०१

प्। १)

ब्रह्मयामले मातृणामुत्सवम् ।

हरिः ॐ ।

मातृणामुत्सवं वक्ष्ये शृणु ब्रह्मन्यथाक्रमम् ।
पुरा कृतयुगस्यादौ देवाश्च सिरमैस्वरैः ॥

देवैश्च रोधनं कृत्वा दारुकेन महानृप ।
देवास्सञ्चिन्तितस्सर्वे दारुकाह्वय कारणम् ॥

दारुकस्स वयस्मृत्य वयौ वाथ कथं हरिम् ।
तच्छ्रुत्वा हरिः प्रोक्तः स्त्रियं सृष्टिति तद्वद ॥

एवं श्रुत्वा तु देवे ह्यैकैकं सृष्टिवत् स्त्रियम् ।
ब्रह्माणि ब्रह्मसम्भूता माहेश्वरी महेश्वरात् ॥

कौमारीस्कन्दसम्भूता वैष्णई विष्णुसम्बूता ।
वाराही यमसम्भूता इन्द्राणि इन्द्रसम्भवा ॥

एतेषां मातरो देव युद्धं वै दारुकेन तु ।
मातॄणां दुर्बलं गछेत् प्रबलेन महासुरः ॥

मातॄणां सम्भूयनोद्भूता एकवीरपरात्परा ।
परमेकांशमेवन्तु परमेश्वरलोचने ॥

जयते भद्रकाली तु दारुकावधकारिणीम् ।
दारुकं हृदयं भित्वा रुधिरं मांसचर्चितम् ॥

आपूर्णायाहृदं सर्वं हरिष्ण्याणीत्युपक्रमम् ।
तच्छ्रुत्वा ईश्वरो देवी नृत्तं कृत्वा तु शाम्यति ॥

प्। २)

शान्त्यन्तु सर्व देवेभ्यो चामुण्डपरमेश्वरि ।
तासां वै मूर्तिभेदन्तु शृणु ब्रह्म युगे युगे ॥

कृतयुगे कोटिमूर्ति मूर्तयः परिकीर्तिताः ।
प्रकराल्य तितीक्ष्णाक्षी विद्युज्जिह्वा विजृम्भिणी ॥

क्षोभिणी मोहिनी चैव तथा योनिमुखी भवेत् ।
अधोमुखी च विख्याता तथा रौद्रमुखी भवेत् ॥

कृष्णा चैव तु कृष्णाक्षी तथा च श्यामला भवेत् ।
त्र्यम्बकी गोमुखी चैव स्नेहाख्या च तथा परा ॥

भगनोन्मुखी विख्याता मूर्तयष्षोडशस्मृता ।
एताश्च मूर्तयो ज्ञेया मातृकाश्च प्रकीर्तिता ॥

कृष्णाकृष्णतरा ज्ञेया श्वेताश्वेततरा भवेत् ।
रक्तारक्ततरा ज्ञेया पीतापीततरा भवेत् ॥

विख्याता मूर्तयो ज्ञेया मूर्तयस्युः प्रकीर्तिता ।
भद्रकालि तु चामुण्डी सदा विजयवर्द्धिनी ॥

नाशैमस्तु शिरोद्भुता कलियुगे प्रकीर्तिता ।
एतैर्मूर्तयो ज्ञेया सदा शान्तिकरो भवेत् ॥

तस्यास्सर्व प्रयत्नेन चतुर्मूर्तिः प्रपूजयेत् ।
दशशान्तिकरश्चैव नृपाणां विजयं भवेत् ॥

सर्वपापहरं शान्तं सदा विजय सम्भवम् ।
चतुर्भूति विधानेन मातृपूजाश्च कारयेत् ॥

इति ब्रह्मयामले शतसहस्रसंहितायां मात्रोत्सवो नाम प्रथमः पटलः ॥ १