ENGLISH BOOKS Books Authored by Sri S.S. Swamiji
S.No. Name of the Book
Pages Price Rs. 32 10/
68
15/
NARADA’S APHORISMS ON BHAKTI (The book will serve as a valuable guide to those who wish to tread the path of Bhakti) MINOR WORKS OF SRI SANKARACHAARYA (Contains 16 most popular minor works of Sankara) SANKARA’S CLARIFICATIONS OF CERTAIN VEDANTIC CONCEPTS (Some more deep seated misconceptions among students and scholars of Vedanta are clarified in this valuable text)
96
25/
HOW TO RECOGNISE THE METHOD OF VEDANTA 128 30/ (Introduction to Sanskrit Text, “Vedanta Prakriya Prathyabijna of Vedantic thought upto the time of Sarvajnatma Muni)
AVASTHATRAYA OR THE UNIQUE
2010/ METHOD OF VEDANTA
(Method of three states of Consciousness, which our real Self transcends. A valuable introduction to the study of Vedanta as a pure philosophy) SALIENT FEATURES OF SANKARA VEDANTA
257 (Presents matter and method of genuine Sankara Vedanta in a small compass) MISCONCEPTIONS ABOUT SANKARA VEDANTA 120 25/ (All criticisms on Vedanta are convincingly solved using the genuine traditional methodology of Sankara Vedanta)
VISION OF ATMAN
130201 (The different aspects of three means of intuitive knowledge, to wit, Sravana, Manana and Nididhyasana are explained) INTUITION OF REALITY
114 201 (The Vedantic Knowledge is not mere subtle intellectualism
but is intuition of Reality, arising through Divine Grace) 10. UPANISHADIC APPROACH TO REALITY
79 2012 (The Unique Method of teaching Vedanta adopted by
Shri Gaudapada, Sankara & Sureshwara) 11. SCIENCE OF BEING
108 251. (Deals with Chapter VI of Chandogya Upanishad. Presents in a nut-shell the true nature of the Science of Being)
२५०
501
ESSAYS ON VEDANTA
185 (Contains essential tenets of the Upanishads and the method of approach adopted in them) SHUDDHA-SAANKARA-PRAKRIYA-BHAASKARA 200 (Sheds Light on the Vedantic method according to Sankara determining the real doctrine of Upanishads)
50/
121
SANKARA’S SUTRA BHASHYA (Illustrates to an earnest seeker of Truth, how Sankara Bhashyas
are self-explanatory, and do not require guidance of commentators) 15. INTRODUCTION TO VEDANTA TEXTS
232 (Compilation of Introductions from English & Sanskrit
works of S.S. Swamiji) 16. ISAVASYOPANISHAD (Sankara Bhashya) 70 20/ 7. VEDANTA OR THE SCIENCE OF REALITY 551 120/
