+संस्कृत-वाङ्मय का बृहद इतिहास १० वेदान्त

संस्कृत-वाङ्मय का बृहद इतिहास

दशम-खण्ड वेदान्त

प्रधान सम्पादक पद्मभूषण आचार्य श्री बलदेव उपाध्याय

पाया जाता

प्रो. संगमलाल पाण्डेय

उत्तर प्रदेश संस्कृत संस्थान

लखनऊ

संस्कृत-वाङ्मय का बृहद् इतिहास

दशम-खण्ड

वेदान्त (वेदान्त-अद्वैत तथा वेदान्त सम्बद्ध सम्प्रदाय, गीता साहित्य)

प्रथान सम्पादक पद्मभूषण आचार्य बलदेव उपाध्याय

सम्पादक प्रो. संगम लाल पाण्डेय

उत्तर प्रदेश संस्कृत संस्थान

लखनऊ

प्रकाशक: श्रीमती अलका श्रीवास्तव निदेशक :

उत्तर प्रदेश संस्कृत संस्थान, लखनऊ

प्राप्ति स्थान : विक्रय विभाग : उत्तर प्रदेश संस्कृत संस्थान, नया हैदराबाद, लखनऊ-२२६००७

(

3909

wan

प्रथम संस्करण: वि.सं. २०५२ (१६६६ ई.) पण खातामा प्रतियाँ : ११०० मूल्य : रु. ३००/-(तीन सौ रुपये)

© उत्तर प्रदेश संस्कृत संस्थान, लखनऊ

मुद्रक : शिवम् आर्ट्स, निशातगंज लखनऊ । दूरभाष : ३८६३८६

प्रस्तावना

शङ्करं शङ्कराचार्य केशवं बादरायणम् । भाष्यसूत्रकृतौ वन्दे भगवन्तौ पुनःपुनः।।।

१. वेदान्तदर्शनम् वेदान्तदर्शनं हि भारतीयाध्यात्मशास्त्रस्य चरमो विकासः। वेदस्यान्तः सिद्धान्तो वेति विशिष्टार्थे ऽस्य प्रयोग उपनिषत्सु दृश्यते’ वेदस्य रहस्यात्मकसिद्धान्तप्रतिपादकत्वेनोपनिषदे वेदान्तशब्दप्रयोग उपलभ्यते । पश्चादुपनिषत्सु प्रतीयमानविरोधपरिहाराय तथ्यानामेकवाक्यतायै च भगवता व्यासेन विरचितं ब्रह्मसूत्रमेवोपनिषन्मूलकत्त्वाद् ‘वेदान्तसूत्र’ नाम्ना प्रसिद्धम् । उपनिषदां सारो हि श्रीमद्भगवद्गीता। उपनिषद्-ब्रह्मसूत्र-गीतेति त्रयो ग्रन्थाश्च ‘प्रस्थानत्रयीति नाम्ना ख्याति प्राप्ताः।

अद्वैतवेदान्तः-अद्वैतवेदान्तस्य प्रवर्तकेषु आचार्यगौडपादशङ्करौ प्रामुख्यं भजतः । विद्यते ह्यस्य दर्शनस्य विपुलं साहित्यं यन्मौलिकवैदुष्यदृष्ट्या नितान्तमेव प्रशस्यम् ।

ब्रह्म-अस्ति अस्मिञ्जगति निर्विकल्पोपाधिरहिता निर्विकारा एका सत्ता या ‘ब्रह्म’ इत्युच्यते। श्रुतौ हि अस्ति ब्रह्मणः सगुणनिर्गुणरूपयोरुभयोः पर्याप्तविवेचनम्। शङ्कराचार्यस्य सगुणं ब्रह्म जगदिव मायासंवलितमतएव मायिकम्, किन्तु निर्गुणं ब्रह्म पारमार्थिक विद्यते। ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘विज्ञानमानन्दं ब्रह्मा’ इत्यस्ति ब्रह्मणः स्वरूपलक्षणम्। सच्चिदानन्दं हि ब्रह्मणो यथार्थस्वरूपम्। इदमेव ब्रह्म मायासंवृतं सत् सगुणं ब्रह्म इत्यभिधीयते । तदेव जगत्कारणमपि भवति। सृष्टिव्यापारस्तस्य लीलामात्रम्। सर्वकामस्य सर्वज्ञस्य तस्य सृष्टिविधौ न किमपि प्रयोजनम्। तत्रेश्वरो जगतो निमित्तकारणमिति न्यायविद आमनन्ति । अद्वैत-वेदान्ते तु ब्रह्मैव जगत उपादाननिमित्तोभयकारणमिति सिद्धम् । तत्र ब्रह्ममीमांसायामस्ति शङ्कररामानुजयोवैमत्यम् । तथाहि ब्रह्म सजातीयविजातीयस्वगतभेदशून्यमिति शङ्करः, सजातीय-विजातीयभेदरहितोऽपीश्वरो न स्वगतभेदरहित इति रामानुजो मन्यते।

माया-निर्गुणब्रह्मणः सगुणब्रह्मणि परिणतेर्मूलं मायेति कथ्यते। सा किल अग्नेरपृथग्भूता दाहशक्तिरिव ब्रह्माभिन्ना शक्तिः, त्रिगुणात्मिका ज्ञानविरोधिनी भावरूपा च विद्यते । वेदान्ते सा सदसद्भ्यामनिर्वचनीयेति निगद्यते। तद्यथा सत् चेत् न बाध्येत, असत् चेत् न प्रतीयेत। अतएवोभाभ्यां विलक्षणा अनिर्वाच्येति स्थितिः। अस्या मायाया आवरणविक्षेपनामिके द्वे

१. वेदान्ने परमं गुह्यम् (श्वे.उप. ६ २२) वेदान्तविज्ञानसुनिश्चितार्थाः (मुण्डक ३।२६) २. द्रष्टव्यं, ब्रह्मसूत्र २।। ३१-३२ शाकरभाष्यम्।

वेदान्त-खण्ड

शक्ती। अनेनैव शक्तिद्वयेन वस्तुनि ब्रह्मणि अवस्तुनो जगतः प्रतीति कारयति सा। मायोपाधिकं ब्रह्मैव जगतो निमित्तकारणं तदेव चोपादानकारणमपि। एवमेकस्मिन्नेव ब्रह्मणि कारणद्वयस्यास्तित्वं भाति।

जीवः-अन्तःकरणावच्छिन्नं चैतन्यं ‘जीव’ इत्युच्यते । जीवोऽयं ब्रह्म इवाद्वैतः । दर्शनान्तरे अणुपरिमाणो जीवो ऽद्वैतमते तु ब्रह्म इव स विभुरेकश्च। लाई

अतिसूक्ष्मत्वादयमणुरित्यभिधीयते। उपलभ्यते ह्यात्मचैतन्यं जाग्रतस्वप्नसुषप्तिष्ववस्थासु, अत्रमय-प्राणमय-मनोमय-विज्ञानमयानन्दमयेषु पञ्चकोषेषु च। आत्मनः शुद्धचैतन्यं तु अवस्थात्रयातीतं पञ्चकोषातिरिक्तं विद्यते। अनयोर्जीवब्रह्मणोः सम्बन्धं बोधयितु- मद्वैतवादिभिर्बिम्ब प्रतिबिम्बभावः प्रामुख्येन स्वीकृतः।

_अध्यासः-अज्ञानकारणादेव शुद्धचैतन्यं स्वविशुद्धस्वरूपतश्च्युतं सदल्पज्ञजीवरूपेण परिणमते संसारबन्धं चानुभवति। ज्ञानादेव भवत्यस्य बन्धस्य निवृत्तिः । वस्तुनि अवस्त्वारोपोऽE यासः कथ्यते। अनेन हि अध्यासेन संसारभावो ज्ञानेन चाध्यासनिवृत्त्या मोक्षः संभवति। कार्यकारणसम्बन्धविषये ऽद्वैतवेदान्तोऽस्ति विवर्तवादी, किन्तु रामानुजप्रभृतय आचार्याः सन्ति परिणामवादिनः । तात्त्विकपरिवर्तनं (दुग्धेन दधि) विकार उच्यते, अतात्त्विकपरिवर्तनं (रज्जी सर्पः) विवर्तः कथ्यते । जीवो वस्तुतो ब्रह्माभिन्न इति ‘तत्त्वमसि’ महावाक्यस्य तात्पर्यार्थः भवति। अशेषानन्दमयी दशैव मुक्तिः। ___ अद्वैतज्ञानानन्तरं जीवः स्वोपाधिमुक्तः सन् सच्चिदानन्दरूपं प्राप्नोति । वेदान्तस्याचारमीमांसा सर्वथा युक्तियुक्ता व्यावहारिकी उपादेया चास्ति । अस्ति ‘वसुधैव कुटुम्बकम्’ इति वेदान्तशिक्षायाः फलश्रुतिः।।

ब्रह्मसूत्रम्-वेदान्तदर्शने भगवतो बादरायणस्य ब्रह्मसूत्रमस्ति प्रशस्तं ग्रन्थरत्नम्। इदं चतुर्षु अध्यायेषु विभक्तम् । अध्यायाश्चास्य चतुर्पु पादेषु विभक्ताः। प्रथमे समन्वयाध्याये समेषां वेदान्तवाक्यानां साक्षात् परम्परया वा प्रत्यगभिन्ने ऽद्वितीये ब्रह्मणि तात्पर्यमिति प्रदर्शितमस्ति । द्वितीये अविरोधाध्याये स्मृतितर्कादीनां सम्भावितविरोधं परिहत्य ब्रह्मणि अविरोधः प्रतिपादितः। तृतीयः साधनाध्यायो वेदान्तसम्मतसाधनानि वर्णयति। चतुर्थे फलाध्याये सगुणनिर्गुणविद्यानां फलानि विवेचितानि सन्ति।

ब्रह्मसूत्रस्य सन्ति बहवो भाष्यकाराः येषां सूची अधो द्रष्टव्या

संख्या नाम

भाष्यनाम

मायाको सिद्धान्तः १. की शङ्करः (७८८-८२० ई.) शारीरकभाष्यम् सिकाने निर्विशेषाद्वैतम् २. जो भास्करः (८५० ई.) या भास्करभाष्यम् जागा भेदाभेदः

१. सतत्वतोऽन्यथा प्रथा विकार इत्युदीरितः।।

अतत्त्वतोऽन्यथा प्रथा विवर्त इत्युदाहृतः ।। बिदान्तसारे, निर्णय सागर प्रेस)

वीरशैव

८.मा

प्रस्तावना रामानुजः (११४० ई.) श्रीभाष्यम्

विशिष्टाद्वैतम् मध्वः (१२३८) पूर्णप्रज्ञभाष्यम्

द्वैतम् निम्बार्कः (१२५०) वेदान्तपारिजातभाष्यम् द्वैताद्वैतम् श्रीकण्ठः (१२७०)

शैवभाष्यम्

शैवविशिष्टाद्वैतम् श्रीपतिः (१४००)

श्रीकरभाष्यम्

विशिष्टाद्वैतम् वल्लभः (१४७६-१५४४) म अणुभाष्यम्

शुद्धाद्वैतम् ६. विज्ञानभिक्षुः (१६००) विज्ञानामृतम् न त अविभागाद्वैतम् १०. बलदेवः (१७२५) गणमा गोविन्दभाष्यम् नि अचिन्त्यभेदाभेदः ।

२. वेदान्तोपदेशविधेर्विज्ञानमूलकत्वम् शश्वत् स्वरूपमहसैव निपीतभेद मोहाय बोधधिषणाय नमः परस्मै। विश्वौद्भवस्थितिलयेषु निमित्तलीला

रासाय ते नम इदं चकृमेश्वराय।।’ कावेदान्ततत्त्वस्योपदेशविधेः स्वरूपमवबुध्य तस्य वैज्ञानिकत्वं समर्थयितुमयमुद्यमः। तत्र वेदान्तोपदेशविधिमन्तेरण न किमपि नूतनं तथ्यमुद्भावनीयं भवति साम्प्रतम् । वेदान्ततत्त्वानां विमर्शसमकालमेवायमुपदेशविधिरपि तत्रैव तस्मिन्नेव काले स्वाभीष्टं स्वरूपमलभतेत्येव वक्तुं पार्यते। अत्यन्तप्राचीनकालात प्रवर्तितोऽयं विधिर्बहुष्वद्वैतवेदान्तग्रन्थेषु स्वल्पाक्षरैर्वा भवतु नितान्तं स्पष्टमुद्दिश्यत इति जानन्त्येव वेदान्तविदो विपश्चितः । श्री शङ्कराचार्यचरणैः स्वीये ‘विवेकचूडामणि’ ग्रन्थे उपदेशसाहस्यां चातीच शोभनैः शब्दालानां सुखबोधाय रमणीयया

शैल्या उट्टड्कितोऽयं विषयस्तत एवावधेयः। डाका

अद्वैतवेदान्तिनां नये मुख्यः प्रश्नस्त्वयमेव यनिष्प्रपञ्चस्य ब्रह्मणः स्वरूपोपलब्धिः कथमुपदेष्टुं पार्यते! शष्दैरद्योत्यं मनसाऽमतं बुद्ध्या चानिश्चेयं निष्प्रपञ्चं ब्रह्म कथं च स्वरूपावबोधेन ज्ञातुं परमार्थतः प्रभवन्ति साधकाः! स्वरूपावबोधाय प्रपञ्चात्मिका भाषैव समर्धा । उद्देशनिर्देशलक्षणात्मकं समग्रं साधनजातं शब्दैरेवावबोद्धुं शक्यते तज्जैः। इत्थं भूते व्यतिकरे प्रपञ्चसाधनमुखेनैव निष्प्रपञ्चस्य स्वरूपोदयो नामेति वेदान्तिनां सिद्धान्तः। प्रपञ्चमाश्रित्यैव निष्प्रपञ्चवर्णनेति वचनं तदर्थो वा सर्वत्र जागर्ति वेदान्तग्रन्थेषु। व्यवहारमनाश्रित्य परमार्थस्य न सम्यगवबोधः सम्भवति । व्यवहारश्च शब्दप्रयोगमन्तरेण नैव सिध्यति, शब्दमूलकत्वाद्

१, श्रीमद्भागवतपुराणम्-

मिज नाम

वेदान्त-खण्ड व्यवहारस्य। साधनचतुष्टयसम्पन्न एव शिष्यो वेदान्ते जिज्ञासुः। अधिकारिज्ञानमुखैनैवोपदेशस्य याथार्थ्यं समुपजृम्भते। प्रख्यातं साधनचतुष्टयं शिष्यस्य योग्यता नूनमभिव्यनक्ति। नित्यानित्यवस्तुविवेकवान्, ऐहिकामुष्मिकभोगविरागवान्, शमदमोपरतितितिक्षा समाधान श्रद्धासम्पत्तिसम्पन्नो जगतो नानाविधसन्तापपापेभ्यो मोक्षमिच्छन् शिष्यः शान्तं दान्तमहैतुकदयालु ब्रह्मवेत्तारं गुरुं शरणं व्रजति ब्रह्मणः स्वरूपोपलब्धये। गुरुश्च तमनुशास्त्यध्यारोपापवादविधिना।

  • निष्प्रपञ्चे ब्रह्मणि प्रपञ्चात्मकस्य जगतः पदार्थानामारोप एव ‘अध्यारोपः । अध्यारोपसमनन्तरमपवादविधिः प्रवर्तते। अपवादो नाम वर्जनम्। आरोपविषयिणि ब्रह्मण्यारोपितानां पदार्थानामेकैकशो निराकरण नाम अपवादविधिः । एकस्यैव कृत्स्नस्योपदेशविधेरिमी द्वावंशी भवतः । उभयोः प्रयोगकात्रन्यनैव फलसिद्धिः नैकेन केनाप्यभीप्सितवस्तुसम्प्रत्ययः । मिलितावेबेमावशी विधेः स्वरूपं निष्पादयतः । आत्मस्वरूपविमर्श प्रस्तूयमाने सत्यात्मनि शरीरेन्द्रियमनोबुद्धीनामारोपः प्रथमं प्रसाध्यते।

आत्मा शरीररूप एव, लोके तथैव प्रत्ययप्रसिद्धेरित्यध्यारोपः। न तथा = नात्मा शरीररुपः, विशरणरूपत्वात् शरीरस्यानित्यरूपत्वात्। एतद्भिन्न आत्मा तु नित्यः, सर्वदैव एकरसत्वात । एवमात्मा नायं देहः प्रसिध्यति। ‘दिह उपचये’ इति धातोनिष्पन्नोऽयं देहशब्द: स्वात्मोपचयापचयावभिधत्ते। आत्मा त्वेकरसत्वादुपचयराहित्याभावाद् न देहरूपतां धत्ते इत्यपवाद-विधिना आत्मनो देहशरीरादिभ्यः पार्थक्यं सिध्यति।

‘आत्मा मनःस्वरूपः, उभयोर्मननसायाधेतोः’ इत्यत्र। वाक्ये आत्मनि मनसः समारोप इत्यध्यारोपांशः।

आत्मा न तथा, विभुत्वेन हेतुना, मनस्त्वरूपमेव क्षणेनैकेनैव पदार्थेन संयुक्तत्वाद् मनस आणवं सुप्रसिद्धम् । न्यायमते आत्ममनःसंयोगे पूर्णे एव पदार्थानां प्रत्यक्षं सम्भवति, आत्ममनोरेक्ये तु तत्संयोगस्यानुपपन्नत्वात् पदार्थानां सार्वत्रिकं सार्वकालिकं च प्रत्यक्ष प्रसज्येत । इत्थमात्मनो न मनोरूपता सिध्यतीति त्वपवादविधिः।

इत्थमात्मा बुद्धिखपो निश्चयजननसाम्या तोरित्यत्रात्मनि बुद्धेरध्यारोपः प्रथम विधीयते । तदनन्तरं युक्त्या ऐक्यं निरस्य तयोरपवादोन निर्दिश्यते।

इत्थमेवात्मनि अन्नमय-प्राणमय-मनोमयविज्ञानमय-आनन्दमयाख्यानां कोषाणां प्रथममध्यारोपो विधीयते लौकिकं व्यवहारमनुभवं चाद्रियद्भिर्विदज्जनैः, परन्तु युक्तिहेतूपन्यासेन

तस्य एभ्यः समग्रेभ्यः कोषेभ्यः पार्थक्यं साध्यते।

इत्थमेव जागत-स्वप्न-सुषुप्तिस्थितं चैतन्यं प्रथमतः आत्मन्यारोप्यते। अनन्तरं कारणोपन्यासपुरः सरमात्मनस्विविधचैतन्याद् वैशिष्ट्यमुरीक्रियत इति त्वपवादविधिना स्थिरीक्रियते वेदान्तिभिः।

अयं निष्कर्षः-अध्यारोपापवादविधिनैव निष्प्रपञ्चस्यात्मनः स्वरूपोपलब्धिं कर्तुं नूनं पारयन्ति विद्वज्जनाः, यदयमात्मा शरीरेन्द्रियमनोबुध्यादिव्यतिरिक्तः पञ्चकोषातीतः

प्रस्तावना

स्थूल-सूक्ष्मकारणशरीरेभ्यो भिन्नो नित्यो मुक्त एकरसोऽस्ति जायते-वर्धते- विपरिणमते अपक्षीयते-विनश्यतीति विकारषट्केन कथमापे नो विकृतिमाभजमानश्चैतन्यरूपः कोऽप्यलौकिक:

