०८ सर्वव्याख्यानाधिकरणम्

एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥

ज्ञानानन्द-भारती - द्राविडी

एदेन सर्वे व्याक्यादा व्याक्यादा: ॥ २८ ॥

अण्वादेरपि हेतुत्वं श्रुतं ब्रह्मण एव वा ॥
वटधानादिदृष्टान्तादण्वादेरपि तच्छ्रुतम् ॥ १५ ॥
शून्याण्वादिष्वेकबुद्ध्या सर्वबुद्धिर्न युज्यते ॥
स्युर्ब्रह्मण्यपि धानाद्यास्ततो ब्रह्मैव कारणम् ॥ १६ ॥
–वैयासिकन्यायमाला

ज्ञानानन्द-भारती - द्राविडी

अणु मुदलाऩदिऱ्कुङ् गूड (जगत्) कारणमायिरुक् कुम् तऩ्मै (वेदत्तिल्) सॊल्लप्पट्टिरुक्किऱदा? अल्लदु (अत्तऩ्मै) पिरह्मत्तिऱ्कु मात्तिरम् (सॊल्लप्पट्टिरुक्कि ऱदा)? आलविदै मुदलाऩ तिरुष्टान्दङ्गळ् सॊल्लि इरुप् पदाल्, अदु (जगत्तिऩ् कारणमाय् इरुक्कुम् तऩ्मै) अणु मुदलियदिऱ्कुम् कूड सॊल्लप्पट्टिरुक्किऱदु।

ज्ञानानन्द-भारती - द्राविडी

सूऩ्यम्, अणु मुदलाऩवैगळिल् एदेऩुम् ऒऩ्ऱिऩ् अऱिविऩाल् ऎल्लावऱ्ऱिऩ् अऱिवु ऎऩ्बदु पॊरुन्दादु। विदै मुदलिय तिरुष्टान्दङ्गळ् पिरह्मत्तिऩिडत्तिलुम् पॊरुन्दुम्। आगैयाल् (जगत्) कारणमायुळ्ळदु पिरह्मन्दाऩ्।

‘ईक्षतेर्नाशब्दम्’ (ब्र. सू. १। १। ५) इत्यारभ्य प्रधानकारणवादः सूत्रैरेव पुनः पुनराशङ्क्य निराकृतः — तस्य हि पक्षस्योपोद्बलकानि कानिचिल्लिङ्गाभासानि वेदान्तेष्वापातेन मन्दमतीन्प्रति भान्तीति। स च कार्यकारणानन्यत्वाभ्युपगमात्प्रत्यासन्नो वेदान्तवादस्य देवलप्रभृतिभिश्च कैश्चिद्धर्मसूत्रकारैः स्वग्रन्थेष्वाश्रितः। तेन तत्प्रतिषेधे यत्नोऽतीव कृतः, नाण्वादिकारणवादप्रतिषेधे। तेऽपि तु ब्रह्मकारणवादपक्षस्य प्रतिपक्षत्वात्प्रतिषेद्धव्याः। तेषामप्युपोद्बलकं वैदिकं किञ्चिल्लिङ्गमापातेन मन्दमतीन्प्रति भायादिति। अतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति — एतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वेऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याः। तेषामपि प्रधानवदशब्दत्वाच्छब्दविरोधित्वाच्चेति। व्याख्याता व्याख्याता इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति ॥ २८ ॥

ज्ञानानन्द-भारती - द्राविडी

(उबनिषत्तुक्कळ् पिरह्मत्तै मट्टुम् जगत् कारणमागक् कूऱुगिऱदा अल्लदु परमाणु, सूऩ्यम् मुदलियवैगळैयुम् कारणमागक् कूऱुगिऱदा ऎऩ्ऱु सन्देहम्। उबनिषत्तिल् जगत् कारण वस्तुवैच् चॊल्लुमिडत्तिल् मिगच्चिऱिय आलम् विदैयै तिरुष्टान्दमागक् कूऱुगिऱदु। इदऩाल् परमाणुगारणम् ऎऩ्ऱु तॆरिगिऱदु। अणु ऎऩ्ऱ सप्तमुम् काणप्पडुगिऱदु। कारणत्तै ‘असत्’ ऎऩ्ऱु सॊल्लियिरुप्पदाल् सूऩ्यम् कारणम् ऎऩ्ऱुम् तॆरिगिऱदु। आगैयाल् उबनिषत् पिरह्मत्तै मट्टुम् कारणमागच् चॊल्लविल्लै परमाणु, सूऩ्यम् मुदलाऩवैगळैयुम् कारणमागक् कूऱुगिऱदु ऎऩ्ऱु पूर्वबक्षम्।