(Book Written by Sri K.A. Krishnaswamy Iyer) (Deals with the immedite realisation of Brahman by
Intuitive reflection on the witness of the three states of consciousness)
17A COLLECTED WORKS OF
K.A. KRISHNASWAMY IYER
330801 (Contains lectures & articles contributed to various periodicals on different occasions as well as unpublished writings of the author of the “Vedanta or Science of Reality)
BOOKS TRANSLATED AND A FEW AUTHORED
BY SRI D.B. GANGOLLI
(SATCHIDANANDA VAAKJYOTHI SERIES 18-25)
THE RELEVANCE OF VEDANTA IN THIS MODERN AGE OF CIVILIZATION
70 (Translation of “Vedantavuu Adhunika Jiivanayuu” - Xerox)
201
40
A BROAD OUTLINE OF VEDANTA
(Translation of “Sankara Mahaa Manana”) 20. REALITY BEYOND ALL EMPIRICAL DEALINGS
(Translation of “Sarva Vyavaharateetavada Paramartha”) DELIBERATION ON THE ULTIMATE REALITY (Translation of “Anubhava Paryantavada Atma Vichara”) BRAHMAVIDYA OR KNOWLEDGE OF THE ULTIMATE REALITY
(Translation of “Brahma Vidya”) 23. THE QUINTESSENCE OF PRISTINE
PURE VEDANTA (Translation of “Parishuddha Vedanta Sara”)
52
10/
42
10/
30/
- THE PHILOSOPHICAL SCIENCE OF VEDANTA
(“Translation of Adhyatma Vidye”) VEDANTA: THE ONLY CONSUMMATE SPIRITUAL SCIENCE (Translation of “Paripurna Darshana”) THE UNIQUE TEACHINGS OF SANKARA (Discussion on Adhyasa Bhashya) THE SCIENTIFIC APPROACH OF ADVAITA VEDANTA
120 (Uses the modern audio-visual method with 14 diagrams to depict the fundamentals of Advaita Vedanta) SRI SRI SATCHIDANANDENDRA SARASWATHI SWAMIJI (Life Sketch) 56 THE MAGIC JEWEL OF INTUITION
560 (Translation of Paramartha Chintamani. This Magnum Opus explains the subtle and secret teachings of
Mandukya Upanishad using Avasthatraya Prakriye) 30. THE ESSENTIAL ADI SHANKARA
240 (Translation of “Sankara Vedanta Sara”, excellent reference book and a constant guide for a genuine student of Vedanta) ESSENTIAL GAUDAPADA
432 (Translation of Gaudapada Hridaya , Explanation of Karikaas) ESSENTIAL SURESWARA AND SATCHIDANANDA
INTUITIVE APPROACH TO SANKARA VEDANTA 200 404. (Translation of Vedantartha - Sara - Sangraha. Secrets of Adhyasa, Adhyasa, Adhyaropa - Apavada Nyaya revealed) THE BASIC TENETS OF SANKARA VEDANTA 200
30/ (Translation of Sankara Vedantada Moolatatwagalu) THE PRISTINE PURE ADVAITA PHILOSOPHY OF ADI SANKARA