पदार्थः।

वेदान्तोपदेशस्यायमेव विधिः संक्षेणात्र वर्णितः। अयमेव विधिनितान्तं वैज्ञानिकै नानाविज्ञानविभागेष्वज्ञातलक्षणस्य पदार्थस्य स्वरूपनिर्धारणाय सर्वदेव आद्रियते। दृष्टान्त रूपेणैतद्विषये बीजगणितस्य समीकरणपद्धतिमालोचयन्तु विपश्चितः।

क + रक = २४ अत्र समीकरणे ककारोऽज्ञातलक्षणः पदार्थों वर्तते, यस्य स्वरूपं निर्धारणीय वर्तते। तत्रोभयोः पक्षयोरेकाको मेलितो यदा भवति, तदा समीकरणस्य स्वरूपं द्वितीयपङ्क्त्या निर्धारितं वर्तते। तृतीयपङ्क्तौ त्वस्य पिण्डीकृत स्वरूपं निर्दिष्टम् । तस्यैव वर्गमूलकरणं तदधो निर्दिष्टम् । एतावत्पर्यन्तं त्वध्यारोपविधेरुपयोगी विधीयते । तदनन्तरमपवाद विधिः प्रयुज्यते। आदौ य एव एकाङ्कः प्रथमं संयोजितो ऽभवत्, स एवान्ते उभयतः पश्चाद् निष्कासितो भवति । एवं कृतेऽज्ञातमूलस्य ककारस्य मूल्यमायति चतुः संख्येति । समीकरणस्वरूपं

साम्प्रतमित्थं विलसति

अध्यारोपः

क + २ क = २४ ना कर + २ क+१ = २४+१ - (क+१) २ = (५)२

क+१ = ५ = ४+१

(१ पङ्क्तिः ) (२ पङ्क्तिः ) (३ पडूक्तिः

अपवादः

क (-) = ४+9 (-१)

(५ पङ्क्तिः )

(निष्पत्तिः) सम अत्र बीजगणितीयसमीकरणस्य निष्पत्तावध्यारोपाघवादविधिरेव समाश्रीयते गणितज्ञै

योतिर्विद्भिः। अमुं विधिं विहाय नान्योपायो ऽस्त्यज्ञातलक्षणस्य ‘क’ पदार्थस्य मूल्य निर्धारणाय, न कोऽपि विद्यते पन्था अन्यदीयः । इत्थं चाध्यात्मिकजगति निष्प्रपञ्चस्य वस्तुनः स्वरूपोपलब्धिर्येन विधिना क्रियते, स एव विधिर्वैज्ञानिकैरप्यङ्गीक्रियते भौतिक जगत्यज्ञातरूपस्य पदार्थस्य स्वरूपनिर्धारणायापीत्यहो जागर्ति वेदान्तोपदेशविधेः किमपि सार्वदेशिकं सार्वकालिक च माहात्म्यम् । विमान

माअध्यात्मविषये निष्प्रपञ्चतत्त्वस्य स्वरूपावबोधाय यथार्थरूपां पद्धतिमाविष्कर्वदभ्यो वेदान्तविद्भ्यो मनीषिभ्यः समस्तविपश्चितां प्रणामाञ्जलयो निपतन्त्विति स्वैरमुक्त्वा विरम्यते। मूलग्रन्थे भास्करस्य परिचयो विस्तरेण वर्तते तथापि तस्य सिद्धान्तविवेचनं संक्षेपेण अत्र दीयते।

वेदान्त-खण्ड

३. भास्करस्य सिद्धान्त-परिचयः

भास्करीय गीताभाष्यसमीक्षा

भास्करप्रणीतं गीताभाष्यमिदं भेदाभेदवेदान्तमतमनुसृत्यैव प्रवर्तते। अतोऽस्य विशिष्टमतस्यैतिहासिकी परम्परामनुरुध्य स्तोकमेवाधस्तात् किञ्चिदुदीर्यते विषयावगति सौविध्याय वेदान्ततत्त्वजिज्ञासूनां विपश्चिताम्।

भारतीये दार्शनिकजगति भेदाभेदसिद्धान्तो नितान्तं प्राचीनः। अस्य मतस्य पोषका आचार्या न केवलं श्रीशङ्कराचार्यात् पूर्वमेवोपलभ्यन्ते, अपि तु ब्रह्मसूत्रकर्तुः श्रीबादरायणादपि प्रागेव तेषां समुपलभ्यमाना सत्ता नियतमेवास्य वेदान्तसम्प्रदायस्य प्राचीनतामाविष्करोति। श्रीबादरायणात् प्राक्कालीनौ आचार्यों औडुलौमिः आश्मरथ्यश्च नूनमेव भेदाभेद मतावलम्बिनावास्तामिति ब्रह्मसूत्रतोऽवसीयते। आचार्याश्मरथ्यमतेन कारणात्मना जीवब्रह्मणोरैक्यं प्रतिपाद्यते, परन्तु कार्यात्मना द्वयोरनैक्यं जागर्ति । यथा कारणात्मना सुवर्णस्य ऐक्यभावापन्नेऽपि कटककुण्डलादिकार्यरूपैस्तस्य नितान्तं भेदः स्फुटं प्रतीयते, तद्वज्जीवब्रह्मणोरपि भेदाभेदव्यवस्था समुन्नेया (ब्रह्मसूत्रे १।४।२०)। आचार्य श्री औडुलोमिमतेन तु भेदाभेद व्यवस्थितिरन्यरूपेण समाधेया। स तु जीवब्रह्मणोरैक्यानैक्यविषयेऽवस्थाविशेषमेव नियामकत्वेन हेतुभूतं मनुते। संसारदशायां नानारूपजीवानामेकरूपब्रह्मणः सकाशाद् भेदो वैशयेनावगन्तुं शक्यः, परन्तु मुक्तिदशायां चैतन्यरूपस्यैकत्वात् चैतन्यरूपाणां ब्रह्मणश्चाभेदो नितरां सुसम्पन्नः (ब्र.सू. १४२१)। आचार्य निम्बार्कस्य साक्षाच्छिष्येण श्रीनिवासाचार्येण स्वीयवेदान्त-कौस्तुभे काशकृत्स्नोऽपि भेदाभेदवाद्याचार्यरूपेणैव व्यवस्थापितः “तदेव मुनित्रयमतद्वारा प्रसगात् भेदाभेदप्रकारो भगवता दर्शितः” (१।४।२२) इति वदता। परन्तु श्रीशङ्कराचार्यः काशकृत्स्नमद्वैतवादिनमाचार्यमूरी करोतीति तस्य (१।४।२३) ब्रह्मसूत्रभाष्यात् स्पष्टं भवति । अत एते सन्ति भेदाभेदप्रतिष्ठानपरा श्रीबादरायणात् प्राक्कालीना वेदान्तविद आचार्याः।

आसीद् भर्तृप्रपञ्चस्तु शङ्कराचार्यात् पूर्ववर्ती भेदाभेदप्रतिपादकः कोऽपि महनीय आचार्यः। तन्मतस्य खण्डनमाचार्येण बृहदारण्यकभाष्यस्य बहुषु स्थलेषु (२२३।६, २।५।१, ४।३।३०) विस्तरश आग्रहेण विहितः। भर्तृप्रपञ्चमतं वित्थं संक्षिप्यते-परमार्थस्त्वेकरूपोऽपि भवति, नानारूपोऽपि भवति, ब्रह्मरूपेण एको जीवरूपेण नाना। परमात्मन एकदेशमात्रं जीवो नाना। कामवासनादिजीवधर्माणां नानात्वाद् धर्मभेदाद् दृष्टिभेदाच्च। जीवस्य नानात्वं न

औपाधिकम्, अपितु वास्तविकमेव। भर्तृप्रपञ्चमते ब्रह्मणः परिणामोऽपि सम्पद्यते। स परिणामरित्रधा निष्पनो भवति-(१) अन्तर्यामी-जीवरूपेण (२) अव्याकृतः-सूत्रविरादेवतारूपेण, (३) जातिपिण्डरूपैश्च । साधनपक्षेऽयमाचार्यो ज्ञानकर्मसमुच्चयवादी वर्तते । कर्मजन्यं फलं त्वनित्यमिति ध्रुवम्। परन्तु ज्ञानद्वारा विमलीभूतेन कर्मणा आत्यन्तिकं श्रेय उपलब्धुं नूनं पार्यते। अपरपरमोक्षरूपेण च मोक्षस्य द्वैविध्यं मनुतेऽयमाचार्यः । अपरमोक्षे अस्मिन्नेव शरीरे ब्रह्मसाक्षात्कारेण जायमाना मुक्तिरपवर्गशब्देन व्यपदिश्यते। जीवन्मुक्तिरूपीऽयं मोक्षः । परमोक्षस्तु विदेहदशायां

प्रस्तावना देहापायानन्तरं जीवस्य ब्रह्मभावापत्तावेव सम्भवति। इत्थं भर्तृप्रपञ्चस्य भेदाभेदसिद्धान्तो

वेदान्तनये कमपि महिमानमाधत्ते। वारसाट

यादवो भेदाभेदवादी वेदान्तविदिति तु निश्चितम् । तस्याविर्भावकालो न प्रमाणैः साधु विनिश्चितः। यदि स श्रीरामानुजाचार्यस्य गुरुणा यादवप्रकाशेन साकमैक्यं भजते, तर्हि एकादशशत्या अन्तिमे भागे जनिमलभतेति निश्चेतुं सुशकम्। श्रीरामानुजाचार्येण वेदार्थसंग्रहे, वेदान्तदेशिकेन परमतभगिनाम्नि ग्रन्थे व्यासतीर्थेन च तात्पर्यचन्द्रिकायां तन्मतमुपन्यस्तम् । गौरवभिया न विशेषतोत्र निर्धायते। यादवस्तु श्रीशङ्कराचार्यादर्वाचीन इति तु निश्चितप्रायमेव, तयोः पौर्वापर्यनिर्णयस्य सौकर्यात्।

गीताभाष्यस्यैतस्य रचयिता भास्करः कं देशं कं च कालं स्वजन्मनाऽलञ्चकारेति नियतप्रमाणाभावे न किञ्चिद् ध्रुवं निश्चेतुं पारयामः । रामानुजाचार्येण वेदार्थसंग्रहे, उदयनाचार्येण न्यायकुसुमाञ्जलौ, वाचस्पतिमिश्रेण च भामत्यां भास्करस्य भेदाभेद-मतखण्डनाद् वाचस्पतिप्राक्कालिकतयास्य समयः खिष्टाब्दाष्टमशतीतो नार्वाग्भ वितुमर्हति । भास्करशङकराचार्ययोः पौर्वापर्यकालविषये बहशः सन्दिहयते पण्डितैः। केचन भास्करः शङ्कराचार्या दर्वाचीन इति मन्यन्ते, परन्तु गीताभाष्यस्यै तस्य सम्पादकवर्यो नानाभिरभिनवाभियुक्तिभिः तस्य शङ्करादपरकालिकतां निरस्य पूर्वकालिकतामेव प्रमाणयति। इमा युक्तयस्तर्काश्च तद्विरचितभूमिकात एवावगन्तव्याः’ । भास्करस्य दार्शनिक मतम् । भास्करस्य भेदाभेदमतविमर्शः साम्प्रतमत्र संक्षिप्यते। ब्रह्म-तस्य मतेन ब्रह्म सगुणं सल्लक्षणबोधलक्षणं सत्यज्ञानानन्तलक्षणं च वर्तते। तच्चैतन्यरूपं रूपान्तररहितमद्वितीयं च विद्यते। तस्मादेव सृष्टि: प्रर्वतते, प्रलयदशायां च सर्वे विकारा ब्रह्मण्येव प्रलीयन्ते। ब्रह्मणः शक्तिद्वयं वर्तते-एका भोग्यशक्तिः अपरा च भोक्तृशक्तिः (ब्रह्मसूत्र भास्करभाष्ये २।१२७) । भोग्यशक्तिरेव आकाशवायूवाद्यचेतनजगद्रूपेण परिणमते। भोक्तृशक्तिस्तु चेतनजीवरूपमाधत्ते। ब्रह्मणः शक्तयः पारमार्थिका विद्यन्ते। समग्रशक्तिभिः सम्पन्नः परमात्मा सर्वज्ञः सर्वशक्तिमांश्च वर्तते। भास्करमतेन ब्रह्म स्वत एव परिणमते । परिणामधारणं ब्रह्मणः स्वभाव एव भवति । यथा क्षीरं दधिभावाय कल्पते, अम्भश्च हिमभावाय कल्पते, तथैव ब्रह्मा अपि स्वभावत एव जगदूरूपेण परिणमते। तथा च भास्करभाष्यस्य वचनमिदं प्रमाणत्वेनात्रोपन्यस्यते

“ब्रह्म स्वत एव परिणमते तत्स्वाभाव्यात्। यथा क्षीरं दधिभावाय अम्भो हिमभावाय, न तु तत्रापि किञ्चन आधारभूतं च द्रव्यमपेक्ष्यते, (भास्करभाष्ये, २।१।२४)। परिणाम धारित्वेऽपि ब्रह्मणः स्वस्वरूपात् प्रच्युतिर्नैव जायते इति भास्करमतम् । यथा अच्युतस्वभावस्तन्तुः पटरूपेण परिणमते, अच्युतस्वभावात् च आकाशाद् वायुरुत्पद्यते। तथा भास्करस्य प्रमाणभूतं वचनम्

१. डॉ. सुभदझा महोदयेन सम्पादितं सरस्वती भवन-ग्रन्थमालायां प्रकाशितं संस्करण द्रष्टव्यम्।वेदान्त-खण्ड अप्रच्युतस्वभावस्य शक्तिविक्षेपलक्षणः।

परिणामो यथा तन्तुनाभस्य पटतन्तुवत् ।। चेतनस्य सर्वज्ञस्य सर्वशक्तेः स्वतंत्रस्य शास्त्रैकसमधिगम्यस्य परिणामो व्यवस्थाप्यते। स हि स्वेच्छया स्वात्मानं लोकहितार्थे परिणमयन् स्वशक्त्यनुसारेण परिणमयति (२।१।१४ भास्करभाष्यम्)।

जीवः-जीवोऽणुरूपो ब्रह्मणोऽग्निविस्फुलिङ्गवदंशश्च । स जीवो ब्रह्मणोऽभित्रो भिन्नश्च । तत्र जीवब्रह्मणोरभेदः स्वाभाविकः, भेदश्चोपाधिजन्यः स च भिन्नाभिन्नस्वरूपः । अभित्ररूपं स्वाभाविकम्, औपाधिकं तु भिन्नरूपम् (भास्करभाष्यम् २।३।४३)।

उपाधेर्निवृत्तौ भेदो निरस्तो भवति । इयमेव मुक्तिः शुद्धपरमात्मरूपेणावस्थितिः। भास्करमतेन जीवब्रह्मणो भेदाभेदसम्बन्धः कार्यकारणवत् सम्बन्धमावहति। कार्यरूपेण नानात्वम्, कारणात्मनाऽभेदो भवति। यथा हेमात्मना अभेदः कटककुण्डलाद्यात्मना च भेदः सम्भवति

कार्यरूपेण नानात्वमभेदः कारणात्मना।

हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा।। मुक्तिः-भास्करस्तु मुक्तये ज्ञानकर्मसमुच्चयवादमूरीकरोति। नहि शुष्कादेव ज्ञानान्मुक्तेरुदयो भवति, अपि तु कर्मसंवलिताज्ज्ञानादेव। उपासनाया योगाभ्यासाद् वा ऋते ब्रह्मणोऽपरोक्षज्ञानं नैव लभ्यते साधकैः । भास्करो मुक्तेद्वैविध्यं समुगिरति-सद्योमुक्तिः, क्रममुक्तिश्च । कारणब्रह्मण उपासकाः साक्षात् सद्योमुक्तिं लभन्ते। कार्यब्रह्मण उपासकाः क्रममुक्तिं प्राप्नुवन्ति। अयं च तत्र क्रमः-कार्यब्रह्मणः समुपासकाः प्रथमतोऽर्चिरादिहिरण्यगर्भ प्राप्नुवन्ति । तत्र यावन्महाप्रलयस्तावत् स्थित्वा हिरण्यगर्भान्मुक्ता मुक्तिं लभन्ते । इयमेव क्रममुक्तिनाम्नाभिधीयते। मुक्तिविषयकं स्वीयमतं भास्करोत्रापि गीताभाष्ये बहुषु स्थलेषु प्रतिपादयति। विशेषतः ४ १८ श्लोकस्य अत्रत्यं विस्तृतं भाष्यं जिज्ञासुभिर्नितरां निभालनीयम् (पृ. ११४-११८)। एत एव भेदाभेदविषयकाः पदार्थाः गीताभाष्येऽष्यस्मिन् सुतरां चर्चिताः । भाष्यस्थपदार्थानां सम्यगवबोधार्यतेज संक्षिप्ता वेदितव्याः ।

भास्करमतानुयायिनः श्रीनिम्बार्काचार्यस्य भेदाभेदस्वरूपविमर्शो मया मनिर्मिते भारतीयदर्शनाख्ये ग्रन्थे (पृ. ४६६-५०५, ७७३-७७४) पूर्वमेव विहितः । एतज्जिज्ञासुभिस्तत एवावलोकनीयम् । ग्रन्थविस्तरभिया नात्र बहुशः प्रपञ्च्यते। इत्थं वेदान्तनये भेदाभेदसम्प्रदायस्य कालतः प्राचीनता सिद्धान्तत आंशिकवैविध्यं च समुपलभ्यते। प्रख्यातानामेवैतद् विषयकाणामाचार्याणां मतान्यत्रोपन्यस्तानि तत्त्वजिज्ञासूनां भृशमुपकरिष्यन्तीति मन्महे। भास्करप्रणीता ग्रन्थाः

(१) भगवद्गीताभाष्यम्-सरस्वतीभवनग्रन्थमालायां वाराणसीतः प्रकाशितं भाष्यमिदं समग्रतया नैवोपलभ्यते। आदित आरभ्य नवमाध्यायस्य ‘किं पुनर्ब्राह्मणाः पुण्या भक्ता

प्रस्तावना राजर्षयस्तथा’ इति । ३३ संख्याकं श्लोकं यावदेव प्राप्तं वर्तते। अस्मिन् भाष्ये ग्रन्थकर्ता स्वीयं ब्रह्मसूत्रभाष्यमुल्लिखति। (२)-ब्रह्मसूत्र भाष्यम्-इदं ब्रह्मसूत्रभाष्यं १६१५ ईशवीये वर्षे सरस्वती भवनपुस्तकालयस्य अध्यक्षपदं निर्वहद्भिर्महामहोपाध्यायपण्डित विन्ध्येश्वरीप्रसाद द्विवेदिभिर्महाभागः सम्पादितं सत् प्राकाश्यमापेदे। अयमेव द्वितीयो ग्रन्थो भास्करस्य । अस्मिंश्च ग्रन्थे-छान्दोग्योपनिषदो भाष्यस्य समुल्लेखो वारद्वयं विहितोऽवलोक्यते (क) छान्दोग्ये च तत्र तत्र अनयोर्मायाप्रविलय-वादिनोर्निराकरणं विस्तरेण कृतमित्युपसंहियत

नगा इति (ब्रह्मसूत्रभाष्यम् १।४।२१)। तिलक (ख) छान्दोग्ये चायमेवार्थोऽस्माभिः प्रदर्शितः (तत्रैव ३-३८)।

