११

प्। ४१)

मातॄणामर्चनं वक्ष्ये श्रूयतां च वरानने ।
अहरहार्चनं वक्ष्ये अहः पापविनाशनम् ॥

ग्रामशान्तिमिमं श्रुत्वा रक्षश्शत्रु विनाशनम् ।
आयुश्श्रीपुत्र वृध्यर्थं धनधान्य विवर्धनम् ॥

आराधन विधिं देव्यै स्त्रीशूद्राश्च वर्जयेत् ।
ग्रामे वा नगरे वापि पत्तने केटकेपि वा ॥

मन्त्रः स्नानं ततः कृत्वा भस्मस्नानं ततः परम् ।
उत्तराभिमुखो भूत्वा ध्यानं कुर्वीत साधकः ॥

तन्नामकस्य मन्त्रेण पूर्वादीनि यथार्चयेत् ।
अर्चयित्वा यथान्यायं गन्धपुष्पादिभिः क्रमात् ॥

द्वारस्थो योगिनीनां वा स्नानादग्निस्वरूपिणी ।
पुंलिङ्गी गोमरीची च उग्री च सुमुखी तथा ॥

विजयी जृम्भिणी चैव इत्येते द्वारयोगिनी ।
गन्धपुष्पादिभिर्धूपैः स्वनाम्ना चार्चयेद् बुधः ॥

शुद्धिनी पूर्वदेशे तु आग्नेय्यान्तु सुकेशिनी ।
विषुकण्ठी च यामे तु नैर्-ऋत्यां सुन्दरी तथा ॥

वारुण्यां जावली देवी वायव्यां कोटराक्षसी ।
सोमेस्तदर्शिनी देवी ईशान्यां शत्रुमर्दिनी ॥

दण्डकुण्डोदरी भीमी कीडी विजयविन्यया ।
व्यालामुखी विरूपाक्षी राजदेवी रशक्तया ॥

प्। ४२)

नीलकेशी विकर्णी च व्यालकेशी तथैव च ।
उग्रपैशाचिनी देवि वेतालि च नामतः ॥

इन्द्रश्चाग्नि यमश्चैव निर्-ऋतिर्वरुणस्तथा ।
वायुसौम्यमीशाने कौबेर्यां शङ्करी तथा ॥

विघ्नेश वीरभद्रञ्च ब्राह्मी माहेश्वरी तथा ।
कौमारी वैष्णवी चैव वाराही चेन्द्राणी तथा ॥

चामुण्डी चैव नामानि मातॄणामेव तत्तत् ।
तत् तद्गायत्रि मन्त्रेण अर्चयित्वा यथाक्रमम् ॥

शुक्लवासञ्च वीरञ्च ब्रह्माणी सितवाससा ।
ईश्वरी श्वेतवासा तु कुमारी सिन्धुवाससा ॥

वैष्णवी पीतवासास्तु वाराही कृष्णवाससा ।
इन्द्राणि च दुकूलन्तु चामुण्डी रक्तवससा ॥

विघ्नेशं खड्गवासास्तु प्रत्येकं वस्त्रमुच्यते ।
मुखं हिरिबेरञ्च ब्रह्माणी गन्धमुच्यते ॥

ईश्वरीमाञ्च गन्धञ्च कौमारी कुङ्कुमं तथा ।
वैष्णवी राजकस्तूरी वाराही च नियासकम् ॥

आर्द्रमेषञ्च इन्द्राणी चामुण्डी रक्तचन्दनम् ।
शुक्लचन्दन लेपे तु वीरविघ्नं तथार्चयेत् ॥

केतकी जातिपुष्पन्तु गणेशञ्च तथार्चयेत् ।
करवीरं वीरभद्र ब्रह्माणी श्वेतपद्मकम् ॥

प्। ४३)

श्वेतार्कमीश्वरी चैव कौमारी कुमुदन्तथा ।
वैष्णवी तुलसी चैव वाराही मल्लिका तथा ॥

जातिपुष्पन्तु शूद्राणि चामुण्डा रक्तपद्मकम् ।
गुग्गुलां वीरभद्रञ्च शितारी च चतुर्मुखम् ॥

ईश्वरी अगरुञ्चिव कौमारी देवदारुगम् ।
वैष्णवी वनधूपञ्च वाराही आज्य धूपकम् ॥

इन्द्राणी चतुनिर्यास चामुण्डी जातुधूपकम् ।
विघ्नेशमगरुञ्चैव शीतारी सर्व देवता ॥

गन्धमन्त्रन्तु गन्धञ्च पुष्पमन्त्रन्तु पुष्पकम् ।
धूपमन्त्रन्तु धूपञ्च दीपमन्त्रन्तु दीपकम् ॥

तत् तद्गायत्रि मन्त्रेण तत् तन्मूलं जपेत् क्रमात् ।
तत् तद् बिम्बन्तु सम्पूज्यमावाह्याभ्यर्चयेत् क्रमात् ॥

शुद्धान्नं वीरभद्रञ्च विघ्नेशन्तु निवेदयेत् ।
ब्रह्माणी पायसान्नञ्च ईश्वरी कृसरान्नकम् ॥

हरिद्रान्नञ्च कौमारी वैष्णवी च गुलान्नकम् ।
वाराही चैव माषान्नम् इन्द्राणी मुद्गमन्नकम् ॥

रक्तान्नञ्च तिलान्नञ्च चामुण्डी च निवेदयेत् ।
नैवेद्यमन्त्रमुच्चार्य तत् तदेवं निवेदयेत् ॥

ऊर्ध्वं पृथक् पृथक् वक्ष्ये श्रूयतां चतुरानन ।
विघ्नेशं वीरभद्रञ्च समिद्बिल्वं तथोच्यते ॥

प्। ४४)

ब्रह्माणी च पलाशञ्च अर्कमाहेश्वरी तथा ।
औदुम्बरीन्तु कौमारी अश्वत्थं वैष्णवी तथा ॥

वाराही प्लक्षमेवं स्यात् इन्द्राणी खदिरन्तथा ।
न्यग्रोधञ्चैव चामुण्डी समिधस्तत्र कीर्तिताः ॥

ऊर्ध्वं पृथक् पृथक् वक्ष्ये हूयते समिधस्तथा ।
एतेषामप्यलाभे तु पलाशं सर्व हूयते ॥

इति ब्रह्मयामले शतसहस्रसंहितायां मातृर्चनं नाम एकादशः पटलः
॥ ११ ॥