136 26 (Translation of Sankara Siddhanta Explains pure Sankara Siddhanta and exposes the worng interpretation of Vyakhyanakaras) ADVAITA PANCHARATNAM (Commentary of Five Verses composed by Adi Sankara on Advaita Vedanta) THE METHOD OF VEDANTA (DR. J. ALSTON) No Stock 150/ THE HEART OF SHANKARA (Mulāvidyā Nirasa) 303 150/ SRI SRI SATCHIDANANDENDRA SARASWATHI (Life History & His Contribution to Shankara Vedanta Translation of Gurucharithamrutha by Smt. Savithri Devaraj) 312 150/
अध्यात्मप्रकाशकार्यालये प्रकाशिताः
संस्कृतग्रन्थाः अध्यात्मप्रकाशकार्यालयप्रकाशितेषु उपनिषद् शांकरभाष्येषु विशेषोऽयं यत् (१) ‘विषयानुसारेण प्रविभक्तग्रन्थशरीरत्वम्’ (२) तत्तद्विभाग प्रतिपाद्यविषय सूचकशिरोलेख निवेशः, (३) पाठान्तरनिर्देशभाष्यान्तर संवादादिस्थलसूचनापूर्वकं हितमिताधष्टिप्पणदानम्, (४) विचार प्रचोदिका पीठिका, (५) उपनिषन्मूलस्य स्थूलाक्षरैः भाष्यस्य मध्यगात्राक्षरैः, उपनिषत्सारादि परिशिष्टभागस्य च सामान्य सूक्ष्माक्षरैः - इति चैवं विविधगात्रस्फुटाक्षरे-रङ्कनं च इति । सुन्दर अक्षरैः शुक्लमसृणपत्रे मुद्रापितानामप्येषां पुस्तकानां गात्राकारानु गुण्येन परिमित मूल्येनैव वितरणे प्रयत्नः कृतः । सर्वत्र टिप्पणं व्याख्यानादिकं च नूत्नतया श्रीसच्चिदानन्देन्द्रसरस्वतीसंयमिभिरनुगृहीतम् ।। 1. ईशावास्योपनिषत् - (पु. 56)
20/ सभाष्यटिप्पणयुता । उपनिषदो माध्यन्दिनपाठः जिज्ञासूपयोगि मन्त्रानुक्रमणिका शब्दसूच्यादिसमेता विचारप्रचोदकपीठिकायुता च ॥ 2. केनोपनिषत् (पु. 131)
ईशावास्यभाष्यवदेव सर्वपरिकरोपेतम् । परिशिष्टे सार्थभाष्यस्थमुख्यशब्द वर्णानुक्रमेण दत्ताः । अत्र भाष्यहृदयविसंवादिटीकाभिप्रायाः समालोचिताः। पदवाक्य भाष्ययोश्चैकककर्तृकत्वमसंभावितमिति सविमर्श पीठिकायामुपपादितं च ।।
- काठकोपनिषद्भाष्यम् (पु. 189)
25/ केनभाष्यवत् सर्वपरिकरोपेतम् । 4. मुण्डकोपनिषद्भाष्यम् (पु. 152)
20/ कठभाष्यवत् सर्वपरिकरोपेतम् । पीठिकायां न केवलं भाष्यविषयविवेचनम्, किंतु भाष्यतट्टीकाकारयोः मतभेदविमर्शनं च कृतमत्र ।।
20/२५३ 5. माण्डूक्यरहस्यविवृतिः (पु. 618) Xerox 1/8th Demmy 300/
श्रीसच्चिदानन्देन्द्रसरस्वतीभिरनुगृहीतायाम् अन्वर्थाभिधानायामस्यां व्याख्यायां माण्डूक्योपनिषदि गर्भीकृतानि नैकानि रहस्यानि श्रीगौडपादसंमतवेदान्तप्रक्रियानुसारेण तथा विवृतानि यथा मोक्षमाणानां जिज्ञासूनामस्याः श्रवणमननाभ्यां छिघेरन् सर्वसंशयाः भिद्येत च हृदयग्रन्थिरात्मसत्यानुबोधेन । श्रीशङ्करभगवत्पादभाष्य वाक्यार्थश्च प्रतिपदं प्रस्थानत्रय भाष्यान्तरवाक्यान्तरसंगानेन मतान्तरदोषाविष्करणपूर्वकं तथा व्याकृतो यथा विशुद्ध संप्रदायध्वना गतिनिर्विघ्ना भवेत् पाठकानाम् । विशिष्य च अलातशान्तिप्रकरणे प्राचीनग्रन्थतत्त्वशोधकोत्थापितमतान्तरसंक्रान्तिशङ्कानिरसन-पूर्वकं श्रीगौडपादसंमता वेदान्तप्रक्रिया प्रदर्शिता, पूर्वतनप्रकरण त्रय प्रकियया एकवाक्यतां गमिता च । आङ्ग्लभाषामय्या गैर्वाणवाणीमय्या च भूमिकया श्रीगौडपादसंमतप्रक्रियाया असाधारणं स्वरूपं माहायानिकप्रक्रियावैलक्षण्यस्फुटी- करणपूर्वकहृदयंगमं कृतम् ।। 