अनेन विवरणेदं स्पष्टं प्रतीयते यत् (३) छान्दोग्योपनिषद्भाष्यमपि भास्करस्य कृतिः । अतः आचार्य भास्करः त्रीन् भाष्यग्रन्थान् क्रमेण प्रणिनाय। प्रथमो ग्रन्थः छान्दोग्योपनिषद्भाष्यम् । (२) द्वितीयो ब्रह्मसूत्रभाष्यम् (३) तृतीयश्च-भगवद्गीताभाष्यमिति गीताभाष्यस्य समीक्षणेन भास्करस्याविर्भावकालं विशिष्टं दार्शनिकमतं च सम्यग् ज्ञातुं शक्यते। मामला

आविर्भावकालः

६३३ (गीता) पद्यस्य अर्थवादतात्पर्य प्रकाशयन् भाष्यकारो भास्करो जैमिनेरर्थवादसूत्रं निर्दिशति तथा भट्टपादमतं च तत्प्रणीतकारिकोल्लेखपुरःसरमित्थं प्रतिपादयति

अर्थवादाः किल विध्येकवाक्यतया विधिशेषत्वेन निषेधशेषत्वेन च तत्स्तुत्यर्थास्तन्निदार्था वा भवेयुरित्यर्थः। अर्थवादवाक्यानां पदार्थत्वात् स्वार्थे च तात्पर्या-(भावाद) दन्यपरत्वाच्चेति। तथा च भट्टपादैरेवोक्तम्

। व्याख्येयत्वाद् गुणवादेन योऽर्थवादादतत्परात्

अर्थेऽधिगन्तुमिष्येत कथं स्यात् तस्य सत्यता।।

या (भास्कर-गीताभाष्यम् पृ. २०६) इत्यनेन कथनेन भगवतो भास्करस्य कुमारिलभट्टादर्वाचीनतित्वं सिध्यति। ब्रह्मण परिणाममुपदिशति भास्करः। तथा चास्य ब्रह्मसूत्रस्थस्वीये भाष्ये (२।१।२४) तस्य मतमेवं निर्दिष्टम् ब्रह्म स्वत एव परिणमते तत्स्वाभाव्यात् । यथा क्षीरं दधिभावाय, अम्भो हिमभावाय। न तु तत्रापि किञ्चन आधारभूतं च द्रव्यमपेक्ष्यते। परिणामधारित्वेऽपि ब्रह्मणः स्वस्वरूपात् प्रच्युति व जायते।

भास्करेण प्रतिपादितमतं ब्रह्मपरिणामवादं निन्दति न्यायकुसुमाञ्जली उदयनाचार्यः । अनेन भास्करस्य उदयनाचार्यात् (वस्वङ्कवसुवत्सरे ८६८ शकाब्दे = ६७६ ईशवीये सम्वत्सरे विद्यमानात्) पूर्वकालिकता सूच्यते। फलतः कुमारिलभट्टात् पश्चाद्वर्ती उदयनाचार्याच्च पूर्ववर्ती विराजतेऽयं भास्करः । फलतः खिष्टीय नवमशतके (८२५ ई.-८७५) तस्याविर्भाव समयः समपद्यत इति ऐतिहासिकदृष्ट्या ग्रन्थपरीक्षणेन ध्रुवं निर्णेतुं पारयामः।

गीताभाष्यस्य प्रथमाध्यायस्य पुष्पिकायां भास्करों ग्रन्थस्याभिधानं निर्दिशति । तद् यथा

इति श्रीमद्भगवद्गीतासु भगवद्भास्करकृते भगवदाशयानुसरणाभिधाने भाष्येऽर्जुनविषादो नाम प्रथमोऽध्यायः।

वेदान्त-खण्ड

अनेन गीताभाष्यस्य ग्रन्थकर्तुर्मतेन ‘भगवदाशयानुसरणाभिधानम्’ इत्येव नाम जागर्ति। तन्मतेन भाष्यमिदं भगवतः श्रीकृष्णस्य भगवद्गीतोपदेष्टुः यः स्वाभिमत आशयोऽभूत्, तं स्वयमनुसरति । तमेव व्याख्यानेन प्रकटयति। दार्शनिकसमाजे भास्करः त्रिदण्डिमत-भाष्यकारत्वेन प्रसिद्धो वर्तते। तथा च न्यायकुसुमाञ्जलिप्रकाशे वर्धमानोपाध्यायानां ‘भास्करस्त्रिदण्डिमतभाष्यकार इति वाक्यं प्रामाण्येन समुपस्थाप्यते तज्ज्ञैः । भास्करस्तु वैष्णव आसीत इति ७११६ गीतास्थपद्यस्य भाष्ये स्फुटं प्रतीयते। स कथयति- जी

ज्ञानी पुनरेकभक्तिः प्रयोजनान्तर-निरपेक्ष-संन्यासकर्मयोगाभ्यां सम्पन्नो बहूनां जन्मनामन्ते मां प्रपद्यते। कथं प्रपद्यते! वासुदेवः सर्वमिति । वसन्ति तस्मिन् सर्वभूतानि वसति वान्तर्यामित्वेन सर्वभूतेष्विति वासुः देवनाद् द्योतनादेवः। वासुः चासौ देवश्चेति वासुदेवः परमात्मा।

ज्ञानकर्मसमुच्चयवादी आचार्योऽयं स्वीयसिद्धान्तानामभिव्यक्तये ग्रन्थत्रयं विरचितवान् । उपनिषद्-ब्रह्मसूत्र-भगवद्गीता इति प्रस्थानत्रयस्य स्वीयं भाष्यं निर्माय स स्वसिद्धान्तचयं वैशयेन प्राकाटयत्।

उत्तरप्रदेश संस्कृत-संस्थानेन प्रकाश्यमानस्य बृहदितिहासस्यास्मिन् वेदान्त-खण्डे विद्यन्ते चत्वारे भागाः, तेषु प्रथमेऽद्वैतवेदान्तभागे समेऽप्यद्वैतसम्प्रदायाः सन्ति सप्रमाणं विवेचिताः। अस्य द्वितीये विशिष्टाद्वैतभागे विशिष्टाद्वैतमतस्य यावन्तो भेदाः प्रवर्तितास्तेषां, विशेषतो रामानुज-रामानन्दयोः सिद्धान्तस्य साम्यवैषम्ययोरालोचनमस्ति सयुक्तिकमतो विशेषोपयोगि इति मन्ये।

अस्य तृतीये ‘सेश्वरवेदान्तविकास’ नाम्नि भागे निम्बार्काचार्यस्य भेदाभेदमतस्य, मध्वाचार्यस्य द्वैतमतस्य, वल्लभाचार्यस्य शुद्धाद्वैतमतस्य, विज्ञानभिक्षोर्विज्ञानामृतभाष्यस्य, कृष्ण चैतन्यस्य वेदान्तमतस्य च साङ्गोपांग वर्णनं दर्शनतत्त्वजिज्ञासूनां कृते नितान्तं श्रेयस्करं वरीवर्ति। 26 अस्य चतुर्थे ‘गीतायोगवासिष्ठ’ भागे सन्ति भगवद्गीतायाः समस्तान्यपि व्याख्या साहित्यानि ऐतिहासिक-दार्शनिकदृशा समालोचितानि । अत्रैव च योगवासिष्ठवेदान्तसिद्धान्तोऽपि प्रमाणपुरस्सरं विस्तरेण प्रतिपादितो विद्यते।

अस्य वेदान्त-खण्डस्य लेखानां सर्वे ऽपि लेखकाः सन्ति विविधशास्त्रेषु कृतभूरिश्रमा, दर्शनतत्त्वमर्मज्ञा मनीषिण इति तेभ्यः सर्वेभ्यः साधुवादान् वितरन् परां मुदमनुभवाम्यहम्।

अस्य वेदान्त-खण्डस्य सम्पादको दर्शनशास्त्रैकनिष्णातः प्रो. सझमलाल पाण्डेयमहोदयो विशेषरूपेण धन्यवादाझै यस्य वैदुष्यपूर्ण सम्पादकत्वे ग्रन्थोऽयं प्राकाश्यं नीतो नितरां चकास्ति।

ग्रन्थस्यास्य सम्पादने प्रकाशने च ममान्तेवासी झोपनामको डॉ. रमाकान्तोऽपि साहाय्यमकरोदिति तमप्याशीर्वचोभिः संयोजयामीति शम्। व्यास पूर्णिमा

बलदेव उपाध्यायः ३०। ७| १६६

विद्या विलासः रवीन्द्रपुरी, वाराणसी

प्रस्तावना

संपादकीय प्रस्तावना

नत्वा सरस्वती देवीं तदभिधां च मातरम्। सर्ववेदान्तसाहित्यं सुधां मथ्नाति सङ्गमः ।।

१. वेदान्तो नाम उपनिषत्प्रमाणम् संहिता-ब्राह्मणारण्यकोपनिषद इति वेदभागाः। उपनिषच्चातो वेदस्यान्तिमो भागोऽस्ति। ततश्च सा वेदान्तः श्रुत्यन्तो वाभिधीयते। क्वचित् पाठतोऽर्थतश्च उपनिषद् वेदस्यान्तिमो भागः, यथा ईशावास्योपनिषत् शुक्लयजुर्वेदस्यान्तिमोऽध्यायो ऽस्ति। न च सर्वा उपनिषद स्तथाभूताः। तथापि अर्थतस्तात्पर्यतो वा सर्वोपनिषदो वेदान्त एव, ब्रह्मवादनिरूपकत्वात् ब्रह्मप्राप्तिसाधनभूतत्वात् मोक्षपरकत्वाच्च। एवं वेदान्तस्य अर्थः औपनिषदं दर्शनं जातम् । तदेव वेदार्थसंग्रह इति भगवता रामानुजाचार्येण स्वकीये वेदार्थसंग्रहाख्ये ग्रन्थे प्रतिपादितम् । वेदान्तो नाम उपनिषत्प्रमाणमिति वेदान्तसारे सदानन्दयतिना स्थापितम्।

उपनिषदां संख्या त्वनियता। अधुना उपनिषत्संग्रहे १८८ उपनिषदः प्रकाशिताः क्वचित् २२० उपनिषदां सूच्यपि विद्यते। मुक्तिकोपनिषदि च अष्टोत्तरशतोपनिषदां नामोल्लेखोऽ स्ति। तत्र चोक्तम्

“माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये।

तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ।।” इति।। दशोपनिषदश्च तत्रैव

“ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः। मालवानमाला

ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा।।” इत्येताः । माण्डूक्योपनिषद्दर्शनव्याख्यानं गौडपादाचार्यैः माण्डूक्यकारिकाख्यै ग्रन्थे आगमशास्त्राख्ये ग्रन्थे वा कृतम्। उक्तदशोपनिषदर्शनव्याख्यानं भगवत्पादशंकराचार्यैः दशोपनिषद्भाष्येषु कृतम्। उपनिषच्छ्रवणं वेदान्तस्य प्रथमं सोपानम्।

के तत्र किम् औपनिषदं दर्शनमेकम्? किं वा प्रत्युपिनषदं तद् भिन्नमिति प्रश्नः । प्रतिवेदशाखं यथोपनिषदां भिन्नत्वं किं तथैव प्रतिवेदशाखम् औपनिषदं दर्शनमपि भिन्नमिति च प्रश्नः । प्रतिवेदशाखं यथोपषिदां भिन्नत्वं किं तथैव प्रतिवेदशाखम् औपनिषदं दर्शनमपि भिन्नमिति च प्रश्नः । तत्र आचार्य-बादरायणेन प्रतिपादितं स्वकीय-ब्रह्मसूत्राख्ये ग्रन्थे यत् सर्वोपनिषदामेकमेव

१२

वेदान्त-खण्ड दर्शनं तच्च ब्रह्मसूत्राख्ये ग्रन्थे वर्णितमस्ति। अस्मिन् ब्रह्मसूत्र आचार्य जैमिनि- बादरि काशकृत्स्नात्रेय-कार्णाजिन्याश्मरथ्यौडुलोमयः ब्रह्मसूत्रकारत्वेन स्मृताः। किन्तु सम्प्रति तेषां ब्रह्मसूत्राणि नोपलभ्यन्ते। बादरायणब्रह्मसूत्रस्य अखिलशाखीय सर्वोपनिषद् दर्शनवर्णनत्वात् अन्येषां च सूत्राणां केवलं प्रतिशाखीयोपनिषद्वर्ण्यविषयत्वाच्च जैमिनिप्रभृतीनां ब्रह्मसूत्राणां लोपोऽजायत बादरायणकृत ब्रह्मसूत्रस्य च प्रचारोऽभूदिति केचित्। तथाचे सत्यधुना यद् ब्रह्मसूत्रदर्शनं तदैव सर्वोपनिषदां दर्शनं वेदान्तभूतमिति स्थितिः । शारीरकमीमांसासूत्रं वेदान्तसूत्रं, ब्रह्ममीमांसासूत्रं चेति ब्रह्मसूत्रस्येव अपरनामानि । वेदान्तवाक्य-कुसुमग्रथनार्धात्सूत्राणामिति शंकराचार्यैर्ब्रह्मसूत्रलक्षणं निर्दिष्टम् स्वकीये शारीरकभाष्ये।

ब्रह्मसूत्रदर्शनमेव वेदान्त इति परम्परा भगवत्पादशंकराचार्येण स्थापिता। इदमेव वेदान्तस्य द्वितीयं सोपानं मननाख्यं न्यायाख्यं वा कथ्यते। श्रुत्यर्थस्य मनने ब्रह्मसूत्रस्योपयोगित्वात् ब्रह्मसूत्रमननमेव मननप्रक्रियात्वेन प्रसिद्धं जातम्। ततश्च तृतीय सोपानं निदिध्यासनाख्यं सुकरं भवति। ब्रह्मविद् ब्रह्मैव भवतीति श्रुतेः तृतीयसोपानस्य समाप्तिर्भवति।

शंकराचार्यादनन्तरं भारकर-रामानुज-निम्बार्क-मध्व-विज्ञानभिक्षु-रामानंदश्रीकण्ठ-श्रीपति वल्लभ-बलदेव-विद्याभूषणादयः आचार्या ब्रह्मसूत्रभाष्यं व्यरचयन्। तेषामपि दर्शनं वेदान्त इति सर्वेषां मतम् ब्रह्मसूत्रपरकत्वात्तेषाम् । स्व-स्वदर्शनं भगवद्गीताभाष्यैः उपनिषद्भाष्यैश्च समयते आचार्यैः । स्वयं भगवत्पादशंकराचार्यैरपि भगवद्गीताभाष्यं ब्रह्मसूत्रभाष्यमुपनिषद्भाष्यं च कृत्वा वेदान्तस्य प्रस्थानत्रयी स्थापिता। श्रुतिप्रस्थानं (उपनिषदः), स्मृतिप्रस्थानं (भगवद्गीता), न्यायप्रस्थानं (ब्रह्मसूत्रम्) चेति प्रस्थानत्रयी। तदुद्भूतो वेदान्त इति विद्वद्भिर्मतम् । प्रस्थानत्रयेऽपि ब्रह्मसूत्रस्य महत्त्वं सर्वातिशायि इति निर्विवादः। तदेव वेदान्तस्य मुख्यो ग्रन्थः। तस्योपरि यद्भाष्यसाहित्यमस्ति तस्य वर्णनमस्मिन् ग्रन्थे तत्तदध्यायेषु विद्वद्भिः क्रियते । अतस्तत् तत्रैव द्रष्टव्यमिति।

२. पुरातनवेदान्तः शंकराचार्यात्प्राक् यो वेदान्तोऽभूत् स पुरातनवेदान्तोऽभिधीयते। अधुना ब्रह्मसूत्रं माण्डूक्यकारिकेति ग्रन्थद्वयमेव पुरातनवेदान्तग्रन्थत्वेन उपलभ्यते। तत्र माण्डूक्यकारिका प्रणेता गौडपादाचार्यः भगवत्पादशंकराचार्यस्य परमगुरुगोविन्दपादस्य च गुरुरासीदिति भगवत्पादशंकराचार्यग्रन्थैः तच्छिष्यसुरेश्वराचार्यग्रन्थैश्च सिद्धम् । तस्य दर्शनमद्वैतवाद इत्यपि निश्चितम्। किन्तु ब्रह्मसूत्रस्य किं दर्शनमित्यत्र विवादः। सर्वप्रथम गोस्वामिपुरुषोत्तमाचार्येण शंकराचार्यशारीरकभाष्य-रामानुजश्रीभाष्यमध्वाचार्य-ब्रह्मसूत्रभाष्य-वल्लभाचार्याणुभाष्यादीनां तुलनात्मक समीक्षात्मकमनुशीलनं कृत्वा निर्धारितं यत् वल्लभाचार्यस्य शुद्धाद्वैतवाद एव ब्रह्मसूत्रकारबादरायणस्य मतमासीत्। विंशशत्यां शुद्धाद्वैतवादिमूलचन्द्र तुलसीदास तैलीवालामहाभागेन इदमेव मतं स्वयुक्तिभिः पुनः प्रतिपादितम् । अपरं च डाक्टर जार्जथीबो महाभागेन शारीरकभाष्य श्रीभाष्ययोस्तुलनात्मकमनुशीलनं कृत्वा निश्चितम् यत् श्रीभाष्यमेव

प्रस्तावना सर्वथा बादरायणब्रह्मसूत्रमनुसरति। तस्मात् विशिष्टाद्वैतवादो ब्रह्मसूत्रदर्शनमिति निश्चीयते। किन्तु तदितरे न सहन्ते। डाक्टर बी.एस. घाटेमहाभागेन शंकररामानुजमध्वनिम्बार्क वल्लभभाष्याणां तुलनात्मकमनुशीलनं कृत्वा निश्चितं यत् कदाचित् निम्बार्कभाष्यमेव ब्रह्मसूत्रदर्शनमिति । इत्थं द्वैताद्वैतवादो बासूत्रदर्शनं निश्चीयते। परन्तु तदपि न रुचिकरम् । प्राचीनत्वात् अविच्छिन्नपरम्परानुसरणमूलत्वात् सर्वर्थोपनिषदर्शनानुकूलत्वात् सर्वश्रुतिसंग्राह कत्वात् श्रुति-स्मृति-युक्ति-पुराणेतिहाससिद्धत्वाच्च अद्वैतवाद एव बादरायणस्य दर्शनमिति अस्मादृशानां बहूनां विचारकाणां मतम् ब्रह्मसूत्रस्य व्याख्यानं कथं विभिन्नैराचार्यैः क्रियत इति अस्मिन् ग्रन्थे तत्तदध्यायेषु द्रष्टव्यम्।

जैमिनिवादरिप्रभृतीनां दर्शनमपि पुरातनवेदान्त इति सर्वेषां मतम् । किन्तु यतः तेषां ग्रन्था नोपलभ्यन्ते, न किंचिदत्र वक्तुं शक्यम् । अपि च शंकराचार्य सुरेश्वराचार्यानन्दगिरि प्रभृत्यद्वैतवादिनां ग्रन्थेषु उपवर्ष-सुन्दरपाण्ड्य-ब्रह्मनन्दि-द्रविडाचार्य-भर्तृप्रपंच-भर्तृहरि भर्तृमित्र-ब्रह्मदत्तादीनां पुरातनवेदान्तिना कानिचित् वाक्यानि उद्धृतानि । एवमेव भगवद्बोधायनटकरमिडगुहदेवकपर्दिभारुचि प्रभृत्यवगीतशिष्टपरिगृहीतपुरातनवेदान्तव्याख्यान सुव्यक्तार्थ-श्रुतिनिकरनिदर्शनोऽयं पन्था इति रामानुजाचार्येण वेदार्थसंग्रहे लिखितम् । अतो बोधायनादयोऽपि पुरातनवेदान्तिन इति ज्ञायते । किन्तु तेषां कोऽपि ग्रन्थो नोपलभ्यते। तेषां यानि कानिचिद् वाक्यानि रामानुजादिग्रन्थेषु प्राप्यन्ते तान्याश्रित्यात्र ग्रन्थे किंचिद् विचारितमस्ति । तच्च द्रष्टव्यं तत्र।

