मातॄणामर्चनं वक्ष्ये शृणु तत्वं यथाक्रमम् ।
अहर्दीपार्चनं वक्ष्ये सर्वपापविनाशनम् ॥
आयुः पुत्र विवर्धन्ते धनधान्य विवर्धनम् ।
आराधनविधिं पूर्वं स्त्रीशूद्राणान्तु वर्जयेत् ॥
प्। ५५)
आराधन विशेषेण ब्राह्मणाद्यादि वर्जितम् ।
पारशव कुले जातो देवाग्नि गुरुपूजकः ॥
शैवाचारव्रतो नित्यं शाक्तचारोविशेषतः ।
आर्यदेशसमुत्पन्नो दीक्षितश्चापि सर्वदा ॥
वैदिकं तान्त्रिकञ्चैव देवीनामर्चना क्रमम् ।
यामलोक्त प्रकारेण प्रतिष्ठा होममारभेत् ॥
ग्रामे वा नगरे वापि पत्तने केटकेपि वा ।
आचार्यश्शिष्यसंयुक्तस्स्नानं कुर्याद् यथाक्रमम् ॥
मन्त्रस्नानं ततः कृत्वा भस्मस्नानं ततः परम् ।
उत्तराभिमुखो भूत्वा स्नानकार्ये विशेषतः ॥
कालाग्निमादितः कृत्वा सदाशिवं ततः परम् ।
विरूपाक्षं जपित्वा तु कल्पमन्त्रं विचक्षणः ॥
हृदयञ्च शिरश्चैव शिखा कवचमेव च ।
नेत्रं त्रिणेत्रमस्त्रेण मन्त्रेण * * यामन्तु धारिणम् ॥
करन्यासं ततः कृत्वा दशन्यासं दशाक्षरम् ।
सम्रा * * गुं समाप्ते मन्त्रस्नानं प्रविश्यति ।
पात्रशुद्धिं ततः कृत्वा मात्रपुण्याह वाचनम् ॥
सर्वत्र प्रोक्षणं कृत्वा पञ्चगव्यन्तु साधयेत् ।
अर्चयित्वा तु पात्रेषु प्रतिमुञ्चापि वारुणम् ॥
प्। ५६)
अर्चनन्तु स पूज्येन पादार्घ्याचमनीयकम् ।
स्नानं तत्र तथा गन्ध धूपदीपं हविः क्रमम् ॥
प्रथमद्वार देवीनां पूजयित्वा विशेषतः ।
रक्षोहणीं बलिहीनि पुर्वायां द्वारपालकौ ॥
सुमुखी कालदण्डी च दक्षिण द्वारपालिनी ।
अदिती मुदिती चैव पश्चिमद्वारपालिनी ॥
कलिनी शुक्तकर्णी च उत्तरद्वारपालिनी ।
प्रमोदिनीनां पूर्वेण अभयी तथा ।
सङ्गिनी पश्चिमे चैव संहिती चोत्तरे तथा ॥
विजयी रम्भिणी चैव इत्येते द्वारयोगिनाम् ।
गन्धपुष्पं तथा धूपदीपञ्चैव तु चार्चयेत् ॥
दण्डकुण्डोदरी भीमी कीडी विजय विद्यया ।
व्यालामुखी तथा चैव राजदेवी त्रिणेत्रिणी ॥
नीलकेशी गता चैव वागीश्वरी पिशाचिनी ।
इति वेताल भूताश्च मातॄणामञ्जयस्तथा ॥
स्वनाम च प्रणवाद्ये पूजयित्वा यथाक्रमम् ।
पादौ प्रक्षाल्य चाचम्य गर्भगृहं प्रविशति ॥
प्रथमं वीरभद्रं च मूलमन्त्रेण चार्चयेत् ।
ब्रह्माणी चैव सावित्री मानस्तोका महेश्वरी ॥
प्। ५७)
युजतिश्चैव कौमारी इदं विष्णुश्च वैष्णवी ।
मानस्तोका तु वाराही इन्द्राणीन्द्रबला तथा ॥
शन्नो देवी च चामुण्डी स्नानमन्त्रं प्रकीर्तितम् ।
शुक्लवासश्च वीरञ्च ब्रह्माणी सितवाससा ॥
ईश्वरी श्वेतवासास्तु कुमारी सिन्धूरवाससा ।
वैष्णवी पीतवासास्तु वाराही कृष्णवाससा ॥
इन्द्राणि च दुकूलञ्च चामुण्डीरक्तवाससा ।
विघ्नेशं खड्गवंसञ्च प्रत्येकं वस्त्रमुच्यते ॥
मुखं हरिबेरञ्च ब्रह्माणी गन्धमुच्यते ।
ईश्वरीमाञ्च गण्डञ्च कौमारी कुङ्कुमं तथा ॥
वैष्णवी राजकस्तुरी वाराही तु निर्यासकम् ।
आर्द्रमेषञ्च इन्द्राणि चामुण्डा रक्तचन्दना ॥
शक्यचन्दन लेपे तु वीरविघ्नं समापयेत् ।
केतकी जातिपुष्पन्तु गणेशञ्च तथार्चयेत् ॥
करवीरं वीरभद्रं च ब्रह्माणी श्वेतपद्मकम् ।
श्वेतार्कमीश्वरी चैव कौमारी कुमुदन्तथा ॥
वैष्णवी तुलसी चैव वाराही मल्लिका तथा ।
जातिपुष्पन्तु इन्द्राणी चामुण्डारक्तपद्मकम् ॥
गुग्गुलुं वीरभद्रञ्च शितारी च चतुर्मुखीम् ।
ईश्वरी अगरुञ्चैव कौमारी देवदारुकम् ॥
प्। ५८)
वैष्णवी सूनधूपञ्च पञ्च वाराही आज्य धूपकम् ।
इन्द्राणी चैव निर्यासं चामुण्डी जातिधूपकम् ॥
विघ्नेशमगरुञ्चैव शितारी सर्वदेवता ।
गन्धमन्त्रेण गन्धञ्च पुष्पमन्त्रेण पुष्पकम् ॥
धूपमन्त्रेण धूपञ्च दीपमन्त्रेण दीपकम् ।
तत् तद्गायत्रि मन्त्रेण तत् तन्मूलं जपेत् क्रमात् ॥
तत् तद्बिम्बन्तु सम्पूज्यमावाह्याभ्यर्चयेत् क्रमात् ।
शुद्धान्नं वीरभद्रस्य विघ्नेशञ्च निवेदयेत् ॥
ब्रह्माणी पायसान्नं च ईश्वरी कृसरान्नकम् ।
हरिद्रान्नञ्च कौमारी वैष्णवी च गुलान्नकम् ॥
वाराही चैव माषान्नामिन्द्राणी मुद्गमेव च ।
रक्तान्नं रुधिरञ्चैव चामुण्ड्यास्तु निवेदयेत् ॥
नैवेद्यमन्त्रमुच्चार्य तत् तद्भेरीं निवेदयेत् ।
आद्योद्यादि क्रमं कुर्यात् वीरमाश्रवणं तथा ॥
इति ब्रह्मयामले शतसहस्रसंहितायां मात्रर्चनं नाम चतुर्दशः पटलः
॥ १४ ॥