6. तैत्तिरीयोपनिषच्छीक्षावल्लीभाष्यम् (पु. 96)
20/ टिप्पण्यादि सर्वपरिकरोपेतं मुण्डकभाष्यवत् ।। 7. तैत्तिरीयोपनिषत् : आनन्दवल्ली भृगुवल्ली च (पु.447)50/
सभाष्या - श्रीसच्चिदानन्देन्द्रसरस्वतीनिर्मित भाष्यार्थविमर्शिनी’ व्याख्या सहिता । व्याख्यायां भाष्याक्षरानुक्रमेणैव विषयोपपादनं कृतम् । भाष्ये अर्वाचीन मतान्तरप्रविष्टवेदान्तिभिरुत्थाप्यमानशङ्कानां निरसनपूर्वकं विशुद्धशाङ्करप्रक्रियाया श्रेष्ठ्यं च सम्यगाविष्कृतम् ।
पुस्तकस्यान्ते अनुवाकसूची, उपनिषत्खण्डसूची, अर्थनिर्देशपूर्वकं भाष्यस्थ मुख्यशब्दानां सूची, विमर्शिनीगतमुख्यविषयसूची च - इत्येता वर्णानुक्रमसूच्यो निवेशिताः। आंग्लगैर्वाणभूमिकयोः भाष्यगता मुख्यविषयाः सप्रपञ्च परिशीलिताः - इति सर्वाङ्गसुन्दरं परिष्करणमिदम् ॥
- सुगमा (पु. 134)
20/ अध्यासभाष्यव्याख्या । श्रीसच्चिदानन्देन्द्रसरस्वतीसंयमिभिर्विनिर्मिता । प्रचलित व्याख्यानानां भिन्नभिन्नप्रस्थानावलम्बनत्वात् शुद्धं शाङ्करदर्शनं कीदृशम्, कथं च त् अविवादम्, अविरुद्धं च स्यादिति संशयानानां मनःसमाधानाय प्रस्थानत्रयभाष्यककण्ठ्यम्
२५४
आदर्शयन्ती सार्वत्रिकानुभवानुसारिवेदान्तप्रक्रिया-प्रख्यापनी इयं व्याख्या ।। 9. सूत्रभाष्यार्थतत्त्वविवेचनी (पु. 138)
25/ ___ जिज्ञासाधिकरणभाष्यस्य नूतनेयं व्याख्या श्रीसच्चिदानन्देन्द्र सरस्वतीसंयमिभिः प्रणीता। सार्वत्रिकानुभवानुसारि शाङ्करं प्रस्थानं स्वासाधारणधर्मविशिष्टं व्याख्यान रातप्रस्थानान्तरकलङ्करहितं दरीकृतभाष्यान्तरदुराक्रमं च परिशुद्धरूपेणाविष्कृतमत्र ।। 10. सूत्रभाष्यार्थतत्त्वविवेचनी (पु. 164)
30/ ____ जन्माद्यधिकरणभाष्यव्याख्या सच्चिदानन्देन्द्रसरस्वतीविरचिता । यथैव जिज्ञासाधि-करणव्याख्यायां ब्रह्मज्ञानसतत्त्वनिर्धारणं कृतम्, एवमेवात्र जगजन्मादिकारणसतत्वनिर्धारणं कृतम् सर्ववेदान्तादृताम् अध्यारोपापवादप्रक्रियामनुसृत्य । परिशिष्टे च जिज्ञासाधिकरण भाष्यव्याख्यायामिव सूत्रार्थसंबद्धाः केचन विषयाः भगवत्पादसंमतां वेदान्तप्रक्रियां निर्दिधारयिषूणाम् उपकाराय विचारिताः ।।
- सूत्रभाष्यार्थतत्तवविवेचनी (तृतीयो भागः) (पु. 339) 40/
शास्त्रयोनित्वाधिकरण - समन्वयाधिकरणभाष्ययोर्व्याख्या । पूर्ववदेव शुद्ध शाङ्करप्रक्रियाप्रकाशिनी । परिशिष्टचिन्तायां शास्त्रप्रामण्यसतत्वविमर्शः, श्रवणादीनां स्वरूपकृत्यादिगता चिन्ता इत्याद्याः विषयाः संकलिताः ।