पुरातनवेदान्ते बहवः प्रश्नाः सन्ति । अत्र केवलमेकः प्रश्नः संक्षेपेण विचार्यते। तत्र किं बोधायनः उपवर्षस्यैव अपरनामेति प्रश्नः। नेति अरमार्क मतम् । यतो हि बोधायनो ब्रह्मसूत्रवृत्तिकारत्वेन रामानुजसम्प्रदाय-रामानन्दसंप्रदाययोः रमर्यते। उपवर्षश्च अद्वैत वेदान्तसम्प्रदाये ब्रह्मसूत्रवृत्तिकारत्वेन ज्ञायते। पंचपादिकायां पद्मपादेन वृत्तिद्वयं सूचितम् । अतएव द्वावपि वृत्तिकारौ भिन्नौ। बोधायनो विशिष्टाद्वैतवादी आसीत् उपवर्षश्चाद्वैतवादीति निश्चीयते। प्रपंचहृदये उपांगप्रकरणे लिखितम् -

“सांगोपांगस्य वेदस्य पूर्वोत्तरकाण्डसंभिन्नस्याशेषवाक्यार्थविचारपरायणं मीमांसाशास्त्रम्। तदिदं विंशत्यध्यायनिबद्धम् तत्र षोडशाच्यायनिबद्धं पूर्वमीमांसाशास्त्रं पूर्वकाण्डस्य धर्मविचारपरायणं जैमिनिकृतम्। तदन्यदध्यायचतुष्कमुत्तरमीमांसाशास्त्रमुत्तरकाण्डस्य ब्रह्मविचारपरायणं व्यासकृतम् । तस्य विंशत्यध्यायनिबद्धस्य मीमांसाशास्त्रस्य कृतकोटिनामधेयं भाष्यं बोधायनेन कृतम् । तद्ग्रन्थबाहुल्यभयादपेक्ष्य किंचित संक्षिप्तम् उपवर्षेण कतमिति। अतः बोधायनोपवर्षयोभिन्नत्वं

अपरं च किं व्यास इति बादरायणस्यैव अपरनामेति प्रश्नः । पुनः को व्यासः? किं स महाभारतकारः? किं महाभारतकार एव ब्रह्मसूत्रकार इति प्रश्नः । अत्र शंकराचार्येण निर्दिष्टं यत् ब्रह्मसूत्रकृत्तु बादरायणः। तेन व्यासवादरायणयोरभे दो न कृतः। किन्तु भामतीकारवाचस्पतिमिश्रेण अयमभेदः स्वीक्रियते। अन्यासु च परम्परासु अयमभेदः सत्यत्वेन

वेदान्त-खण्ड प्रतिष्ठितः। किन्तु ब्रह्मसूत्रकारो व्यास एव महाभारतकार इति विवादविषयः । प्रमाणाभावादत्र न किंचिद् वक्तुं शक्यम् । व्यासशब्दस्य उपाधिभूतेन स्वीकार्यत्वात् तस्य निर्देशः कस्मिन् व्यासे इति निर्णयासम्भवत्वात्।

ब्रह्मसूत्ररचनाकालः ईसवीयद्वितीयशतीति आचार्यकीथमहाभागेन निश्चितम् तत्र सर्वास्तिवाद-योगाचारदर्शनयोः स्पष्टोल्लेखात प्रथमशत्यां हीनयानमहायान-विभागाविर्भावत्वाच्च । किन्तु याकोबीमहाभागेन तस्य रचनाकाल: ईसवीयतृतीयशतीतः ४५० ईसबीयपर्यन्तम् कस्मिंश्चित् समये निश्चितः, तदैव बौद्धदर्शननिरूपणत्वात् दर्शनशास्त्ररूपेण। परन्तु यतः शून्यवादोल्लेखो ब्रह्मसूत्रे न विद्यते ततः ईसापूर्वद्वितीयशतीति ब्रह्मसूत्रकालो मया ऽन्यत्र निश्चितः प्रि-शंकराद्वैतफिलासफीति ग्रन्थे। सांख्यवैशेषिकबौद्धजैनपाशुपतपांचरात्राणां चोद्भवस्ततः पूर्वत्वात् तेषां वर्णनं ब्रह्मसूत्रकृता सर्वथा तत्कालानुकूलमिति स्पष्टम्।

पुनश्च रामायण-महाभारतप्राचीनपुराणेषु क्वचित् क्वचित् वेदान्तनिरूपणं दृश्यते। तदपि पुरातनवेदान्त इति केचित् । किन्तु पद्मपुराणादिषु शंकराचार्यमायावादः असच्छास्त्रत्वेन वर्णितः, शंकराचार्यश्च प्रच्छन्नबौद्ध उक्तः। अतएव तेषां प्रणयनं शंकरोत्तरकालेऽभवदिति निर्विवादः। अपरं च यतो हि भगवद्गीता वेदान्तस्य स्मृतिप्रस्थानत्वेन स्वीकियते, सा च महाभारतार्थसंग्रहभूताभिमता, अतएव तदुपजीव्यः महाभारतांशः पुरातनवेदान्त इति निश्चितम् ।

३. अथ शंकराचार्यस्य अद्वैतवेदान्तः सम्प्रति शंकराचार्यस्य आविर्भावकालः प्रायेण ७८८-८२० ईसवीयकालो मन्यते। तस्य द्वादशजन्मशतीसमुत्सव अनया गणनया १६८८ ईसवीयाब्दे समजायत। अस्य कालनिर्णयस्य आधारः के.बी. पाठकमहाभागेन बेलग्रामात प्राप्तः पृष्ठत्रयात्मको हस्तलिखितो ग्रन्थः । तस्मिन् उक्तम्

| “दुष्टाचारविनाशाय प्रादुर्भूतो महीतले।

स एव शंकराचार्यः साक्षात् कैवल्यनायकः।। निधि नागेभवहन्यब्दे विभवे शंकरोदयः। अष्टवर्षे चतुर्वेदान् द्वादशे सर्वशास्त्रवित् । षोडशे कृतवान् भाष्यं द्वात्रिंशे मुनिरभ्यगात् । कल्पब्दे चन्द्रनेत्राङ्क वन्यब्दे गुहाप्रवेशः।

वैशाखे पूर्णिमायान्तु शंकरः शिवतामियात् ।। इति तत्र निधिनागेभवन्यब्दे ७१० शकाब्दम् । तच्च ७८८ ईसवीयाब्दम् । एवमेव पण्डित गोपीनाथकविराजेन कृष्णब्रह्मानन्दकृतशंकरविजये निम्नश्लोको लब्धौ -

प्रस्तावना

निधि नागेभवडून्यब्दे विभवे शंकरोदयः। कलौ तु शालिवाहस्य सखेन्दुशतसप्तके।। (७१०) कल्पब्दे भूदृगंकाग्निसम्मिते शांकरो गुरुः।

शालिवाहशके त्वक्षिसिन्धुसप्तमितेऽभ्यगात् ।। इति।। एताभ्यां श्लोकाभ्यामेव उपर्युक्तमतं समयते। किन्तु काशीनाथ त्र्यम्बक तैलंगमहाभाग स्तन्न सहते। उपलब्धहस्तलिखितग्रन्थस्यार्वाचीनत्वात् अप्रामाणिकत्वाच्च पाठकमहोदयस्य मतं तेन निरस्यते। केरलोत्पत्तिग्रन्थमाश्रित्य ४०० ईसवीयाब्दं शंकराचार्यस्य जन्माब्दं तेन निश्चितम् । तदपि न समीचीनम् । शंकरस्य शारीरकभाष्ये धर्मकीर्तिवचनोद्धरणत्वात् तस्य धर्मकीर्तिकालादपरत्वं सिद्धम् । वाचस्पतिमिश्रस्य कालश्च निश्चितो यतो हि तेन ८४१ ईसवीये न्यायसूचीनिबन्धो रचित इति तेनैव लिखितम् । तेन शारीरकभाष्यटीका भामती लिखिता। अतः शंकराचार्यस्य कालः ८४१ ईसबीयाब्दतः प्रागिति निश्चितम् । धर्मकीर्तिकालश्च प्रायः ५६० ईसवीयाब्दम्। अपरं च शंकराचार्यः नृपतिपूर्णवर्मणः समकालिक इति तस्य ग्रन्थे पूर्णवर्मोल्लेखतः अवधार्यते। कनिंघमहोदयेन पूर्णवर्मणः कालः ५६०-६३० ईसवीये निश्चितः। अतएव शंकराचार्यस्य आविर्भावः ६३० ईसवीयाब्दं निकषाऽभवदिति विज्ञायते। मयापि अन्यत्र पूर्वोद्धृतग्रन्थे प्रतिपादितम् यत् यदा गौडपादः परमवृद्धोऽभूत् तदा शंकराचार्यो युवा आसीत्। एवं स गौडपादस्य कनिष्ठसमकालिकः। अनेन हेतुनापि तस्य कालः ६३० ईसवीयाब्दं निकषा प्रतिभाति। अतः परं निश्चयत्वेनात्र न किंचिदन्यद् वक्तुं शक्यमिति अलं विस्तरेण। शंकराचार्यचरितज्ञानार्थम् अनन्तानन्दगिरि-विद्यारण्यप्रभृतिविरचितशंकरदिग्विजयादयो ग्रन्थाः द्रष्टव्याः । हिन्दीभाषायां चाचार्यबलदेवोपाध्यायकृतो ग्रन्थो चलोकनार्हश्च ।।

शंकराचार्यकृता बहवो ग्रन्थाः प्रसिद्धाः। किन्तु तेषु दशोपनिषद्भाष्यं, गीताभाष्यं, शारीरकभाष्यम् उपदेशसाहस्री चेति त्रयोदशग्रन्था एव तत्प्रणीताः प्राधान्येन स्वीक्रियन्ते। तत्कृतित्वेन प्रसिद्धा अन्ये ग्रन्थास्तस्यानुयायिभिः कृताः। अधुना योगभाष्यविवरणं तस्य कृतित्वेन प्रस्तूयते। किन्तु अत्र विवादोऽपि वर्तते। इत्थं सौन्दर्यलहरीप्रभृतिग्रन्थेष्वपि विवादः । कदाचित् एतादृशाः सर्वे ग्रन्थाः परवर्तिजगद्गुरुशंकराचार्यै : विरचिताः। ते च शंकराचार्यस्थापितमठानामध्यक्षाः आसन् । अतएव एते ग्रन्था अपि अद्वैतवेदान्तमेव पुरस्कुर्वन्ति। पुनश्च शंकराचार्येण प्रतिपादितं यत् ब्रह्ममीमांसा जैमिनेः कर्ममीमांसायाः स्वतन्त्रास्ति । इत्थं कर्ममीमांसाब्रह्ममीमांसयोरैक्यशास्त्रत्वं नास्ति। कर्ममीमांसा पूर्वमीमांसा वा द्वादशलक्षणीवेत्युच्यते चतुरध्यायसत्वात् । इत्थं छोडश-लक्षणी मीमांसा अस्तीति वैष्णववेदान्तिनः । शंकराचार्यप्रभृत्य_तिभिश्च चतुर्लक्षणी ब्रह्ममीमांसा द्वादशलक्षणीमीमांसातो भिन्ना स्वतन्त्रा चेति स्वीकतम विषयप्रयोजनफलभेदाच्च तयोः । किन्तु तन्मतं वेदान्तदेशिकादयो विशिष्टाद्वैतवादिनी न सहन्ते । ते उभयमीमांसयोरैक्यशास्त्रम् प्रतिपादयन्तीति । वेदान्तदेशिकश्च वदति यत् अस्मिन् ऐक्यशास्त्रै चतुर्लक्षणी संकर्षणमीमांसापि समाविष्टा वर्तते। संकर्षणमीमांसा आचार्य काशकृत्स्नविरचितेत्यपि वेदान्तदेशिकस्य मतम्। किन्तु न च तद् इतिहाससिद्धम् ।

वेदान्त-खण्ड शंकराचार्यस्य अद्वैतवेदान्तः कीदृशः? तस्य च विकासः कथमद्यावधि जात इति सर्वमद्वैतवेदान्ताध्यायेत्र वर्णितम् । तच्च तत्रैव द्रष्टव्यम् ।

४. किं शंकराचार्यः प्रच्छन्नबौद्धः? भास्कर-रामानुज-मध्ववेदान्तदेशिकादयो वैष्णवाचार्या आमनन्ति यत् शंकराचार्यः प्रच्छन्नबौद्धो ऽस्ति । पद्मपुराणे चौक्तम

मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमेव तदिति। एवं रूपेण सकर्मकेण जाधात्वर्थेन सर्वलोकसाक्षिणमपरोक्षमवभासमानेन ज्ञानमात्रमेव परमार्थत इति साधयन्तः सर्वलोकोपहासकारणं भवन्ति वेदवादच्छद्मप्रच्छन्नबौद्धनिराकरणे निपुणतरं प्रपंचितमिति रामानुजाचार्येण श्रीभाष्ये (२।२।२७)सूत्रभाष्ये निगदितम्। भेदाभेदवादिना यादवप्रकाशेन चोक्तम्

वेदोऽनृतो बुद्धकृतागमोऽनृतः प्रामाण्यमेतस्य च तस्य चानृतम् बौद्धाऽनृतो बुद्धिफले तथानृते यूयं च बौद्धाश्च समान संसद इति। मध्वाचार्येणाणुभाष्ये (२।२।२६) सूत्रभाष्ये लिखितम्

यच्छून्यवादिनः शून्यं तदेव ब्रह्मवादिनः।

नहि लक्षणभेदोऽस्ति निर्विशेषस्त्वतस्तयोरिति।

उदयनाचार्य-विज्ञानभिक्षुप्रभृतिभिरपि एता युक्तयः परिपुष्टाः। केचिदर्वाचीनविद्वांसेोऽपि तासा पुनरुक्तिं कुर्वन्ति।

किन्तु अद्वैतवेदान्तिन इमम् आरोपं निराकुर्वन्ति । स्वयं भगवत्पादशंकराचार्येण शारीरकभाष्ये बौद्धमतं निराकृतम् । शून्यवादो विज्ञानवादोऽथवा सर्वास्तिवाद इति सर्व तेन निरस्तम्। अतो न स प्रच्छन्नबौद्ध इति निष्पक्षसमीक्षकाणामभिमतम्। अद्वैतवेदान्तपरम्परापि अद्वैतवेदान्त बौद्धमतभेदं प्रदर्श्य शंकराचार्यस्य प्रच्छन्नबौद्धत्वं निराकरोति । तथाहि आचार्यपदपादेनोक्तम-किन्तु ग्राहकस्य अहंकारकर्तुरात्मनोऽभावे। स चैकरूपोऽनुभवाद् युक्तिवलाच्च प्रसाधित इति बौद्धमते आत्मनः क्षणिकत्वमद्वैतमते च तस्य एकरूपत्वं नित्यत्वं च प्रसाधितम् । अतएव वेदान्तवादविज्ञानवादयोरभेदो नास्ति। वाचस्पतिमिश्रामलानन्दमतमनुसृत्य अप्पयदीक्षितेन चौक्तम्-नहि विज्ञानवादिनः अस्माभिरव जगदनिर्वचनीयमिति उच्यते (परिमले २।२।२) टीकायाम् इति। एवमेव खण्डनखण्डखाद्यकृता श्रीहर्षेण स्थापितम्

विज्ञानव्यतिरिक्त पुनरिदं विश्वं सदसद्भ्यां विलक्षणं ब्रह्मवादिनः संगिरन्ते (खण्डनखण्डखाद्यस्य प्रथमपरिच्छेदे) इति। तथा च जगतः आत्मना सह अनन्यत्वं सिद्ध वेदान्तमते बौद्धमते च जगतः आत्मनो भिन्नत्वं विज्ञानाकारत्वं च। एवमेव विवरणाचायुरुक्तम् अस्ति चात्र महान् सिद्धान्तभेदः।

क्षणिकाद् विज्ञानाद् भेदेन अर्थक्रियासामयसत्वशून्यं विषयमाहुर्विज्ञानवादिनः तत्त्वदर्शिनस्तु

१७

प्रस्तावना अद्वितीयात् संवेदनादभेदेऽपि विषयस्य भेदेनाप्यर्थक्रियासामयसत्वं स्थायित्वं चाबाधितमस्तीति वदन्ति (पंचपादिका विवरणस्य ३ १७ पृष्ठे) इति।

पुनश्च शून्यवादिनां शून्यः चतुष्कोटिविनिर्मुक्तोऽस्ति वेदान्तिनां च ब्रह्म सदस्ति। शून्यश्च ज्ञेयो ब्रह्म च ज्ञानमिति महान् भेदः शून्यवादवेदान्तवादयोः। अतएव अद्वैतवादिनों न प्रच्छन्नबौद्धाः सन्ति। वस्तुतस्तु बौद्धमतमेव उपनिषत्प्रभवत्वाद् अद्वैतमतवत् केषुचित् विषयेषु प्रतीयते इति कुमारिलभट्टप्रभृतीनां प्राचीनाचार्याणाम् मतम्। अधुनापि डाक्टर राधाकृष्णनप्रभृतिभिरिदमेव मतं स्वीक्रियते। मायावादस्य उपनिषत्प्रभत्वमपि रामचन्द्र दत्तात्रेयरानाडेप्रभृतिदार्शनिकैः आधुनिकसमये सम्यक् प्रतिपादितमित्यपि विज्ञेयम् । ज्ञानमार्गश्च

औपनिषदः सिद्धान्त इति मध्वाचार्यप्रभृतिब्रह्मसूत्रमाष्यकारैरपि ग्राह्यते। अतएव अद्वैतवेदान्तः सर्वथा औपनिषदं दर्शनम् मूलवेदान्तश्चेति सिद्धम्। चिरकालात् स मुख्यो वेदान्त इति प्रसिद्धेः । इतरश्च वेदान्त उपचरितार्थे वेदान्त इत्यभिधीयते। परमार्थतः स वैष्णवो वेदान्त इति नाम्ना प्राधान्येन प्रसिद्धः।

५. अथ विशिष्टाद्वैतवादः माया विशिष्टाद्वैतवादस्य प्रवर्तको बोधायनः। स हि ब्रह्मसूत्रस्य बृहट्टीकां चकार। किन्तु सा टीका नोपलभ्यते। तस्याः संक्षेपो भगवरामानुजाचार्येण श्रीभाष्ये कृतः। ततश्च विशिष्टाद्वैतवादप्रवाहो वृद्धिं गतः। अद्यावधि च स प्रचलति। _ विशिष्टाद्वैतवादिनो ब्रह्म चिदचिद्विविशिष्टमस्तीति वदन्ति। जगतः सत्यत्वं ब्रह्म परिणामवादः प्रकृतेर्ब्रह्माश्रितत्वं, प्रकृतेश्च महदादिसांख्यीयतत्त्वानामाविर्भाववाद इत्यादीनि बहुमतानि तेषाम् । तानि सर्वाणि अत्रैव रामानुजमतमाश्रित्य वर्णितानि।

