०२

प्। ३)

अतः परं प्रवक्ष्यामि देव्यादेशविधिं परम् ।
ग्रामे च नगरे चैव पत्तने खेटकेपि च ॥

तीर्थस्थानेऽथ सौम्ये वा समुद्रे पर्वतपार्श्वयोः ।
पर्वते च वने चैव नदीनां राजधानिके ॥

इन्द्रायां विजयं चैव आग्नेयेग्निभयं भवेत् ।
दक्षिणे चापमृत्युश्च नैरृत्यां व्याधिपीडितम् ॥

वारुण्यां वर्षनाशन्तु वायव्यां रोगमाविशेत् ।
सौम्यायां सर्वसंसिद्धिरैशान्यामष्टसिद्धिदम् ॥

उत्तरद्वारतो बाह्ये सोमसूत्रस्य पूर्वतः ।
शतदण्डान्तरं कृत्वा सर्वसिद्धिकरं परम् ॥

पूर्वद्वारे तु विजयमाग्नेये मरणं भवेत् ।
यमद्वारे तु कलहं नैर्-ऋते नाशमाविशेत् ॥

पश्चिमे सर्वसिद्धिस्स्यात् वायव्ये रिपुनाशनम् ।
उत्तरद्वारमेतेषामैश्वर्यमुत्तरोत्तरम् ॥

ईशद्वारे तु रक्षार्थमेतत् द्वारं विधीयते ।
ब्राह्मणक्षत्रियो वैश्यशूद्रश्चैव चतुर्विधम् ॥

ब्राह्मणान् पापनाशार्थं क्षत्रियो विजयं भवेत् ।
वैश्यानान्धनमाप्नोति शूद्राणां सुखमाप्नुयात् ॥

यावत् प्रासादविस्तारं तावत् कुर्यात् परिग्रहम् ।
कर्षणं कारयेत् तत्र बीजाङ्कुरमनिर्दिशेत् ॥

प्। ४)

खननं पुरुषमात्रेण उदरान्तमथापि वा ।
पांसुना पूरयेत् तत्र उदकं पूरयेत् पुरा ॥

हस्तिपादघनं साध्यमाचार्य शिल्पिभिस्सह ।
चैत्रेषु विषुवं कुर्यात् प्राचीं ग्रहणमादिशेत् ॥

उदीचीं तत्र सङ्ग्राह्य ह्रामयेच्चतुरश्रकम् ।
एवं परिग्रहा भूमिरष्टसिद्धिकरं महत् ॥

इति ब्रह्मयामले शतसहस्रसंहितायां भूपरिग्रहो नाम द्वितीयः पटलः ॥ २