- शुद्धशाङ्करप्रक्रियाभास्करः (1-2): (पु. 43) 10/
वेदान्तसिद्धान्तनिर्णयः, शाङ्करसंप्रदायनिर्णयश्च - इति किरणद्वयात्मकः प्रथमो भागः । 13. शुद्धशाङ्करप्रक्रियाभास्करः (3-4-5) : (पु. 53) 15/
अस्मिन् द्वितीये भागे शाङ्करवेदान्तमर्यादा, शाङ्करवेदान्त प्रक्रियास्वरूपम्, अध्यारोपापवादविशेषाश्च - इत्येते विषयाः प्रतिपादिताः ।
- शुद्धशाङ्करप्रक्रियाभास्करः (6-7) : (पु. 54) __15/
अस्मिन् तृतीये भागे - शाङ्करप्रस्थानस्य प्रस्थानान्तरेभ्यो वैलक्षण्यं स्फुटितम्,
शाङ्कराद्वैतस्य बौद्धमतसाम्यशङ्का च परिहता । 15. गीताशास्त्रार्थविवेकः (पु. 216)
30/ श्रीसच्चिदानन्देन्द्रसरस्वतीसंयमिभिरनुगृहीतोऽयं ग्रन्थः । अल्पकायेनाप्यनेन प्रकरणेन सुचिन्तितेन, श्रीशङ्करभगवत्पाद भाष्यादृत एव वेदान्तार्थो गीताचार्यानुगृहीत इति, स एव चानुसृतः परमपुरुषार्थदायी इति च जिज्ञासवो निःसंशयं विजानीयुः । अत्र प्रप्रथमं साङ्ख्य योग-कर्म-ध्यान-ज्ञानादिपदार्थानां विवेकः कृतः । तदनु च कर्मयोग-ध्यानयोग भक्तियोग-ज्ञानयोगानां परस्परसंबन्धो निरूपितः । परिशिष्टे च भागे साङ्ख्ययोगदर्शनाभ्यां गीतादर्शनस्य सालक्षण्यवैलक्षण्ये विवेचिते येन स्पष्टं विज्ञायेत सर्ववेदान्तसिद्धान्त एव परिशुद्धः स्वीकृतोऽत्र शास्त्रे इति ।। 16. ब्रह्मविद्यारहस्यविवृतिः (पु. 150)
20/ सगुणनिर्गुणब्रह्मविद्याविवेकेन जिज्ञासूनां निरायासप्रवेशः ब्रह्मणि यथा लभ्येत तथा श्रीचरणैः छान्दोग्योपनिषदोऽष्टमोऽध्यायः अत्र व्याख्यातः । 17. नैष्कर्म्यसिद्धिः (क्लेशापहारिणी’ व्याख्या सहिता)(604)
200/ व्याख्यानकर्तारः श्रीसुरेश्वराचार्यैः प्रमाणीकृतोपदेशसाहस्त्रीतः वार्तिकद्वयतश्च श्लोकान् समुद्धृत्य वार्तिकप्रस्थानविशुद्धसंप्रदायमाविरकार्युः । सत्वरं जिज्ञासुभिर-वलोकनीया व्याख्येयम् । 18. वेदांतप्रक्रियाप्रत्यभिज्ञा (पु. 822) Under Print श्रीसच्चिदानन्देन्द्रसरस्वतीभिर्विनिर्मितोऽयं स्वतन्त्रो निबन्धः । तत्रास्मिन् प्रथमे सम्पुटे सर्वत्र वेदान्तेषु अध्यारोपापवादन्यायाश्रया एकैव प्रक्रिया प्राधान्येन परिगृहीतास्ति वेदान्ताभियुक्तैरित्येतद्दर्शितमत्र । अस्याः प्रक्रियाया अनादरादेव हेतोः सर्वेऽपि वावदूकाः वेदान्तोपदिष्टमात्मैकत्वमनुभवारूढमापादयितुं नाशक्नुवन्नित्येतच्च निदर्शितम् अतिप्राचीनकालादारभ्य सर्वज्ञात्ममुनिसमयपर्यन्तवृत्तवेदान्त विचारेतिहास सङ्क्षपोपस्थापनेन ।। विस्तृतांग्लभाषामयभूमिकया संस्कृतभाषामयभूमिकया च समलङ्कृतः, प्रधानविषयानुक्रमणिकासहितश्च ।
२५६
20/
- 100
- वेदान्तबालबोधिनी (पु. 60)