विशिष्टाद्वैतवादोऽपि द्विविधः, आद्योऽपि द्विविधः शिवपारम्यवादः शक्तिपारम्यवादश्च । प्रथमः श्रीकण्ठभाष्यमाश्रित्य अत्रैव वर्णितः। शक्तिविशिष्टाद्वैतवादश्च द्विविधः वीरशैवमतशाक्तमतभेदात्। उभावपि अत्र वर्णितौ। पुनश्च वैष्णवविशिष्टाद्वैतवादः त्रिविधः, रामानुज-रामानन्द-स्वामिनारायण-भेदात्। चरमौ द्वावपि रामानुजमतस्यैव शाखाभूताविति इतिहासविदः । रामानन्दवेदान्तो रामानुजवेदान्ताद् भिन्न इति केचित् आधुनिकरामानन्दवेदान्तिनः । स्वामिनारायणवेदान्तश्च नव्यविशिष्टाद्वैतवाद इति स्वामिनारायणानुसारिणः। सर्वे ऽपि विशिष्टाद्वैतवादिनः अद्वैतमतं निराकुर्वन्ति । अतः तेषां मुख्यो विवादः अद्वैतवेदान्तिभिः सह अजायत। अस्मिन् ग्रन्थे तत्तदध्यायेषु विशिष्टाद्वैतवादस्य प्रगतिः अद्वैतविशिष्टाद्वैतयोश्च विवादः द्रष्टव्यौ।

भरियामा ६. अथ सेश्वरवेदान्तस्य उदग्रवैभवम् /

निम्बार्कमध्वादिभिः सेश्वरवेदान्तस्य उदग्रवैभवम् कृतम्। यद्यपि विशिष्टाद्वैतवादः सेश्वरवेदान्तोऽस्ति तथापि अन्ये ईश्वरवादिनस्तं न सहन्ते। भास्कर-निम्बार्कवेदान्त-खण्ड मध्व-विज्ञानाभिक्षु-वल्लभ-बलदेव विद्या-भूषणादयः खस्ववेदान्तं प्रतिपादयन्ति । भास्कर-निम्बार्की द्वैताद्वैतवेदान्तिनौ, मध्वो द्वैतवेदान्ती, वल्लभः शुद्धाद्वैतवेदान्ती बलदेवविद्याभूषणश्च अचिन्त्यभेदाभेदवेदान्ती। विज्ञानभिक्षुमतं अविभागाद्वैतवादः। एतानि सर्वाणि मतानि अस्मिन् ग्रन्थे पृथक्पृथगध्यायेषु वर्णितानि। एतेभ्य ईश्वरवादस्य अद्भुतोत्थानमभवत्। ईश्वरस्य सगुणत्वं जगतः सत्यत्वम् भक्तिमार्गस्य सायुज्यलाभः सहायत्वम् इत्यादीनि मतानि सर्वैः अनुमोदितानि । श्रीकृष्णः परमेश्वरः अवतारी चेति तेषां निश्चयः! एतेन कृष्ण-भक्तिस्तद्विकासश्च बहुधैव अभवताम् । तस्सर्वं तत्तदध्यायेषु अत्र द्रष्टव्यमिति। डाक्टर रामकृष्णगोपाल भण्डारकरमहादयैः प्रतिपादितम् यत् वैष्णवमतस्य क्रमिकविकासो रामानुजादनन्तरम् चतुर्विधो जातः, मध्व-निम्बार्क-वल्लभचैतन्यमतावतारात्। यथा रामानुजाचार्येण नारायणपारम्यवादः स्थापितः तथा मध्वादिभिः कृष्णपारम्यवादः प्रतिपादितः । श्रीकृष्णः परमब्रह्मेति मध्वाचार्यः । स किशोरः सदा राधया सह वर्तत इति निम्बार्काचार्यः। स बालः यशोदानन्दनो बालगोपाल इति वल्लभाचार्यः। राधामाधवरूपेण एक एव श्रीकृष्णः परमदैवतमिति चैतन्यमहाप्रभुः। इत्थं कृष्णपारम्यवादेषु क्रमशः राधाप्राबल्यं जातम् । तस्य परिणतिः राधापारम्यवादे राधावल्लभमतसंस्थापकाचार्यहितहरिवंशमहाभागेन कृता। स्यादेतत्-यथा वैष्णवाः प्राधान्येन कृष्णतत्त्वपारम्यवादं पुरस्कुर्वन्ति तथैव अद्वैतवेदान्ताचार्यमधुसूदनसरस्वती अपि भणति

वंशीविभूषितकरान्नवनीरदाभात् पीताम्बरादरुणबिम्बफलाधरोष्ठात्। का पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्

कृष्णात्परं किमपि तत्त्वमहं न जाने, इति। कृष्णभक्तिमार्गेण भागवतपुराणं वेदान्तग्रन्थेषु सम्यक् प्रतिष्ठापितम्। ततः परं वेदान्तः पौराणिकदर्शनरूपेण स्थापितः। विष्णुपुराणभागवतपुराणादयो ग्रन्थाः ब्रह्मसूत्रादपि अधिक महत्त्वं प्राप्तवन्तः सर्वसंशयनिवारकत्वात्। अतः परं च भगवद्गीता साक्षाद्भगवद्वचनत्वेन सर्वैः वेदान्तिभिः व्याख्यायते।

ण ७. अथ भगवद्गीतायोगवासिष्ठवेदान्तः ।

भगवद्गीता सर्ववेदान्तिस्वीकृतग्रन्थोऽस्ति । योगवासिष्ठं च पुरा शांकरवेदान्ताद्भिन्नो ग्रन्थ आसीत्। किन्तु आविद्यारण्यात् तस्य अन्तर्भावः शांकरवेदान्ते जातः। तस्य नाम योगवासिष्ठरामायणमस्ति। रामायण-महाभारतादयः स्मृतिग्रन्थाः। अतएव अत्र योगवासिष्ठवेदान्तनिरूपणं भगवद्गीतावेदान्तेन सह क्रियते।

यथाकालं वेदान्तदर्शनम् औपनिषदं दर्शनं, ब्रह्मसूत्रदर्शनम्, भागवतदर्शनं भगवद्गीतादर्शनमिति चतुर्विधरूपमलभत्। अधुना शताधिकवर्षदारभ्य तस्य विवेचनं प्रायेण भगवद्गीताव्याख्यानेन संपाद्यते। ततः पूर्व मध्ययुगे भागवतपुराणमाश्रित्य तस्य विवेचनं

प्रस्तावना वल्लभाचार्यजीवगोस्वामिप्रभृतिभिर्वेदान्तिभिः कृतम्। किन्तु शारीरकमीमांसासूत्रदर्शनमेव मुख्यो वेदान्त इति मतं नालोचनाहम्, अन्यप्रस्थानग्रन्थानां तस्यैव उपजीव्यत्वात् । यद्यपि वेदान्तसारकृता सदानन्दयतिना वेदान्तो नाम उपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि चेति लिखितं शारीरकदर्शनं च उपचरितार्थे वेदान्त इति मतम्, तथापि शारीरकमीमांसा-सूत्राणां वेदान्तार्थ विचारानुकूलत्वात् वेदान्तार्थ-सर्वसंग्राहकत्वात् वेदान्तवाक्यप्रमेयासम्भावनाविपरीताभावनापोहत्वाच्च शारीरकमीमांसासूत्रमेव मुख्यो वेदान्तग्रन्थो जातः । यथा सर्वैः वेदान्तसम्प्रदायप्रवर्तकैः ब्रह्मसूत्रभाष्य प्रणीतं न च तथा तैः उपनिषद्भाष्यं रचितम् । अतः आशंकरात् विद्याभूषणपर्यन्तम् ब्रह्मसूत्रमेव वेदान्तशास्त्रनियामकमस्ति। तदेव वेदान्तजनकं वेदान्तप्रमापकं चेति

समस्तवेदान्तपरम्परयैव स्थापितम्।

८. अद्वैतवेदान्तस्य अन्यवेदान्तैः सह सम्बन्धः अस्मिन् ग्रन्थे शांकरवेदान्त-रामानुजवेदान्त-मध्ववेदान्तादिदर्शनानां परस्परनैरपेक्ष्यं स्वातन्त्र्यं स्वतःपूर्णत्वं च प्रतिपादितानि। किन्तु वेदमूलकत्वेन वेदान्तत्वेन च तेषामभेदोऽपि दरीदृश्यते, अतस्तवर्णनमिह क्रियते।

रामानुजमध्वप्रभृत्याचार्यैः शांकरवेदान्तनिराकरणाय बहुप्रयासः कृतः। शांकरवेदान्तानु यायिभिरपि तेषां निराकरण निरस्तं तेषां च मतानि दृषितानि। एवं वेदान्तेतरैः सह अद्वैत वेदान्तसम्बन्धः प्रायेण खण्डनपरक एव आपाततो दृश्यते। किन्तु सर्वे वेदान्तिनो वैदिका ब्रह्मवादिनश्च भवन्ति, श्रुतिस्मृतिपुराणेतिहासानुकूलसदाचारं चानुसरन्ति । अतस्तेषां मतेषु सामान्यसिद्धान्ता अपि बहुविधा वर्तन्ते। वेदस्य अपौरुषेयत्वं प्रामाण्यस्य स्वतस्त्वं, धर्मस्य प्रथमपुरुषार्थत्वं, मोक्षस्य चरमपुरुषार्थत्वं, वर्णाश्रमधर्मस्य कर्तव्यतयानुपालनीयत्वं गायत्र्यादिमन्त्राणां स्वीकार्यत्वं, ब्रह्मणः सच्चिदानन्दरूपत्वांगीकार्यत्वं, कर्मभक्तिज्ञानमार्गाणां किमपि समन्वयत्वं. योगमार्गस्य उपयोगित्वं, सदाचारस्य धर्मप्रमाणत्वं, कर्मवाद पुनर्जन्मवादावतारवादप्रभृतिसिद्धान्त-स्वीकार्यत्वं च सर्ववेदान्तसिद्धान्ताः। ततश्च तेषां परस्परं खण्डनव्यापारो गौणः, सामान्यसिद्धान्तवेदमतमण्डनव्यापारश्च प्रधान इति वेदान्तवैविध्येऽन्तर्वहन्ती सरस्वती को न पश्यति? अपरं च काणादं पाणिनीयं च सर्वशास्त्रोपकारकमिति न्यायमंगीकृत्य को वेदान्ती संस्कृतं तर्कशास्त्रं च न व्यवहरति? राष्ट्रभक्तिं, स्वराज्यप्रेम, तीर्थगमनं गुरुभक्ति लोकसंग्रहरूपसमाजसेवां च को न उपदिशति? तस्मात् समेषां वेदान्तानामैक्यं वरीवर्तत इति निश्चितम् । नहि निन्दान्यायेन तेषां निन्दापरकं कथनमपि स्वमतस्तुत्यर्थं परमतविज्ञापनार्थं च भवतीति सुधीजननिश्चयः। अतश्चोक्तम् माध्ववेदान्तिना वादिराजेन युक्तिमल्लिकायाम् -

“वैदिकानां तु कलहो वेदार्थास्फूर्तितः परम्।

सुरासुराः सुधार्थे प्राक् नैकीभूताः किमम्बुधौ।।। २. श्रुत्याख्या राजकन्या यत्सर्वा स्मृतिसखीवशा। कर जो साल

अतो अनुकूलतर्काख्यमन्त्रिणा सर्वतो मुखं पालिता।

वेदान्त-खण्ड स हि श्रुतिसतीकण्ठ सूत्रसूत्रकृदीश्वरः। जीवस्याच्छादिका त्वेका परस्याच्छादिका परा।। द्वयं जीवगतं नित्यं हरिस्तुभयमोचकः।।

हरेरिच्छापि मायाख्या मायाख्या प्रकृतिर्जडा।।” इति तच्च सर्वमद्वैतवादिभिरपि तथैव परामृश्यते यथा द्वैतवादिभिः। एवमेव डी.टी. ताताचारीमहाभागो वदति विशिष्टाद्वैतसिद्धौ । यथा अनन्तकृष्णशास्त्रिणा विंशशत्याम् अद्वैतवेदान्त विशिष्टाद्वैतवेदान्तकलहो वर्धितस्तथा स बहुभ्यो न रोचते। तयोः साम्यात् वेदवादो ब्रह्मवादो वा सनातनधर्मो वा सर्वैः वेदान्तिभिः प्रतिपाद्य इति अर्वाचीनविदुषां मतम् । करपात्रीति नाम्ना प्रसिद्धः हरिहरानन्दसरस्वतीमहाभागोऽपि विंशशत्यां द्वैतवाद-विशिष्टाद्वैतप्रभृतिवादैः सह अद्वैतवादस्य सामञ्जस्य स्थापयतीति अलं विस्तरेण। ब्रह्मविद्या गरीयसी न तु कश्चिद् वादो वरीयान् इति विज्ञेयं जिज्ञासुभिः ।

अपि च अर्थपंचकवादः सर्वैर्वेदान्तिभिः स्वीक्रियते। प्राप्यप्रापकफलोपायतविरोधित्वानीति अर्थपंचकम् । प्राप्यं ब्रह्म। तच्च शास्त्रैकगम्यं, वेदैकप्रमाणगम्यं वा। प्रापकश्च जीवः । स च मुमुक्षुः। फलं च मोक्षः परमपुरुषार्थः । उपायश्च मोक्षमार्गः श्रवणमनननिदिध्यासनरूपः। तद्विरोधित्वं च अज्ञानं कोधलोभमोहादिकसन्तानरूपमिति अर्थपंचकवादः सर्वेषां वेदान्तिनामैक्यसूत्रम्। प्रति । शE. तत्त्वमसीति व्याख्यानम्

तत्त्वमसीति वाक्यं जीवब्रह्मसम्बन्धं निरूपयति । तत्र तस्य त्वम् असीति मध्ववेदान्तिनः। एतेन जीवब्रह्मणोर्भेदो जीवश्च ब्रह्मणोऽस्ति, न तु ब्रह्मेति तेषां निश्चयः । किन्तु जीवचैतन्य ब्रह्मचैतन्यात सर्वथा न भिद्यते, संवित्तिस्वरूपप्रकाशत्वादतो द्वैतवेदान्तिनोऽपि एतावता अभेद प्रतिपादयन्ति । भास्करनिम्बार्क-विज्ञानभिक्षु बलदेवविद्याभूषणादिद्वैताद्वैतवादिनश्च जीवब्रह्मणो भेदाभेदसम्बन्धं स्वीकुर्वन्ति । तत्पदार्थ त्वं पदार्थयोश्चैतन्यमभिन्नम्, तयोश्च गुणशक्तिकर्मदेहादयो भिन्नाः। अतएव यादृशी भेदाभेदी ‘असीति’ पदेन लक्ष्यते। भेदांशज्ञाने जहल्लक्षणा अभेदाशज्ञाने चाजहल्लक्षणेति तेषां मतम्। किन्तु कथं भेदः अभेदेन सह संगच्छत इत्यत्र विवाद-विषयः तस्य समाधानं द्वैताद्वैतवेदान्तिभिर्बहुविधं क्रियते। किन्तु तत्र व्याघातो नाम दोषो वरीवर्ति। अतएव तं निराकतुं रामानुजादिविशिष्टाद्वैतवादिनो निरूपयन्ति यत् भेदः अभेदस्य गुणः विशेषणं वा। इत्थं जीवः त्वंपदार्थो वा ब्रह्मणः तत्पदार्थस्य वा विशेषणमस्ति। किंवा जीवः चिदचिद्विशिष्टः। ब्रह्मापि चिदचिद्धिशिष्टम्। अतएव जीवब्रह्मणोरैक्यं विशिष्टत्वमूलकमस्ति। द्रव्यत्वेन भिन्नौ गुणत्वेन च अभिन्नाविति त्वंपदार्थतत्पदाथी, तौ च अपृथक्सिद्वाविति विशिष्टाद्वैतवादिनः। किन्तु अपृथक्सिद्धिः कथमनन्यत्वाद् भिद्यत इति अद्वैतवेदान्तिनां प्रश्नः कश्चमपि भिद्यते इति विशिष्टाद्वैतिनः। न भिद्यते इति अद्वैतिनः। अभेद: भेदनिर्वाहक इति विशिष्टाद्वैतवादिनः। अभेदः शुद्धः भेदस्तु औपाधिक इति अद्वैतवादिनः। अस्मिन् विवादे

प्रस्तावना

अभेदस्यैव मुख्यार्थत्वमिति तेषां सामान्यसिद्धान्तः। अतः अद्वैतवेदान्त एव सर्ववेदान्तसंजीवनमिति निष्कर्षः। अद्वैतवादं विना तत्त्वमसीतिवाक्यस्य शब्दार्थयोजना पदार्थयोजना वा न न्यायसंगता भवतीति अस्मादृशानां मतम् । अतः तत्पदार्थस्य त्वंपदार्थस्य च जहदजहल्लक्षणया ब्रह्मात्मैक्यरूपोऽर्थो निश्चितः। तत्पदार्थस्य वाच्यार्थः ईश्वरः । त्वंपदार्थस्य वाच्यार्थश्च जीवः । किन्तु जीवः ईश्वराद् भिद्यते। अतएव तयोरैक्ये विरोधः। स च लक्षणाबीजम् । जहदजहल्लक्षणया त्वंपदार्थस्य लक्ष्यार्थः आत्मा तत्पदार्थस्य लक्ष्यार्थः ब्रह्म । ‘अयमात्मा ब्रह्म’ इति श्रुतेः तयोरैक्यं प्रतिपादितम् । अतएव तत्त्वमसि, त्वं ब्रह्म असि वेति आदेशः। सोऽहं ब्रह्मति अनुभवश्च तत् त्वमसीति आदेशात् भवतीति सर्ववेदान्तसिद्धान्तः। ब्रह्मैव परमार्थः। ब्रह्मसाक्षात्कारश्च सत्यसिद्धिरिति सर्ववेदान्तमतनिष्कर्षः। जी

जापान १०. कार्यकारणवादः

कार्यकारणवादस्तत्त्वदर्शनस्य नियामकः। किं कारणं किं कार्य कश्च तयोः संबंध इत्यत्र प्रश्नाः। प्रश्नत्रयेऽपि मुख्यः प्रश्नोऽन्तिमः । कार्यकारणसम्बन्धस्य अन्तर्भावः समवाये वैशेषिकैः क्रियते। किन्तु वेदान्तिनस्तन्न सहन्ते। समवायाभ्युपगमाच्च साम्यादनवस्थितेरिति सूत्रेण बादरायणाचार्येणैव समवायवादो निराकृतः । तत्र कारणे कार्योत्पादनशक्तिरस्तीति मट ववेदान्तिभिः शक्तिर्नाम पदार्थो ऽभिमतः। इयं शक्तिः सहजशक्तिरभिधीयते। सा तु परमात्मशक्तेर्भिन्नेति माध्वमतम् । न सा परमात्मशक्तेर्भिन्नेति निम्बार्कवल्लभबलदेवविद्याभूषणाः । तस्या अन्तर्भावोऽचिन्त्यशक्ताविति तेषां मतम्। सा शक्तिः वास्तविकी औपाधिकी वेति विवादविषयः । वास्तविकीति वैष्णववेदान्तिनः। औपाधिकीति शांकरवेदान्तिनः । तत्र कल्पनालाघवात्

शांकरमतमेव न्यायसम्मतम् प्रतिभाति। ____अपरं च कार्यकारणयोः संबन्धः भेदाभेदसम्बन्ध इति मध्वनिम्बार्कबलदेवविद्याभूषणाः। स तु अभेद एवेति वल्लभाचार्यः। अपृथक्सिद्धिरिति रामानुजाः। अनन्यत्वमिति शांकराः।

