श्रीमच्छीकोशहृदयम्पञ्चसिंहासनात्मकम्
फलङ्कल्पलतानाञ्चपञ्चरत्नस्फुरत्कलं १
चतुरायतनानन्दिचतुरन्वयकोशगम्
नित्यानन्दिपरब्रह्मधामनौमिसुखाप्तये २
श्रीदेव्युवाच
कृपाङ्कुरुमहादेवकथयानन्दसुन्दर
किन्तद्व्रह्ममयन्धामश्रीतुमिच्छामितत्वतः ३
कथंश्रीसहितन्देवश्रीकोशहृदयकथम्
पञ्चसिंहासनेसेव्यङ्कथङ्कल्पलतात्मकम् ४
कथंरत्नात्मकन्देवकथमायतनात्मकं
कथमान्प्रापसंसेव्यङ्कथन्नित्यात्मकम्प्रभो ५
श्रीईश्वरौवाच
एतत्सर्वात्मकंवस्तुत्रिपुरापरमेश्वरी
चतुर्लक्ष्मीसेव्यमानातदाकामदुघावरा ६
श्रीविद्याचतथालक्ष्मीर्महालक्ष्मीस्तथैवच
त्रिशक्तिःसर्वसाम्राज्यलक्ष्मीःपञ्चप्रकीर्तिताः ७
वारुणातंवह्निसंस्थन्दीर्घनेत्रसमन्वितम्
विन्दुनादात्मकंबीजंलक्ष्मीमन्त्रौदाहृतः ८
ऋषिर्भृगुर्निवृच्छन्दस्तथाश्रीदेवताप्रिये
शतुर्यौबीजशक्तीचकीलकंरेफौच्यते ९
द्वितीयेनचतुर्थेनषष्टेनार्केणसुन्दरि
इन्द्रेणचन्द्रकलयाविद्यांसंसेव्यसुन्दरि १०
षडङ्गानित्यसेन्मन्त्रीहृछिरश्चशिखाततः
पृ० १ब्) कवचन्नेत्रमस्त्रञ्चनमःस्वाहाक्रमेणच ११
वषठुंवौषडस्त्रञ्चफडेभिःसहविन्यसेत्
अष्टपत्रंलिखेयन्त्रंवहिर्भूविंवमालिखेत् १२
मध्येपुष्पंविनिःक्षिप्यपीठशक्तिःसमर्चयेत्
विभूतिरुत्ततिःकान्तिःसृष्टिःकीर्तिश्चसन्ततिः १३
व्युष्टिरुत्कृष्टिऋद्धिश्चवसुदिक्षुप्रपूजयेत्
मध्येसिंहासनम्पूज्यंसर्वशक्तिमयम्प्रिये १४
ध्यायेत्ततःश्रियंरम्यांसर्वदेवनमस्कृतां
तमकार्तस्वराभासान्दिव्यरत्नविभूषिताम् १५
असिञ्च्यमानाममृतैर्मुक्तारत्नद्रवैरपि
शुभ्राभाभेभयुग्मेनमुहुर्मुहुरपिप्रिये १६
रत्नौघवद्धमुकुटांशुद्धक्षौमाङ्गरागिणीं
पद्माक्ष्मीम्पद्मनाभेनहृदिचिन्त्यांस्मरेद्वुधः १७
एवन्ध्यात्वायजेद्देवीम्पद्मयुग्मधरांसदा
वरदाभयशोभाढ्याञ्चतुर्वाहुन्त्रिलोचनाम् १८
आवाहनादिमुद्राश्चक्रमेणैवप्रदर्शयेत्
उच्चाञ्जलिमधःकुर्यादिहमावाहनीभवेत् १९
इयन्तुविपरीतास्यात्तदावैस्थापनीभवेत्
उर्द्धाङ्गुष्टौमुष्टियुगन्तदेयंसन्निधापनी २०
अन्तरङ्गुष्टमुष्टिभ्यान्तदेयंसन्निरोधिनी
पृ० २अ) तर्जनीभ्याम्परिभ्राम्यसकलीकरणम्भवेत् २१
अञ्जलीञ्चार्घ्यवत्कृत्वापरमीकरणम्भवेत्
परिवर्त्यकरौमन्त्रीतर्जनीचकनिष्टिके २२
मध्यमानामयुगलेस्थापयेतुपरस्परम्
अमृतीकरणन्देविमुद्रेयन्धेनुरूपिणी २३
एतासामान्यमुद्रास्तुदर्शयित्वायजेत्प्रिये
गन्धपुष्पादिभिःसम्यक्सर्वकामार्थसिद्धये २४
अग्नेशासुरवायव्यमध्येदिक्ष्वङ्गपूजनं
चलाकाविमलाचैवकमलाचनमालिका २५
विभीषिकामालिकाचशाङ्करीचसुमालिका
पुरस्तादिक्रमेणैवप्रादक्षिण्येनपूजयेत् २६
इन्द्राग्नियमनैरृत्यवरुणानिलसञ्ज्ञकान्
कुवेरेशानलोकेशान्भूर्विवेचक्रमाद्यजेत् २७
ब्रह्माविष्णुश्चलोकेशश्चोर्द्धाधःक्रमतोयजेत्
अर्कलक्षञ्जपेन्मन्त्रन्तद्वशांशेनहोमयेत् २८
पद्मैस्त्रिमधुमिश्रैस्तुपुरश्चारीततोभवेत्
एवंसंसिद्धमन्त्रस्तुसर्वसाम्राज्यदोभवेत् २९