10/ भगवत्पादविरचित प्रातःस्मरणस्तोत्रस्य प्रश्नोत्तररूपं व्याख्यानम् । भाष्यकारोक्तीनां सरणिमेवानुसृत्य वेदान्तसिद्धान्तोऽत्र जिज्ञासूनां हृदयंगमितः । 20. वेदान्तडिण्डिमः (पु. 76) सुप्रसिद्धमिदं प्रकरणं भावबोधिन्याखया व्याख्यया सहितम् । व्याख्यायां ललितया शैल्या श्रुतिप्रमाणवचनोदाहरणपूर्वकं श्लोकार्थो विवृतः । युक्त्या समुपबृंहितश्च । 21. विशुद्धवेदान्तसारः (1968) : (पु. 104)
15/ अत्र जिज्ञासुजनचित्तभूमिकाविशेषानुसारेण अनुभवप्रधानदृष्ट्या इन्द्रियप्रधान-दृष्ट्या चेति वेदान्तोपदेशस्त्रेधा विभज्य प्रदर्शितः । 22. विशुद्धवेदान्तपरिभाषा (पु. 146)
20/ ब्रह्म, जगत्, जीव इति पदार्थत्रयस्य सतत्त्वम्, जगद्ब्रह्मणोः जीवब्रह्मणोश्च संबन्धश्च
साम्प्रदायिकपरिभाषाजातमवलम्ब्य अत्र निरूपितः । 23. शाङ्करं वेदान्तमीमांसाभाष्यम् (स्वयंव्याख्यातम्) (पु. 121) 20/ 24. वेदान्तविद्वद्गोष्ठी (पु. 164)
25/ शाङ्करभाष्यतव्यख्यानप्रस्थानयो_लक्षण्यमधिकृत्य एकादश विद्वत्प्रकाणा डानामभिप्रायाः अत्र दत्ताः । विद्वदभिप्रायसंग्राहिका आंग्ल भूमिकाविभूषितश्च। 25. पञ्चपादिकाप्रस्थानम् (पु. 205) अत्र पञ्चपादिकाप्रस्थानं भाष्यप्रस्थानेन तुलितमस्ति ; येनावलोकितेनेदं निश्चीयेत यत् सर्वथापि प्रस्थानान्तरमेवावलम्बितं पञ्चपादिकाकारैः, भाष्याक्षराणि तत्र तत्रान्यथायोजनेन स्वाभ्युपगत प्रमेयपराणीव वाक्यानि नीतानि चेति ।
30/
- मूलाविद्यानिरासः (श्रीशङ्करहृदयम्) (पु. 303)
150/ श्रीसच्चिदानन्देन्द्रसरस्वतीभिः पूर्वाश्रमे विनिर्मितं प्रकरणमिदं पूज्यपादानां श्रीशङ्करभगवत्पादानां वेदान्तप्रक्रियारहस्यभेदकानां गभीराशयं विवृणोति । सर्वत्र चात्र
२५७
प्रमाणवाक्यान्युदाहृतानि परःशतम् श्रीमद्भाष्यकृतां तत्साक्षादन्तेवासिनां श्रीसुरेश्वराचार्याणां सुप्रसिद्धमाण्डूक्यकारिकाकृतां श्रीगौडपादाचार्याणां च । अनुशाङ्करवेदान्तिभिः संप्रदायविरोधेन नूत्नतया अभ्यूहितस्य औपनिषदप्रक्रिया मलिनीकरणमूलस्य मूलाविद्यावादस्य समूलोत्पाटनरूपोऽयं निबन्धः सम्यग्दर्शन लालसजनग्राहिशुष्कतर्कपिशाचोच्चाटने महामन्त्ररूपो विजयते ।। 27. पारमहंस्यमीमांसा (पु. 160)
25/ संन्यासाश्रमः कथं शास्त्रेण विहितः, संन्यासस्य प्रकाराः, यतीनां नित्यानि अनुष्ठेयानि, संन्यासिना मुख्यो ध्येयः, प्रणवचिन्तनस्य प्रकाराः - इत्यादयो विषयाः - शाङ्करभाष्यं प्रमाणीकृत्य श्रुतिस्मृतिसङ्गतिपूर्वक निरूपिता अस्मिन् प्रबन्धे । पारमहंस्यस्य वैशिष्ट्यं सम्यक् दर्शितमत्र ।। 28. भक्तिचन्द्रिका - नारदभक्तिसूत्राणं व्याख्या (पु. 222) 50/
नारद प्रणीतानां भक्तिसूत्राणां व्याख्यारूपोऽयं ग्रन्थः ।। शाङ्करसूत्र भाष्यशैली मनुकरोति इयं नूत्ना व्याख्या । भक्तिविषये संभावितानां सम्भाव्यमानानां सर्वेषां प्रश्नानाम् आक्षेपाणां च परिहारोऽत्र दर्शितः । भावुकैः रसिकैः अवश्यं अवलोकनीयोऽयं ग्रन्थः । कन्नडमूलग्रन्थ रचयितारः - श्री स्वामिनः, संस्कृतानु-वादकः - विद्वान् वेङ्कटेशशर्मा, होसहल्ली । 29. भामती (रचयिता विठ्ठल शास्त्रिगलु) (पु. 144)