अपि च कथं भेदाभेदसंबन्धः? स प्रधानसम्बन्धः भेदाभेदसमरूप इति निम्बार्कबलदेव विद्याभूषणाः। भेदश्च अभेदविशिष्टता विशिष्टता च स्वतंत्रपदार्थ इति माध्वाः । यद्यपि भेदः अभेदविशेषणमस्ति तथापि विशिष्टता न स्वतन्त्रपदार्थ इति रामानुजीयाः । वैशिष्ट्यं सविशेषत्वं वा पदार्थस्वरूपमेव ते ख्यापयन्ति। न तद् पदार्थस्य रूपमिति शांकराः, औपाधिकत्वेन तद्व्याख्यानसंभवात् । इत्थं भेदो नाम विवर्त इति सिद्धम् । पुनश्च कार्य कारणे सद् असद्वेति प्रश्नः। तत्र सदसद्वाद इति मध्वाचार्यः । शक्तिपरिणामरूप सत्कार्यवाद इति निम्बार्काचार्यः । अयं परिणामश्च शक्तिविक्षेपात्मकपरिणाम इत्युच्यते। स च सांख्यस्य प्रकृतिपरिणामवादाद् भिद्यते। यतो हि सांख्ये प्रकृतिः स्वतन्त्रा जडा च। किन्तु निम्बार्कमते प्रकृतिरीश्वरशक्तिः चेतना परतन्त्रा च। एतादृशी प्रकृतिः ईश्वराद् भिन्नापि सती तदभिन्नास्तीति वास्तविक भेदाभेदवादः निम्बार्काचार्यस्य । स भेदाभेदवादः औपाधिक इति भास्कराचार्यः । स तु अचिन्त्य इति बलदेवविद्याभूषणः।

वेदान्त-खण्ड

अपि च प्रकृतिस्तु ईश्वरशक्तिः। सा शक्तिश्च ईश्वरगुण एव। अतएव न गुणाद् भिन्नः शक्तिर्नाम को ऽपि पदार्थः। गुणश्च विशेषणमिति रामानुजादयो विशिष्टाद्वैतवादिनी वदन्ति । जगत् ब्रह्मपरिणाम इति च तेषां मतम् । एतेन परिणामेन ब्रह्मणि न विकारो जायत इति सर्वे वेदान्तिनः। किन्तु प्राधान्येन अस्य अविकृतपरिणामवादस्य व्याख्यानं वल्लभाचार्यैः कृतम्। अनन्तशक्तिमत्वात् ब्रह्मणि न विकार इति वल्लभाचार्यः। न ब्रह्मणि विकारः अचिन्त्यशक्तिमत्वादिति चैतन्यानुयायिनः । वास्तविकशक्तिरूपेण वास्तविकगुणरूपेण वा ब्रह्मणः कारणशक्तिः भेदाभेदविरोधेन ग्रस्ता तद्दोषपरिहारार्थ शक्तेर्मायिकत्वमेव शरणमिति अद्वैतवेदान्तिनः। अतश्च ब्रह्मपरिणामवादस्थले ब्रह्मविवर्तवादो अंगीकार्यः । स एव परिणामवादस्य उत्तरभूमिः। उक्तं च सर्वज्ञात्ममुनिना संक्षेपशारीरके -

विवर्तवादस्य हि पूर्वभूमिः वेदान्तवादे परिणामवादः।

व्यवस्थितेऽस्मिन्परिणामवादे स्वयं समायाति विवर्तवादः ।। इति। अतो भगवत्पादशंकराचार्यैरुक्तं २।२।१७ ब्रह्मसूत्रभाष्ये-कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयसिद्धिराश्रिताश्रयभावसिद्धौ च तयो भेंदसिद्धिः, कुण्डबदखदितीतरेतराश्रयता स्यात्। न हि कार्यकारणयोभेर्द आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते, कारणस्यैव संस्थानमात्र कार्यमित्यभ्युपगमादिति । इत्थं कार्यकारणवादस्य विवर्तत्वात् मायावादः सिद्धः। स च वेदोपनिषत्सिद्धान्त इति उपक्रमादिषड्हेतुभिरवगम्यते। एते षड्हेतवः

“उपक्रमोपसंहारावम्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च तात्पर्यनिर्णयहेतवः” इति श्लोके संगृहीताः। तेषां प्रबलनिर्बलत्वनिर्णयश्च उत्तरोत्राणामधिकप्रामाण्यमिति न्यायेन निश्चीयते। एतेन यथा ब्रह्मणोऽद्वैतसिद्धिस्तथैव मायावादसिद्धिरपि विधीयते।

११. परमधर्मः आरामानुजजीवगोस्वामिपर्यन्तं परमधर्मरूपेण भक्तेर्विकासो जातः । तत्र षोढा प्रपत्तिरेव परमधर्म इति रामानुजीयाः। प्रपन्नोऽपि भक्तः प्राधान्येन किंकरो दीनो वेति माध्वाः । दीनोऽपि स ईश्वरसायुज्यलाभे सति माधुर्यमनुभवतीति निम्बार्कीयाः। पुष्टिं ईश्वरकृपां वा विना न प्रपत्तिर्भवति न च माधुर्यभक्तिरिति वाल्लभाः। न पुष्टिर्न प्रपत्तिर्न च प्रयत्नः अपितु प्रीतिरेव भक्तिसारभूततत्त्वमिति चैतन्यानुयायिनः । अस्याः प्रीतेरुपकारकः भेदोऽभेदश्च अचिन्त्यौ इत्यपि तेषां मतम्। भेदज्ञानम् आहार्यज्ञानम् अभेदज्ञानं च पारमार्थिकं ज्ञानमिति श्रीधरस्वामिमधुसूदनप्रभृत्यद्वैतवादिनः।

“भक्त्यर्थभावितं द्वैतमद्वैतादपि सुन्दरम्” इति वचनाद् अद्वैतभक्तिरपि सिद्धा। भक्तिश्च ज्ञानावस्थाविशेष इति सर्वेषां वेदान्तिनां मतम् । अतएव नास्ति भक्तिज्ञानयोर्भेदः । यश्च भेदः स साधनभूतभक्तिसाध्यभूतज्ञानयोश्च भवति। तत्र भक्ति नाय कल्पत इति सिद्धान्तः । साध्यभूता भक्तिः पंचमपुरुषार्थः इति भक्तिमार्गीयाः । तस्या अन्तर्भावः मोक्षे ऽस्तीति शांकराः। इत्थं शंकराशंकरविमर्शः नास्ति भक्तिविरोधीति विज्ञेयम् ।

प्रस्तावना

१२. ब्रह्मवादः सर्वे वेदान्तिनो ब्रह्मवादं पुरस्कुर्वन्ति। किन्तु तत्र चत्वारो मार्गाः दृश्यन्ते। उक्तं च भागवते

“वदन्ति तत्वविदस्तत्त्वं यद् ज्ञानमद्वयम्।

ब्रह्मेति परमात्मेति भगवानिति शब्द्यते” ।। इति। तत्र अद्वयं ज्ञानं परमं तत्त्वमिति सच्चितोरैक्यं प्रतिपादयन्तः केचित् अद्वैतवादिनः। प्राधान्येन ते मण्डनादयो भावाद्वैतवादिनः। तच्च परमात्मा लक्ष्मीनारायणः इति रामानुजीयाः। तच्च राम इति रामानन्दीयाः। तच्च श्रीकृष्ण इति माध्वः। स एव भगवानिति निम्बार्कवल्लभचैतन्यप्रभृतयः । भगवान् इति शब्दस्य कोऽर्थः? तत्र उच्यते विष्णुपुराणे (६५७६)

“ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः।

भगवच्छब्दवाच्यानि विना हेयं गुंणादिभिरिति”। समाअतः योऽनन्तज्ञानशक्तिबलेश्वर्यवीर्यतेजोवान् स भगवान् अस्ति। कृष्णस्तु भगवान् स्वयमिति वचनात् कृष्ण एव भगवान्, न तु भगवतोऽवतारः। सर्वेऽवताराः नररूप-श्रीकृष्णस्यैव । तस्य स्वरूपत्वं मुख्यत्वेन निरतिशयानन्दः । आनन्दं ब्रह्म । आनन्दादेव इमानि भूतानि जातानि आनन्दे एव तानि लयं गच्छन्ति आनन्द प्राप्य च सदा तिष्ठन्ति । सच्चिदानन्दस्वरूपे ब्रह्मणि आनन्दत्वं हि परं तत्त्वमिति वेदान्तविकासपरिणामपराकाष्ठा। उक्तं च गोपालपूर्वतापिन्युपनिषदि

“कृषि वाचकः शब्दो नश्च निवृत्तिवाचकः ।

FO तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते” ।। इति । इत्थमानन्दवाद एव वेदान्तरहस्यार्थः। .

१३. भगवद्गीता-व्याख्यावैविध्यतात्पर्यम् भगवद्गीतायां श्रीकृष्णोऽर्जुनाय धर्मज्ञानं स्वविश्वरूपदर्शनं च ददौ। श्रीकृष्णो नारायणः, अर्जुनश्च नरः । अतः नरः कथं नारायणं द्रष्टुं शक्नोति, कथं चासौ स्वधर्मज्ञानं प्राप्तुमर्हतीति भगवद्गीतायां प्रतिपादितमस्ति । तत्र अर्जुनस्य ज्ञानोदयो मुहूर्तद्वयेन (अर्थात् १७ मिनटसमये) अभवदिति निम्नांकितस्मृतेः सिद्धम्-ना: E

क्षणेन जनको राजा द्विपलं बादरायणः। साधा नि

मुहूर्तेनैव खट्वांगो द्विमुहूर्तेन चार्जुनः।। ___भगवद्गीताया रचनाकालः प्रायेण ईसापूर्वचतुर्थशती निश्चीयते तदंगिभूतमहाभारतस्य तद्रचनाकालस्वीकारत्वात्। ततश्च भगवद्गीताव्याख्यानमपि आरब्धम्। अग्निपुराण गरुड

वेदान्त-खण्ड पुराणवाराहपुराणपद्मपुराणप्रभृतिषु पुराणेषु गीतासारं गीतामाहात्म्यं वा उपलभ्यते। नानादार्शनिकैरपि भगवद्गीताच्याख्यानं प्रणीतम्। किन्तु सम्प्रति शंकराचार्यात्प्राक् न किमपि गीताव्याख्यानमुपलब्धमस्ति। शंकराचार्यस्य भगवद्गीताभाष्यमेवाधुना प्राचीनतमं गीता व्याख्यानमस्ति । ततश्च अद्वैतवेदान्तेऽपि बहुभिराचार्यः स्वमतानुसारेण गीताव्याख्यानं कृतमथवा भगवत्पादशंकराचार्यस्य गीताभाष्योपरि टीकाः प्रणीताः। एतासां सर्वासां विवरणमत्र संक्षेपेण सप्रमाणं गीताया अद्वैतव्याख्याध्याये स्पष्टीकृतमस्ति। शंकराचार्य-श्रीधर - शंकरानन्द - आनन्दगिरि-मधुसूदनसरस्वती प्रमुखाः अद्वैतवेदान्तानुसारिभगवद्गीताव्याख्यानं कृतवन्तः। तत्रापि मधुसूदनी टीका सर्वोत्तमास्ति।

ना पुनश्च यथा बहवो वेदान्तिनो ब्रह्मसूत्रं व्याख्यातवन्तस्तथैव प्रायेण ते भगवद्गीतामपि व्याख्यातवन्तः। भास्करयामुनाचार्य-रामानुज-निम्बार्क-मध्व-रामानन्दादयो भगवद्गीताभाष्य व्यरचयन्। निम्बार्कभाष्यं किन्तु नोपलब्धम्। तस्य मतमवलम्ब्य चतुर्दशशत्यां केशवकाश्मीरिभट्टेन गीताभाष्यं कृतम् । इत्थं रामानुजवेदान्ते मध्ववेदान्ते च बहव आचार्याः भगवद्गीताटीकामथवा स्वाचार्यभाष्यटीका प्रणीतवन्तः। एवमेव शुद्धाद्वैतवादानुसारेण, अचिन्त्यभेदाभेदवादानुसारेण च भगवद्गीताव्याख्यानानि कृतानि। वस्तुतः यथा प्रतिवेदान्तं ब्रह्मसूत्रभाष्यं भिन्नमस्ति तथैव प्रतिवेदान्तं गीताभाष्यमपि भिन्नं वर्तते। एतेषां सर्वेषां व्याख्यानानां वैशिष्ट्यं प्रतिवेदान्तमत्र प्रतिपादितमस्ति। तच्च तत्रैव द्रष्टव्यमिति। Sun पुनश्च न केवलं वैष्णवा अपितु शैवा अपि गीताव्याख्यानं व्यरचयन् । यद्यपि काश्मीरशैवमतानुयायिनां ब्रह्मसूत्रभाष्यं नास्ति तथापि तेषां गीताव्याख्यानं विद्यते। अतः भगवद्गीतामहत्त्वं ब्रह्मसूत्रमहत्त्वतोऽपि अधिकमस्ति। अत्र काश्मीरशैवमतानुसारेण रामकण्ठव्याख्याने सामान्यतया स्वीकृतगीतामानाभिन्नं गीतामानं विद्यते यतो हि तत्र केचिदधिकाः श्लोकाः सन्ति। बहवश्च तत्र स्वीकृतपाठाद् भिन्नाः पाठा अपि सन्ति। एतेषां सर्वेषां विवरणमत्र सम्यक् कृतमस्ति । गीतामानविषयकं यद्यपि मतवैविध्यं विद्यते तथापि सामान्यतया भगवत्पादशंकराचार्यस्वीकृतगीतामानं बहुभिः गीताटीकाकारैभिमतम् । तत्र केवलं शतसप्तकश्लोकाः सन्ति। अतएव भगवद्गीतायाम् श्लोकसंख्या शतसप्तकमेवास्तीति मम मतम् । यत्तु महाभारतस्य भीष्मपर्वणि दाक्षिणात्यपाठे उक्तम्

“षट्शतानि सविंशानि श्लोकानां प्राह केशवः। अर्जुनः सप्तपंचाशत सप्तषष्टिं तु संजयः।। राष्ट्रीय विजया

धृतराष्ट्रः श्लोकमेकं गीताया मानमुच्यते।।” इति, तत्तु तथैव व्याख्येयं यथैव शंकराचार्यप्रभृतिस्वीकृतगीतापाठश्लोकसंख्या अस्ति। “श्रीभगवानुवाच” इत्यादि-वचनसहितप्रत्यध्यायपुष्पिकावाक्यनामक्षरसंख्यानुसारेण च पञ्चचत्वारिंशच्छ्लोकसंख्या भवति। सैव अधिका परिगणितश्लोकसंख्यास्ति । अनेनैव प्रकारेण अस्मद्गुरवः पण्डित रघुवरमिठूलालशास्त्रिमहाभागा गीतामानं यथार्थतो निश्चितवन्तः।

प्रस्तावना गीतातात्पर्यमत्र द्रष्टव्यम् यत्र भूमिकायां मया शास्त्रिमहोदयस्य मतं प्रदर्शितम्। गीतातात्पर्य दर्शनपीठप्रयागद्वारा प्रकाशितमस्ति।

__ अधुना भगवद्गीताविषयकशोधसाहित्यमपि अनुदिनं वर्धते। तच्च प्रायेण आंग्लभाषायां हिन्दीभाषायां वा भवति। तस्य संक्षिप्तपरिचयो मया विश्वनाथ तिवारी संपादितस्य स्वामिभागवतानन्दसरस्वतीकृत गीतातात्पर्यस्य प्रस्तावनायां लिखितः । अतोन तस्य पुनरावृत्तिर्न क्रियते। एवमेव गीताया नीतिशास्त्रं मया स्वरचितनीतिशास्त्रस्य सर्वेक्षणे हिन्दीभाषायां विश्वनीतिशास्त्रसन्दर्भ वर्णितमतोत्र तन्न व्याख्यायते।

। अन्ततः बच्चाझाख्येन विख्यातेन धर्मदत्तेन न्यायमतानुसारेण यद् गीताव्याख्यानं खीस्ताब्दे १६१८ वर्षे कृतम् तदत्र संक्षेपेण प्रस्तूयते । एवम् ओझोपावो मधुसुदनमहाभागो भगवद्गीताया विज्ञानभाष्यं विंशशत्यामेव प्रणीतवान् । गीताया मुख्य प्रतिपाद्यविषयो बुद्धियोगोऽस्ति, बुद्धियोगेन ज्ञानकर्मभक्तिसमन्वयो भवति, अयं समन्वयः तेषां सहसमन्वयः समसमन्वयश्च, भक्तिज्ञानकर्मणां च तुल्यसहत्वमस्तीति सर्वाणि मतानि अस्मिन् भाष्ये मधुसूदनमहाभागेन सम्यक् प्रतिपादितानि। इत्थं सप्तशतीतः विंशशतीपर्यन्तं यानि मुख्यानि गीताव्याख्यानानि सन्ति तेषां विबरणमत्र विहितम्। शरत का राजाला नागभगवद्गीतया सहैव योगवासिष्ठदर्शनमपि अत्र प्रस्तूयते यतो हि योगवासिष्ठस्य प्रामाण्यं स्मृतिप्रस्थानप्रामाण्यान्तर्गतं स्वीक्रियते। योगवासिष्ठस्य टीकासाहित्यमपि संक्षेपेण तस्य दर्शनेन सह अत्र व्याख्यातमस्ति । आस्वामिविद्यारण्याद् अद्यावधि योगवासिष्ठस्य महत्त्वं शांकरवेदान्ते सम्यक् सुप्रतिष्ठितमस्ति। डाक्टर भीखनलालात्रेयमहाभागैः स्थापितं यत् योगवासिष्टदर्शनमेव सर्वश्रेष्ठदर्शनमस्तीति। पुनश्च कर्तव्यबुद्ध्या स्ववर्णाश्रमधर्मानुपालनं कार्यमिति सर्वेषां गीताव्याख्यानानां सामान्यमतमस्ति । यद्यपि ज्ञानमार्गः, भक्तिमार्गः, कर्ममार्गः, प्रपत्तिमार्गः, योगमार्गश्च भगवद्गीतायाम् निर्धारिताः, यद्यपि अमीषां मार्गाणां विविधाः समुच्चया अपि तत्र सूचिताः, तथापि सर्वव्याख्यातॄणां मतमिदं निश्चितं भाति यत् कर्ममार्गस्य आवश्यकता मोक्षोपायत्वेन कथमपि सुनिश्चिता भवति। अयं च कर्ममार्गो निष्कामकर्ममार्ग एव, न तु सकामकर्ममार्ग इति सर्वसाधारणमतम् । इत्थं उपायवैविध्ये ऽपि उपायभूतनिष्काम कर्मानुष्ठानं सर्वे ाख्यातृभिः स्वीक्रियते। उपेयश्च सच्चिदानन्दमूर्ति भगवानेव । फलं च भगवत्प्राप्तिः। सैव मोक्षोऽमरत्वप्राप्तिर्वा । उपासकश्च चैतन्यलक्षणो जीवः । इत्थमर्थचतुष्टयं सर्वै व्याख्यातृभिः स्वीक्रियते । पुनश्च मोक्षमार्गे ये केचिद् विघ्नाः सन्ति तेषां निराकरणमपि भगवद्गीतायां वर्णितमस्तीति मतमपि सर्वसाधारणम्। एवमर्थपंचकसिद्धान्तो भगवद्गीतायां सम्यक् प्रतिपादितोऽस्तीति सर्वाचार्याभिमतम् । अस्मात् कारणात् न केवलं हिन्दूधर्मस्यायं प्रधानग्रन्थः अपितु अध्यात्मसाधनाया अपि सर्वश्रेष्ठो ग्रन्थः संजातः। अर्थपंचकस्य सर्वधर्मपरिगृहीतत्वात् । गीतातुल्यो न कोऽपि ग्रन्थोऽस्मिन् जगतीति निष्पक्षविचारकाणाम् मतम्। स्यादेतत् -भगवद्गीता सम्प्रति समस्तहिन्दूधर्मानुयायिनामैक्यकारणमस्ति। किंबहुना, इयं सेर्वषामीश्वरवादिनामपि ऐक्यकारणं भवितुमर्हति। सर्वधर्मसमभावः, सर्वधर्मसमन्वयः,

