा
ऋषिर्व्रह्मास्यगायत्रीछन्दोपिकथितम्प्रिये २
त्रिशक्तिर्देवताङ्गानिद्विरावृत्याजपेत्प्रिये
अथयन्त्रम्प्रवक्ष्यामिसाधकानांहितायच ३
षट्कोणम्पूर्वमालिख्यमध्येतुविलिखेत्सुधीः
वीप्सयातान्तुषट्कोणेकोणेषुक्रमतोयजेत् ४
वाह्येवसुदलङ्कुर्याद्दीर्घस्वरविभूषितं
चतुरस्रञ्चतुर्द्वारम्भूषितम्मण्डलंलि*(खे) त् ५
पृ० ३ब्) मध्येसमावाह्यदेवीन्ध्यायेत्सर्वसमृद्धिदां
नवहेमस्फुरद्भूमिरत्नकुद्धिममण्डपे ६
महाकल्पवनान्तस्थेरत्नसिंहासनेवरे
कमलासनशोभाढ्यांरत्नमञ्जीररञ्जितां ७
स्फुरद्रत्नलसन्मौलिंरत्नकुण्डलमण्डिताम्
अनन्तरत्नघटितनानाभूषणभूषितां ८
दधतीम्पद्मयुगलम्पाशोङ्कुशन्धनुःशरान्
षड्भुजामिन्दुवदनान्दूतीभिःपरिवारितां ९
चारुचामरहस्ताभारत्नादर्शसुपाणिभिः
तांवूलस्वर्णपात्रीभिर्भूषापेटीसुपाणिभिः १०
तप्तकार्तस्वराभासाम्पूर्वोक्तेमण्डलेयजेत्
उपचारैःसमाराध्यततोङ्गावरणंयजेत् ११
पूर्ववत्परमेशानिपरिवारांस्ततोर्चयेत्
लक्ष्मींहरिञ्चगिरिजांशिवंरत्यङ्गजौक्रमात् १२
अग्रकोणादिसम्पूज्यततःषट्कोणपार्श्वयोः
शङ्खपद्मनिधीपूज्यौवसुपत्रेषुमातरः १३
व्राह्मीमाहेश्वरीचैवकौमारीवैष्णवीतथा
वाराहीचैवमाहेन्द्रीचामुण्डासप्तमीभवेत् १४
महालक्ष्मीर्महादेवीपुरस्तादिप्रपूजयेत्
इन्द्रादयस्तुसम्पूज्याकामिनीरूपधारिणः १५
पृ० ४अ) उत्तङ्गयौवनोत्मत्तादेव्याराधनतत्पराः
लक्षत्रयञ्जपेन्मन्त्रीनियमेनजितेन्द्रियः १६
तद्दशांशेनदेवेशिकिंशुकैर्होमयेत्सुधीः
अनेनविधिनामन्त्रीपुरश्चारीभवेत्प्रिये १७