ज्ञानानन्द-भारती - द्राविडी

ऎदै अऱिन्दाल् ऎल्लाम् अऱिन्ददाग आगुमो अदु कारणम् ऎऩ्ऱु उबनिषत् कूऱुगिऱदु। परमाणु मुदलियवैगळैयऱिन्दाल् ऎल्लावऱ्ऱैयुम् अऱिय मुडियादु। आदलाल् सेदऩमाऩ पिरह्मम्दाऩ् जगत् कारणम्। आलंविदै तिरुष्टान्दमुम् अणु सप्तमुम् सिऱियदु ऎऩ्बदैक् कुऱिप्पिडविल्लै। इन्दिरियङ्गळाल् अऱियमुडियाददु। सूक्ष्मम् कारणम् ऎऩ्बदै काट्टुगिऱदु। नामरूबङ्गळिल्लाददाल् असत्तु ऎऩ्ऱु कूऱुगिऱदु। आगवे उबनिषत्तुगळ् पिरह्मत्तैत्ताऩ् जगत् कारणमागक् कूऱुगिऩ्ऱऩ। अणु मुदलियवऱ्ऱै यल्ल ऎऩ्ऱु सित्तान्दम्)।

ज्ञानानन्द-भारती - द्राविडी

‘पार्प्पदिऩाल् सप्तमऱ्ऱदु इल्लै’ (सूत्र १-१-५) ऎऩ्ऱु आरम्बित्तुप् पिरदाऩत्तैक् कारणमागच् चॊल्लुम् वादमाऩदु, अन्द पक्षत्तिऱ्कु पक्कबलमाग उबनिषत्तुक्कळिल् मेल्बार्वैक्कु सिल लिङ्गम् पोलुळ्ळवैगळ्, मन्दमाऩ पुत्तियुळ्ळवर्गळुक्कु तोऩ्ऱुमॆऩ्ऱु, सूत्रङ्गळिऩालेये अडिक्कडि आसङ्गै सॆय्दु निरागरिक्कप्पट्टिरुक्किऱदु। कारियत् तिऱ्कुम् कारणत्तिऱ्कुम् वेऱ्ऱुमै इल्लै ऎऩ्बदै ऒप्पुक्कॊळ्वदऩाल्, अदु (पिरदाऩ कारणवादम्) वेदान्द वादत्तिऱ्कु मिगवुम् नॆरुङ्गियुळ्ळदु। तेवलर् मुदलाऩ सिल तर्म सूत्रगारर्गळालुम् तङ्गळ् किरन्दङ्गळिल् अदु आच्रयिक्कप्पट्टिरुक्किऱदु। अदऩाल् अदै मऱुप्पदिल् अदिगमाग यत्ऩम् ऎडुत्तुक् कॊळ्ळप्पट्टदु। अणु मुदलियदुगळैक् कारणमागच् चॊल्लुम् वादङ्गळै मऱुप्पदिल् अदिगयत्ऩम् ऎडुत्तुक् कॊळ्ळविल्लै। अवैगळुम्गूड पिरह्मत्तैक् कारणमाय्च्चॊल्लुम् वादत्तिऱ्कु ऎदिर्गक्षियायि रुप्पदाल् मऱुक्कप्पड वेण्डियवैदाऩ्; अवैग ळुक्कुम् पक्कबलमाग मन्दबुत्तियुळ्ळवर्गळुक्कु, वेद सम्बन्दमाऩ एदेऩुम् लिङ्गम् मेल् पार्वैक्कु तोऩ्ऱला माऩदिऩाल्; आगैयाल् पिरदाऩमाय् इरुक्कुम् मल्लऩै जयिक्किऱ नियायप्पडि अदिदेसम् सॆय्गिऱार्। ‘इदऩाल्’ पिरदाऩक् कारणवादत्तै मऱुप्पदऱ्कुळ्ळ नियाय समूगत्तिऩाल्, ‘ऎल्लाम्’ अणु मुदलियदैक् कारणमागच् चॊल्लुम् वादङ्गळुम्गूड, ‘वियाक्याऩम् सॆय्यप्पट्टुविट्टऩ’ मऱुक्कप्पट्टदाग अऱिय वेण्डुम्। अवैगळुम् पिरदाऩत्तैप्पोल, सप्तमऱ्ऱदायिरुप्पदालुम्, सप्तत्तिऱ्कु विरोदमायि रुप्पदालुम् ऎऩ्ऱु ‘वियाक्याऩम् सॆय्यप्पट्टुविट्टऩ वियाक्याऩम् सॆय्यप्पट्टुविट्टऩ’ ऎऩ्ऱु पदत्तैत् तिरुम्बच् चॊल्लियिरुप्पदु अत्यायत्तिऩ् मुडिवैक् काट्टुगिऱदु।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रथमोऽध्यायः ॥

முதலாவது அத்யாயத்தில் நான்காவது பாதம் முற்றும். முதலாவது அத்யாயம் முற்றுப்பெற்றது.