२६

वेदान्त-खण्ड

सर्वधर्मैक्यवादो वा यथा भगवद्गीतायां प्रतिपादितो न तथा स कुत्रचिद् अन्यत्र दृश्यते। अतः बहुधर्मसमाजनिष्ठे ऽस्मिन् जगति भगवद्गीतैव ईश्वरवादिनामाश्रयः शरणं वा।

आश्रमव्यवस्थावादो धर्मार्थकाममोक्षाणां पुरुषार्थचतुष्टयानां सम्प्राप्तौ अत्यन्तमावश्यक इत्यत्र न कोऽपि विवादः, पुरुषार्थानां क्रमिकोपलब्ध्यर्थमस्य अनिवार्यत्वस्वीकारत्वात् पुरुषार्थानां चैकत्र सद्यो ऽनुपलम्भत्वाच्च । किन्तु वर्णव्यवस्थावादो बहुविवादविषयकः, जातिव्य वस्थायास्तस्याभिन्नत्वात्, जाति-व्यवस्थायाश्च निम्नोच्चविभागत्वेन हेयत्वात् । अतो वर्णवादस्य प्रतिरक्षार्थ जातिव्यवस्थाया अस्य भिन्नत्वं प्रतिपाद्यते। जात्या न कोऽपि निम्न उच्चो वा इत्यपि सिद्धान्तितम् । यतो हि संस्कारैःश्रेष्टत्वं लभ्यते। संस्काराश्च विद्याप्राप्त्यर्थं भवन्ति। अतः कर्मणा जातिः परिवर्त्यते, न सा सदैव जन्मना भवतीति नियमः । ऋष्यशृङ्गव्यास विश्वामित्रादयोन प्रमाणम् । तैर्विधया जातिपरिवर्तनं कृतम् । परन्तु वर्णस्तु जन्मनैव, न तु कर्मणेतिप्राचीनसिद्धान्तः । अधुना कर्मणा वर्ण इत्यपि मतं बहुभि विद्वभिः प्रतिपाद्यते। तदपि वर्णव्यवस्थामहत्त्वानुसारि एव। वस्तुतस्तु विभिन्नवर्णयुतो हि समाजः। वर्णाश्च उद्योगशिल्पव्यवसायानुसारेण निश्चीयन्ते । अस्मात् कारणात् न चापि समाजव्यवस्थां वर्ण-व्यवस्था निराकर्तुं शक्नोति। येन केन प्रकारेण सर्वाः समाजव्यवस्था वर्णव्यवस्था निर्धारयन्ति। समाजगतनिम्नोच्चश्रेणीविभागोऽपि समाजशास्त्रज्ञैः प्रतिपाद्यते यतो हि सर्वे जनाः स्वस्वस्थानात् उच्चतरस्थान प्राप्तुं कामयन्ते यतन्तेऽपि च। न हि समाजशास्त्रज्ञा लौकिकगुणानाम् अर्थानां च समानवितरणं प्रतिपादयन्ति । न हि कस्मिंश्चिद् राज्ये सर्वे जनाः सर्वथा समाना दृश्यन्ते। बलबुद्धिविद्याशक्त्यर्थादिभेदेन तेषां बहुप्रकाराभेदा विद्यन्ते। अतः मनुष्याणां श्रेणीविभागः, श्रमविभागः, व्यवसायविभागः, सम्मानप्राप्तिविभागश्च अनिवार्यतो भवन्ति । अतएव वर्ण-व्यवस्था लौकिकी वास्तविकी स्थितिरिति सिद्धान्तितम् । न च सा पारमार्थिकी स्थितिरिति वेदान्तमतम् । योगः कर्मसु कौशलमिति मतं तत्र सम्यक् प्रतिपादितमस्ति। निष्कामभावेन स्वकर्मानुपालनात् परमसिद्धिरवाप्यत इति निष्कामकर्मयोगस्य तात्पर्यम्। किन्तु मुक्तिःसर्वैः मानवैः समानरूपेण काम्यते। तस्याः समानवितरणमपि सुशक्यम्। लौकिकदृष्टया तस्या रूपत्वं मानवस्वतन्त्रतेति गीताव्याख्यातृभिः स्पष्टीक्रियते। मानवस्वतन्त्रता च सर्वश्रेष्ठमानवगुण इत्यपि निर्विवादविषयः । बन्धनाद् मुक्तिं को न वांछति? अन्तरात्मोपदेशं को न शृणोति? अन्तरात्मानं निष्कलुषं कर्तुं को न यतते? अन्तरात्मनि एव सर्वज्ञानं पिहितमिति को न मन्यते? इमानि सर्वाणि मतानि भगवद्गीतायां प्रतिपादितानि । तस्मात् कारणात् इयं नीतिशास्त्रास्यापि श्रेष्ठग्रन्थत्वेन प्रसिद्धिं प्राप्नोतीति मम निश्चयः। अपि च सदाचारो मोक्षश्च सर्वैः मानवैः समानरूपेण अभीप्सिती। तयोश्च समानवितरणमपि सेर्वषां मानवानां सुशक्यम् । एवं यद्यपि अर्थस्य, प्रभुत्वस्य वा समानवितरणमशक्यं तथापि मोक्षस्य तस्योपायभूतमार्गस्य च समानवितरणं सर्वथा सुशक्यमस्तीति साम्ययोगो भगवद्गीतया प्रदर्शितः। ईदृशेन साम्ययोगेन सह वर्णाश्रमधर्मवादः कथं संगच्छत इत्यपि तत्र बह्वीभिः युक्तिभिः प्रतिपादितम् अस्मात् कारणात् भगवद्गीता सर्वेभ्यो मनुष्येभ्यो रोचते। अतएव तस्यानुवादाःतद्व्याख्यानानि च-अंग्रेजी- फ्रांसीसी- जर्मन- रूसी- जापानी चीनीप्रभृतिभाषासु बहुभि विद्वभिः कृतानि । वस्तुतो न कापि भाषा अस्ति यस्यां भगवद्गीतानुवादो

प्रस्तावना

રક नास्ति। सहस्रमुखैः भगवद्गीता सम्प्रति अनुगीता विद्यते। तद्द्वारा वेदान्तवादः सर्वत्र सुलभत्वेन प्रसरतीति कलियुगेऽपि धर्मस्य शुभलक्षणम् दरीदृश्यते।

१४. आभारप्रदर्शनम् अस्मिन् युगे ग्रन्थसम्पादनं सुदुष्करं भवति, यतो हि लेखकेभ्यो यादृश साहय्यमपेक्ष्यते तादृशं नैव उपलभ्यते। समयाभावात्, इतरकार्यानुरक्तत्वात् वार्धक्यात् रोगग्रस्तत्वाद्वा बहवो विद्वांसः स्वलेखं न प्रेषितवन्तः। अस्मात् कारणात् लेखव्यवस्थायां किंचित् परिवर्तनं जातम्। परमेश्वरकृपावशाद् इदानीं ग्रन्थोऽयं सम्पूर्णतां प्राप्तः। अस्य संपादने मुख्यसंपादकैः पण्डितबलदेवोपाध्यायमहाभागैः बहुविधः सहयोगः कृतः। तस्य सहयोगं विना ग्रन्थस्य वर्तमानस्वरूपं नाभविष्यत् । अतस्ते धन्यवादार्हाः । अपरं चात्र येषां विदुषां लेखाः समाविष्टास्तेभ्योऽपि साधुवादं ददामि। तेषां सारस्वतं योगदानं पाठकैः सम्यविचार्यतामिति अस्माकम् निवेदनम् ।

उत्तरप्रदेश संस्कृत-संस्थान निर्देशकचरः, श्री मधुकरद्विवेदिमहाभागो वर्तमाननिदेशपदमलं कुर्वाणा श्रीमती अलका श्रीवास्तवा च धन्यवादाही यतो हि ताभ्यां सर्वप्रकारैः सम्प्रदानकार्यसाहाय्यं प्रस्तुतम्।

अस्ति वेदान्तसाहित्यं गहनं सागरोपमम्। ता किती नानारत्नसमाकीर्ण नानावीचिसमन्वितम् ।। १।। सर्ववेदान्तसिद्धान्तस्तत्प्रभवतु रक्षितुम्। या निति सर्वनयप्रतीकत्वात समुद्रकूपसन्निभः।। २।। माना

जाना गाना इति प्रार्थनया विरमति का शिकार

प्रयागः व्यास पूर्णिमा ३०। ७। १६६६

सुधीजनवशंवदः नि मला

संगमलाल पाण्डेयः

की जाती लामाप्राक्कथन

वेदान्त वेद-सिद्धान्त है। वेद के चार भाग हैं - मंत्र (संहिता) ब्राह्मण, आरण्यक और उपनिषद् । सर्वप्रथम वेदान्त का प्रयोग उपनिषद् के अर्थ में हुआ। उपनिषद् वेद के अन्तिम भाग हैं, इसलिए उनको वेदान्त कहा जाता है। वेद के लिए श्रुति और नियम, इन दो शब्दों का भी प्रयोग होता है। इसलिए वेदान्त को श्रुत्यन्त और निगमान्त भी कहते हैं। __ईशावास्योपनिषद् के उदाहरण से उपनिषद् का मूल अर्थ समझा जा सकता है। यह उपनिषद् शुक्लयजुर्वेद का चालीसवाँ और अन्तिम अध्याय है। यह वस्तुतः वेदान्त है, अर्थात्, शुक्लयजुर्वेद का अन्तिम भाग है। अन्य उपनिष> का वेद से ऐसा सम्बन्ध नहीं है। किन्तु वे सभी अर्थतः और सिद्धान्ततः वेद के विचारों को सुव्यवस्थित रूप से अभिव्यक्त

करते हैं। अतः वे निश्चित रूप से वेदान्त हैं।

किन्तु कालान्तर में ‘वेदान्त’ का प्रयोग उपनिषद् के व्याख्यान के लिए होने लगा। जिन लोगों ने उपनिषदों से अपने विचारों को लिया या उपनिषदों पर टीकाएँ लिखीं उनको वेदान्ती कहा जाने लगा। ऐसे लोगों में प्राचीनकाल में भर्तृप्रपंच, ब्रह्मानन्दि और द्रविडाचार्य आदि भाष्यकार थे। इनके व्याख्यानों के अनन्तर ब्रह्मसूत्रों का युग आया जिनमें उपनिषदों के दर्शन को सूत्रों में अभिव्यक्त किया गया। यों तो अनेक ब्रह्मसूत्र थे, किन्तु बादरायण के ब्रह्मसूत्र को छोड़कर अन्य ब्रह्मसूत्र लुप्त हो गये। बादरायण ने अपने ब्रह्मसूत्र में उनमें से कुछ का नामोल्लेख किया है। बादरायण का काल लगभग ई.पू. २०० माना जाता है। तब से लेकर आज तक ब्रह्मसूत्र के दर्शन को ही वेदान्त कहा जाता है, क्योंकि उसमें उपनिषदों की उस ब्रह्मविद्या का वर्णन हे जो समस्त बन्धनों को काट कर मोक्ष प्रदान करती है। किन्तु ब्रह्मसूत्र के ऊपर अनेक वृत्तियों, भाष्यों और टीकाओं की रचना हुई जिनमें से सबसे प्राचीनतम उपलब्ध भाष्य शंकराचार्य का शारीरकभाष्य है। शंकराचार्य का समय सामान्यतः ८ वीं शताब्दी का अन्तिम भाग माना जाता है, किन्तु आधुनिक खोजों से सिद्ध होता है कि उनका समय ६३० ई. के आसपास था। उन्होंने धर्मकीर्ति को उद्धृत किया है और उनके भाष्य पर वाचस्पति मिश्र ने भामती नामक टीका लिखी है। वाचस्पति मिश्र का समय निश्चित है क्योंकि अपने ग्रन्थ ‘न्यायसूचीनिबन्ध’ का रचनाकाल लिखा है जिससे उनका समय ८४१ ई. सिद्ध होता है। धर्मकीर्ति का समय भी प्रायः निश्चित है और ५६० ई. के आसपास है। कुछ भी हो, शंकराचार्य सम्पूर्ण वेदान्त के इतिहास में एक युगान्तरकारी पुरुष थे। उनके पूर्व उपवर्ष और बोधायन ने ब्रह्मसूत्र पर वृत्तियाँ लिखी थीं, किन्तु वे उपलब्ध नहीं हैं। शंकराचार्य ने ब्रह्मसूत्र का जो व्याख्यान किया उससे सिद्ध होता है कि बादरायण अद्वैतवादी थे। ११ वीं शताब्दी के रामानुज ने बोधायननवृत्ति के आधार पर ब्रह्मसूत्र पर श्रीभाष्य नामक भाष्य लिखा और सिद्ध किया कि बादरायण विशिष्टाद्वैतवादी थे। इस प्रकार बादरायण के वेदान्त पर विवाद खड़ा हो गया। इस विवोड

RE

प्राक्कथन में निम्बार्क (१२ वीं शताब्दी), मध्व (१३ वी शताब्दी), वल्लभ (१५ वीं शताब्दी) और बलदेव विद्याभूषण (१८ वीं शताब्दी) ने मुख्य रूप से भाग लिया और बादरायण को क्रमशः द्वैताद्वैतवादी, द्वैतवादी, शुद्धीद्वतवादी और अचिन्त्य भेदाभेदवादी सिद्ध किया। इस प्रकार शंकराचार्य से लेकर बलदेव विद्याभूषण तक वेदान्त के ६ः सम्प्रदाय (प्रकार) हो गये जिन्हें अद्वैत वेदान्त, विशिष्टाद्वैत वेदान्त, द्वैताद्वैत वेदान्त, द्वैत वेदान्त, शुद्धाद्वैत वेदान्त और अचिन्त्य भेदाभेद वेदान्त कहा जाता है। इन ६: वेदान्तों के अतिरिक्त भास्कर,विज्ञानभिक्षु, रामानन्द, स्वामीनारायण श्रीधर, श्रीकण्ठ आदि के भी वेदान्त हैं। उपर्युक्त ६: वेदान्तों के साथ वेदान्तों के इतिहास भी प्रस्तुत ग्रन्थ में दिये हैं। इन सभी दार्शनिक विचारों और विधियों का इसमें प्रामाणिक विवेचन सुयोग्य विद्वानों द्वारा किया गया है।

वेदान्त के इन प्रकारों में जो सर्वमान्य सिद्धान्त हैं वे निम्नलिखित हैं (9) सभी वेदान्त वेद या श्रुति को सर्वोच्च प्रमाण मानते हैं। वे वेद को अपौरुषेय और

स्वतः प्रमाण मानते हैं। वे सभी वैदिक दर्शन हैं और वेदनिन्दक को नास्तिक मानते ॥ हैं। उनके लिए आस्तिकता का तात्पर्य ही वेद को स्वीकार करना है। पुनश्च, जितनी श्रुतियाँ उपलब्ध हैं इनके अतिरिक्त श्रुतियों की कल्पना करना अश्रुतकल्पना दोष है और उनमें से किसी एक को न मानना श्रुतिहानि नामक दोष है। अन्त में, सभी वेदान्ती वेद की श्रुति-परम्परा को सुरक्षित करने का प्रयास करते हैं और ऐसे वेदवादी विद्वान तैयार करते हैं जिन्हें कम से कम चारों वेदों में से एक वेद विधिवत् कण्ठस्थ हो।

म (२) सभी वेदान्त विशेष रूप से उपनिषदों पर बल देते हैं और उपनिषदों में

वर्णित ब्रह्मविद्या का निरूपण करते हैं। यद्यपि ब्रह्मा के स्वरूप को लेकर उनमें मतभेद है, तथापि वे सभी मानते हैं कि ब्रह्मविद्या मोक्षप्रद है। वे सभी प्रणव या ओऽम् को

एकाक्षर ब्रह्म की संज्ञा देते हुए उसे ब्रह्मविद्या का प्रतीक मानते हैं। (३) वे सभी मोक्ष को परम पुरुषार्थ और निःश्रेयस मानते हैं। यद्यपि मोक्ष के स्वरूप को

लेकर उनमें मतभेद है, तथापि वे सभी मानते हैं कि मोक्ष परम मूल्य है और सभी

लौकिक मूल्यों से श्रेष्ठ है। (१) सभी वेदान्त श्रुति के अतिरिक्त स्मृति, इतिहास-पुराण और अनुमान को भी प्रमाण

मानते हैं। वे स्मृति में विशेषतः भगवद्गीता को लेते हैं और इस कारण सभी वेदान्तों में गीता के व्याख्यान भी पाये जाते हैं। किन्तु सभी वेदान्त मानते हैं कि श्रुति और स्मृति में विरोध होने पर श्रुति ही बलवान् है। स्मृति से श्रृति अधिक बलवान् है यह सभी वेदान्तों को स्वीकार्य है। वे सभी मानते है कि इतिहास-पुराण के द्वारा वेदों की

व्याख्या की जानी चाहिए, इतिहास-पुराणाभ्यां वेदं समुपबृहयेत्। (५) आत्मा की अमरता और पुनर्जन्म के सिद्धान्त भी सभी वेदान्तों को इष्ट हैं। पुनर्जन्म

के प्रसंग में वे सभी संचित, क्रियमाण और प्रारब्ध कर्मों को मानते हैं। उन सभी

बेदान्त-खण्ड के मत से वर्तमान जीवन प्रारब्ध की देन है और जब तक भोग द्वारा प्रारब्धक्षय नहीं होता तब तक वर्तमान जीवन रहता है। प्रत्येक जीव को उसके किये कर्म का ही फल मिलता है। यदि इसको न माना जाय तो कृप्रणाश और अकृताभ्युपगम नामक दोष होंगे। किया हुआ कर्म नष्ट नहीं होता है। वह कालान्तर में अपना फल देता है। और किसी जीव को उस कर्म का फल नहीं मिलता जिसे उसने पूर्व जन्म में नहीं किया

(६) सभी वेदान्त मानते हैं कि वेद काण्डत्रयात्मक है। उसके तीन काण्ड, कर्मकाण्ड, -उपासनाकाण्ड और ज्ञानकाण्ड हैं। सभी वेदान्ती कर्मयोग, भक्तियोग और ज्ञानयोग

को किसी न किसी रूप में मानते हैं, यद्यपि इनके समुच्चय या समन्वय को लेकर उनमें विवाद है। कोई उनका सह-समुच्चय मानता है तो कोई क्रम-समुच्चय। कोई

कर्म को प्रधानता देता है तो कोई भक्ति को और कोई ज्ञान को। ये सभी # मत-मतान्तर सभी वेदान्तों में पाये जाने वाले भगवद्गीता के व्याख्यानों में स्पष्ट हुए

हैं। प्रस्तुत ग्रन्थ में प्रायः सभी प्रकार के गीता-व्याख्यानों का विवेचन किया गया है

जिससे सधी पाठक स्वयं लाभ उठा सकते हैं। (७) सभी वेदान्ती नित्य, नैमित्तिक, काम्य और प्रायश्चित्त, इन चार प्रकार के कर्मों को

उसी रूप में मानते हैं जिस रूप में धर्मशास्त्र के ग्रन्थों में उनका विवेचन किया गया

