०२

ईश्वरौवाच
अ*(थ) वक्ष्येमहेशानिलक्ष्मीहृदयमुत्तमं

पृ० २ब्) यस्यविज्ञानमात्रेणपलायन्तेमहापदः १
प्रणटम्पूर्वमुच्चार्यहरीमात्मकमक्षरं
श्रीपुटंवाथकमलेव्रह्माभानुस्तथैवच २
लापेमध्यगताम्भूमिंरुद्रस्थानेतुयोजयेत्
प्रसीदयुगलम्पूर्वबीजानिसम्पुटेनच ३
महालक्ष्मीहृदन्तोयमष्टाविंशतिवर्णवान्
दक्षप्रजापतिश्चास्यऋषिःछन्दस्तथैवच ४
गायत्रीदेवतालक्ष्मीहृदयम्परिकीर्तितं
द्वितीयञ्चतृतीयञ्चबीजशक्तेक्रमेणच ५
प्रणवःकीलकन्देविततोङ्गानिप्रविन्यसेत्
अङ्गानिपूर्ववद्देविन्यसेन्मन्त्रीसमाहितः ६
रलोघद्दसुपत्रान्तपद्मयुग्मञ्चहेमजम्
अग्ररत्ना(ला) वलीराजदादर्शन्दधतीम्परां ७
चतुर्भुजांस्फुरद्रत्ननूपुराम्मुकुटोज्ज्वलां
ग्रैवेयाङ्गदहाराढ्याङ्किङ्किणीरत्नकुण्डलां ८
पद्मासनसमासीनान्दूतीभिर्मण्डितांसदा
शुल्काङ्गरागवसनाम्महादिव्याङ्गताननां ९
एवन्ध्यात्वाच्चयेद्देवीम्पूर्वयन्त्रेचपूर्ववत्
आदावङ्गानिसम्पूज्यपूर्ववत्परमेश्वरी १०
भारतीम्पार्वतीञ्चण्डींशचीन्दिक्षुप्रपूजयेत्

पृ० ३अ) श्रीधरश्चहृषीकेशोवैकुण्ठोविश्वरूपधृक् ११
विदिक्षुपूजयेदेताःसर्वसिद्ध्यर्थहेतवे
अनुरागोविसंवादोविजयोवल्लभोमदः १२
हर्षोबलञ्चतेजस्वीपुरआरभ्यपूजयेत्
इन्द्रादींश्चैवसम्पूज्यपुनर्द्देवीयजेत्सुधीः १३
लक्षत्रयञ्जपेन्मन्त्रन्नियमेनतुसाधकः
तद्दशांशेनपद्मैस्तुहुनेत्सम्पतिमिच्छता १४
महागजतुरङ्गाश्चजायन्तेतस्यमन्दिरे
सुवर्णरत्नभूषादिमण्डितःसाधकोभवेत् १५