_10/ “भामतीसमालोचनम्” भामत्याः श्री शाङ्करभाष्यस्य च अनुगुणाननुगुण प्रदर्शकोऽयं ग्रन्थः ।
___ सर्वेषामपि पुस्तकानां प्रापणव्ययस्तु पृथगेव प्रापणस्थानम् : 1) अध्यात्मप्रकाशकार्यालयः, होळेनरसीपुरम्, हासन - 573 211,
दू: 08175-273820 2) बेंगलोर, दू: 080-26765548 www.adhyatmaprakasa.org
संस्थापकानां संस्मरणम्
श्री श्रीसच्चिदानन्देन्द्रसरस्वतीस्वामिनः आ उदयाचलात् अस्ताचलपर्यन्तम् अभिनव शङ्कराचार्या इति सुप्रसिद्धम् । शाङ्कर वेदान्तार्थस्य अस्मिन् विंशतितमशताब्दे प्रमाणीभूताः अधिवक्तारश्चेत्यत्र निर्मत्सरतया तद्गन्थावलोकिनां नास्ति विप्रतिपत्तिः ।
भाष्याणां तत्कृतकन्नडानुवादग्रन्थाः, तेषां टिप्पणयः, विषयविभागेन तत्तद्भाष्यभागस्य युक्तशिरोनामानि, विमर्शात्मकपीठिकाः, भाष्यसारश्चेत्येवमादयः विशेषाः संस्कृतभाषानभिज्ञानाम् जिज्ञासूनां वररूपेण विराजन्ते । संस्कृताभिज्ञानानां च विदुषां कृते जिज्ञासुजनमनश्चकोरचन्द्रिकायमाणाः सुगमासूत्रभाष्यार्थतत्त्वविवेचन्यौ, माण्डूक्यरहस्यविवृतिः, नैष्कर्म्यसिद्धेः क्लेशापहारिणीव्याख्या इत्यादीनि मेरुकृतिरूपव्याख्यानानि, स्वतन्त्राश्च वेदान्तप्रक्रियाप्रत्यभिज्ञा, शङ्करहृदयम् अथवा मूलविद्यानिरासः, गीताशास्त्रार्थविवेकः इत्येवमादयो ग्रन्थाः विरचिताः । तेषां च पठनचिन्तनाभ्यां करतलन्यस्तामलकवत् सर्वात्मभूतं परमार्थतत्त्वं जिज्ञासूनां हृदयङ्गमं भवतीति न पृथग्वक्तव्यम् । एते महान्त: ५-१-१८८०तमे वर्षे अवतीर्णाः, १०-६-१९४८तमे च संन्यासदीक्षामाधिगम्य, ५-८-१९७५ तमे ब्रह्मीभूताः । आ सुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया इत्यस्य अभियुक्तवचनस्य प्रत्यक्षोदाहरणमासन् । अध्यात्मप्रकाशकार्यालय इत्येषा संस्था तैस्संस्थापिता | तयैतेषां शतद्वयाधिकाः ग्रन्थाः कन्नडाङ्ग्लसंस्कृतभाषाभिः प्रकटिता वेदान्तप्रपञ्चे अध्यात्मामरज्योतिरुद्दीपयन्ति | साक्षात् विद्याभिमानिनी सरस्वती एव तद्रूपेण अवतीर्णा यतोऽतः तान्पुरुषसरस्वतीति मन्यन्ते शिष्टाः । तेषां ग्रन्थाः देशविदेशेषु च प्रख्याताः । तत्कृतलोकोपकारम् आचन्द्रार्कं विस्मर्तुं नाहन्ति जनाः । इदानीमपि होळेनरसीपुरे तैस्स्थापितेयं संस्था नैरन्तर्येण तत्प्रदर्शिततदुपदिष्टमार्गानुसारेण च अध्यात्मविद्यापठनपाठनप्रचारान् तद्गन्थानां च मुद्रणं कुर्वती अन्ताराष्ट्रियकेन्द्रत्वेन विराजते । निर्मत्सरास्सन्तः वाचकमहोदयाः सकृदत्रागम्य अनुभवन्तु तेषां विभूतिमाहात्म्यातिशयमिति सर्वं शिवम् ।
ब्रह्मनिष्ठाय विद्महे संयमीन्द्राय धीमहि ।
तन्नः सच्चिदानन्दः प्रचोदयात् ।।