(E) सभी वेदान्ती कम से कम शंकराचार्य के समय से लेकर १६वीं शताब्दी के अन्त

तक संस्कृत भाषा के माध्यम से ही चिन्तन, प्रवचन और ग्रन्थ-लेखन करते आये हैं। अपने सिद्धान्त-ग्रन्थों के पठन-पाठन की व्यवस्था के लिए उनकी पाठशालाएं थीं जहाँ से उनके वेदान्त के आचार्य निकले थे। सभी वेदान्तियों के द्वारा अद्वैत वेदान्त

के ग्रन्थों का पठन-पाठन विशेष रूप से होता था। (E) सभी वेदान्ती वर्णाश्रम धर्म को स्वीकार करते हैं। उनमें गृहस्थों और विरक्तों

के लिए पृथक्-पृथक् साधना-मार्गों का विधान है। गृहस्थाश्रम के वेदान्ती को आचार्य कहा जाता है, जैसे अद्वैत वेदान्त में मण्डनमिश्र, वाचस्पतिमिश्र, श्रीहर्ष आदि आचार्य हैं। विरक्तों में प्रायः दो प्रकार के वेदान्ती हैं जिन्हें आचार्यकोटि और भक्तकोटि में रखा जाता है। भक्तकोटि में दो प्रकार के वेदान्ती हैं। एक संस्कृत भाषा का व्यवहार करते हैं और संस्कृत में स्तोत्र तथा अनुभवपरक निबन्ध लिखें हैं। दूसरे, हिन्दी, मराठी, तमिल, तेलुगु, बगला आदि आधुनिक भाषाओं का प्रयोग करते हैं

और इन भाषाओं में एक भक्ति-साहित्य रचा है। अठारहवीं शती के अन्त तक सभी

वेदान्तों में ऐसे भक्ति-साहित्य का महत्त्वपूर्ण सृजन हुआ है। शिवाय (१०) सभी वेदान्त एकेश्वरवाद को मानते हैं। यद्यपि ईश्वर के स्वरूप के विषय में उनमें

मतभेद हैं, तथापि ईश्वर के प्रकार्य (फंक्शन) के बारे में वे एकमत हैं। ईश्वर की

प्राक्कथन

कृपा और ईश्वर की उपासना सभी को इष्ट है। सभी में ईश्वर के नामों का अतिशय महत्त्व है। इस कारण सभी वेदान्तों में नाम-साधना, नाम-स्मरण, नाम-कीर्तन और

नाम-जप विकसित हुए हैं। (११) १६ वीं शताब्दी से लेकर आज तक सभी वेदान्तों के क्षेत्र में अंग्रेजी, जर्मन, फ्रांसीसी

तथा भारत की सभी प्रमुख आधुनिक भाषाओं में अनुसन्धानपरक साहित्य का निर्माण महुआ है। प्राचीन हस्तलिखित ग्रन्थों का प्रकाशन, संस्कृत के प्रामाणिक ग्रन्थों का * आधुनिक भाषाओं में अनुवाद, विभिन्न वेदान्तों के पाश्चात्त्य दर्शनों से तुलना, विभिन्न न वेदान्तों के पारस्परिक खण्डनों का विमर्श, आदि आधुनिक वेदान्तों की प्रमुख जल प्रवृत्तियाँ हैं। इन प्रवृत्तियों को पुनर्गठनवाद की संज्ञा दी जाती है। इस प्रकार

आधुनिक युग में प्रत्येक वेदान्त का पुनर्गठन नवीन युक्तियों और विधियों से हो रहा है। इससे स्पष्ट है कि सभी वेदान्त जीवन्त दर्शन हैं।

इन सिद्धान्तों के अतिरिक्त और भी सर्वमान्य सिद्धान्त सुधी विद्वानों को मिल सकते हैं। संक्षेप में उनको रेखांकित करते हुए माध्व वेदान्ती वादिराजतीर्थ (१४८० ई-१६०० ई) ने युक्तिमल्लिका में लिखा है

वैदिकानां तु कलहो वेदार्थास्फूर्तितः परम् सुरासुरा सुधार्थे प्राक् नैकीभूताः किमम्बुधौ।।

श्रुत्याख्या राजकन्या यत्सर्वा स्मृतिसखीवशा। अतो अनुकूलतर्काख्यमन्त्रिणा सर्वतोमुखं पालिता।।

स हि श्रुतिसतीकण्ठसूत्रसूत्रकृदीश्वरः । जीवस्याच्छादिका त्वेका परस्याच्छादिका परा।। द्वयं जीवगतं नित्यं हरिस्तूभयमौचकः ।

हरेरिच्छापि मायाख्या मायाख्या प्रकृति डा।। ता अर्थात् सभी वेदान्ती वैदिक हैं। जैसे, सुर और असुर समुद्रमन्थन में अमृत के लिए एकत्र हुए थे वैसे ही सभी वेदान्ती वेदमन्थन के लिए एकत्र हुए हैं। श्रुति एक राजकन्या है। वह सभी स्मृतियों के अधीन है और उसके अनुकूल जो तर्क है वह उसका तर्क है वह उसका मन्त्री है जिसके द्वारा उसका पालन-पोषण होता है। वह तर्क श्रुति का कण्ठसूत्र है जिसे बादरायण का ब्रह्मसूत्र कहा जाता है। अविद्या दो प्रकार की है। एक जीव को आच्छादित करती है और दूसरी ब्रह्म को। भगवान् हरि इन दोनों अविद्याओं से जीव को मुक्त करते हैं। माया हरि की इच्छा है और जीच अंशतः या पूर्णतः हरि की सत्ता का भागीदार है।

वेदान्त-खण्ड यही नहीं, माध्व वेदान्ती कृष्णावधूत पण्डित (१६ वीं शताब्दी) ने ‘अद्वैतनवनीतम् नामक एक ग्रन्थ लिखा है जो अद्वैत वेदान्त का एक प्रामाणिक ग्रन्थ है। अतः स्पष्ट है कि जब हैत वेदान्ती अद्वैत वेदान्त के सानिध्य में रहना पसन्द करते हैं तो अन्य वेदान्ती तो और भी अद्वैत वेदान्त के सन्निकट हैं। उन सब के पारस्परिक खण्डन वस्तुतः तत्त्वार्थ और शास्त्रार्थ के स्पष्टीकरण के लिए हैं। २० वीं शती के विशिष्टाद्वैत वेदान्ती डी. टी. ताताचारी ने अपने ग्रन्थ ‘विशिष्टाद्वैतसिद्धि’ की भूमिका में लिखा है कि आधुनिक युग वेदान्तियों के आपसी खण्डन का नहीं है, वरन् समस्त वैदिक दर्शन को विदेशी दर्शनों के प्रभाव से बचा सकें। इसी प्रकार २० वीं शती के अद्वैत वेदान्ती हरिहरानन्द सरस्वती करपात्री ने अपने अनेक ग्रन्थों में प्रतिपादित किया है कि सभी प्रकार के वेदान्ती भाई-भाई हैं और उनमें प्रगाढ़ एकता है। इतना यह प्रदर्शित करने के लिए पर्याप्त है कि आधुनिक युग में सभी प्रकार के वेदान्ती एकजुट होकर वैदिक दर्शन की प्रतिरक्षा में संलग्न हैं।

प्रस्तुत ग्रन्थ में यथा सम्भव सम्पूर्ण वेदान्त साहित्य का सर्वेक्षण किया गया है। इस सर्वेक्षण के तीन उद्देश्य है। प्रथम, प्रत्येक प्रकार के वेदान्त को एक पूर्ण दर्शन के रूप में प्रस्तुत किया जाय। द्वितीय, प्रत्येक वेदान्त का यथासम्भव इतिहास बताया जाय और तृतीय, प्रत्येक वेदान्त के योगदान को उन सर्वमान्य सिद्धान्तों को विकसित करने में प्रदर्शित किया जाय जिनका वर्णन ऊपर किया गया है। इन प्रयोजनों की सिद्धि कितनी हुई है, इसका निर्णय पाठकगणों पर छोड़ना ही उचित है। ध्यातव्य है कि, मुझे प्रस्तुत ग्रन्थ के सम्पादन का अवसर श्रद्धेय गुरुवर प्रो. बलदेव उपाध्याय ने दिया है। आशा है कि इस ग्रन्थ के सम्पादन-प्रकाशन से उन्हें सन्तोष मिलेगा। मैं स्वयं उनके प्रति ऋणी हूँ और यथासम्भव समय-समय पर उनसे प्राप्त सुझावों का पालन किया हूँ। मैं उन विद्वानों का भी ऋणी हूँ जिन्होंने अपने लेख लिखकर इस ग्रन्थ के सम्पादन को सफल बनाया है। ज्ञान का फल स्वयं ज्ञान ही होता है, कोई पुरस्कार या पारिश्रमिक नहीं। अतः इस ग्रन्थ को देखकर इसके सभी लेखकों को परम सन्तोष मिलेगा, ऐसा मेरा दृढ़ मत है। संस्कृत संशोधन संसत् मेलुकोटे, कर्नाटक के निदेशक पं. एम. ए. लक्ष्मीताताचार, वृन्दावन उ.प्र. के चैतन्य मतानुयायी श्री हरिदास शास्त्री और पूर्णप्रज्ञ विद्यापीठ, बंगलौर के माध्च वेदान्ती प्रो. के. टी. पाण्डुरंगी ने इस ग्रन्थ के सम्पादन में जो वैचारिक और पुस्तकीय सहयोग दिया है इसके लिए मैं उनके प्रति अपना आभार प्रदर्शित

प्रयाग व्यासपूर्णिमा किरात ३०।७। १६६६

इति शम् संगमलाल पाण्डेय

वेदान्त खण्ड

का प्रस्तावना

शङ्करं शङ्कराचार्य केशवं बादरायणम् ।

भाष्यसूत्रकृतौ वन्दे भगवन्तौ पुनःपुनः।। भारतवर्ष की यह पावन भूमि सदा से प्रकृतिनटी की रमणीय रङ्गस्थली बनी हुई है। प्रकृति सुन्दरी ने अपने करकमलों से सजाकर इसे शोभा का धाम बनाया है। उत्तर में आध्यात्मिक उन्नति का परिचायक पर्वतराज हिमालय, दक्षिण में चञ्चल तरङ्गविलसित नीलोदधि, पश्चिम में अरब सागर तथा प्राची में बङ्गाल की श्याम खाड़ी, मध्यभाग में गंगा-यमुना की विमल धाराओं से प्राप्त शस्यश्यामलता भारत के बाह्य रूप की भव्यता और मनोहरता के प्रतीक हैं। इस विश्व में सभ्यता और आध्यात्मिकता का प्रथम सन्देश देने वाले इस महनीय देश का आन्तर रूप भी नितान्त अभिराम है। सम्पूर्ण संसार जब अज्ञान-तिमिर से आच्छन्न था, तब इस भारतवर्ष के आकाश में प्रथम प्रभात का उदय हुआ था। सर्वप्रथम इसी देश ने ज्ञान भास्कर की समुज्ज्वल रश्मियों से अज्ञान के गहन अन्धकार समूह को दूर कर विश्व में सभ्यता का विस्तार करने का श्रेय प्राप्त किया था। इस देश के अग्रजन्मा ब्राह्मणों से जगतीतल के समस्त मनुष्यों ने अपने-अपने चरित्र को सीखा था। इस सम्बध में मनु का स्पष्ट कथन है -

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः।

स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः।। (मनु. २।२०) ____ इसी भारतवर्ष की विद्याओं में श्रेष्ठ अध्यात्मविद्या, विशेषकर वेदान्त दर्शन के महत्त्व तथा स्वरूप, आविर्भाव तथा विकास की विविध प्रवृत्तियों का पर्यालोचन प्रस्तुत खण्ड का प्रतिपाद्य है।

‘दर्शन-मनुष्य अन्य प्राणियों की अपेक्षा विवेकशील जीव है अतः वह प्रत्येक कार्य के अवसर पर अपनी विचारशक्ति का उपयोग करता है। सम्पूर्ण जीवनोपयोगी कार्यविधानों की आधारशिला मानवीय विचार है। गीता के अनुसार श्रद्धा के अनुरूप ही मनुष्य होता है - ‘यो यच्छद्धः स एव सः’। (गीता १७३) यही श्रद्धाभाव या विचार मनुष्य का दर्शन है। मनुष्य का यही धर्मविचार उसे अन्य प्राणियों से पृथक् करता है। प्रत्येक मनुष्य के जीवन दर्शन का यही महत्त्व है।

‘दर्शन’ शब्द का व्युत्पत्तिलभ्य अर्थ है - दृश्यते तत्त्वं येन तद् दर्शनम् अर्थात् जिसके द्वारा तत्त्व को देखा जाय। सत्यभूत तात्त्विक स्वरूप का साक्षात् अनुभव ही दर्शन है। हम

वेदान्त-खण्ड

कौन हैं ? इस दृश्यमान जगत् का सत्य स्वरूप क्या है? इस सृष्टि का कारण कौन है? जड़-चेतन तत्त्व का रहस्य क्या है ? मानब जीवन को सार्थक करने के समुचित साधन मार्ग कौन हैं? इन जिज्ञासों का यथार्थ समाधान करना ‘दर्शन’ का मुख्य उद्देश्य है।

वेदान्तदर्शन - वेदान्त दर्शन भारतीय अध्यात्मशास्त्र का मुकुटमणि माना जाता है। भारतीय दार्शनिक प्रवृत्तियों तथा तार्किक मान्यताओं का चूडान्त उत्कर्ष वेदान्त में प्राप्त होता है। वेदान्त का मूल उपनिषद् है। वेद के अन्तिम सिद्धान्त के अर्थ में ‘वेदान्त’ शब्द का प्रयोग उपनिषदों में ही सर्वप्रथम उपलब्ध होता है- जाणार

१. वेदान्तविज्ञानसुनिश्चितार्थाः (मुण्डकोपनिषद् ३।२।५), २. वेदान्ते परमं गुह्यम् (श्वेताश्वतर ६।२२), ३. यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः (महानारायण

१०।८)।

निउपनिषदों के वैदिक रहस्यमय सिद्धान्तों के प्रतिपादक होने के कारण उनके लिए ‘वेदान्त’ (वेद का अन्त = सिद्धान्त) शब्द का प्रयोग न्यायसंगत है। कालान्तर में उपनिषद् के सिद्धान्तों में आपाततः विरोधों के परिहार तथा एकवाक्यता के उद्देश्य से बादरायण व्यास ने ब्रह्मसूत्र की रचना की। ब्रह्मसूत्र ही उपनिषद्मूलक होने के कारण ‘वेदान्तसूत्र’ नाम से प्रसिद्ध हुआ। उपनिषदों का सार श्रीमद्भगवद्गीता है। उपनिषद्, ब्रह्मसूत्र और भगवद्गीता ये तीन ग्रन्थ दर्शनजगत् में ‘प्रस्थानत्रयी’ के नाम से विख्यात हैं।

अद्वैतवेदान्तदर्शन के प्रवर्तकों में गौडपाद और शंकराचार्य प्रमुख हैं। अद्वैत दर्शन का विशाल साहित्य मौलिक दृष्टि से अत्यन्त श्लाघनीय है। अद्वैत वेदान्त के प्रमुख प्रतिपाद्य विषयों में ब्रह्म, माया, जीव, अध्यास, मुक्ति आदि प्रमुख हैं।

ब्रह्म - इस संसार में उपाधिरहित निर्विकार एक सत्ता है जिसे ‘ब्रह्म’ कहा जाता है। वेद में ब्रह्म के सगुण और निर्गुण दोनों रूपों का यथेष्ट वर्णन मिलता है। आचार्य शङ्कर का सगुण ब्रह्म जगत् की भांति माया संवलित होने से मायिक है, किन्तु निर्गण ब्रह्म पारमार्थिक है। ‘सत्यं ज्ञानमनन्तं ब्रह्म’ “विज्ञानमानन्दं ब्रह्म’ यह ब्रह्म का स्वरूपलक्षण है। सच्चिदानन्द ही ब्रह्म का यथार्थ स्वरूप है। यही सच्चिदानन्द ब्रह्म मायासंवृत होने पर सगुण ब्रह्म कहा जाता है। वहीं संसार का कारण भी होता है। सृष्टिव्यापार उसी ब्रह्म की लीला है। सर्वज्ञ और सर्वकाम उस ब्रह्म की सृष्टिरचना में कोई प्रयोजन नहीं हैं। न्यायदर्शन में ईश्वर को जगत का निमित्त कारण कहा गया है, परन्तु अद्वैतवेदान्त में ब्रह्म ही जगत् का उपादान और निमित्त दोनों कारण स्वीकृत हैं। वेदान्त दर्शन की ब्रह्ममीमांसा में शंकर

और रामानुज में मतभेद है। आचार्य शंकर के अनुसार ब्रह्म सजातीय विजातीय स्वगतभेदशून्य है, जबकि रामानुज के मत में ब्रह्म सजातीय विजातीय भेदरहित होकर भी स्वगत भेदरहित नहीं है।

प्रस्तावना

माया-निर्गुण ब्रह्म का सगुण ब्रह्म के रूप में परिणत होने का मूलकारण माया है। वह माया अग्नि की अपृथग भूत दाहशक्ति की भाँति ब्रह्म की अभिन्नरूपा शक्ति है। वह माया सत्त्व, रजस् और तमस् गुणों से युक्त है। वह ज्ञान का विरोधी है और भावरूप है। वह माया वेदान्तदर्शन में सद् और असद् से अनिर्वचनीय है। यदि माया को सद् कहा जाय तो उसका बाध नहीं हो सकता और यदि उसे असद् कहा जाय तो उसकी प्रतीति नहीं हो सकती। परन्तु माया का बाध और प्रतीति दोनों होते हैं अतः यह माया सद् और असद् से विलक्षण होने के कारण अनिर्वाच्य है। इस माया की आवरण और विक्षेप नामक दो शक्तियाँ हैं। माया की इन्ही दोनों शक्तियों से वस्तुभूत ब्रह्म में अवस्तुभूत जगत् की प्रतीति होती है। मायोपाधिक ब्रह्म ही जगत् का उपादान एवं निमित्त कारण है। एक ही ब्रह्म में द्विविध कारण की स्वीकृति अद्वैतवेदान्त की विशेषता है।

जीव- अन्तःकरण से अवच्छिन्न चैतन्य ही ‘जीव’ कहलाता है। यह जीव भी ब्रह्म के समान अद्वैत है। अन्य दर्शन में जीव अणुपरिमाण है, किन्तु अद्वैतमत में जीव ब्रह्म के समान ही एक और विभु है।

अत्यन्त सूक्ष्म होने के कारण जीव अणुपरिमाण कहलाता है। यह आत्म चैतन्य जाग्रत, स्वप्न और सुषुप्ति अवस्थाओं में तथा अन्नमय, प्राणमय, मनोमय विज्ञानमय और आनन्दमय कोषों में उपलब्ध होता है। आत्मा का शुद्धचैतन्य तो जाग्रतादि अवस्थाओं और अन्नमयादि कोषों से अतिरिक्त है। इस जीव और ब्रह्म के सम्बन्ध को समझाने के लिए अद्वैतवेदान्त में विम्बप्रतिबिम्बमाव को स्वीकार किया गया है।

अध्यास- अज्ञान के कारण ही शुद्ध चैतन्य अपने विशुद्ध स्वरूप से च्युत होकर अल्पज्ञ जीवरूप में परिणत होता है और संसार के बन्धन में बंध जाता है। इस बन्धन की निवृत्ति ज्ञान से ही होती है। वस्तुरूप ब्रह्म में अवस्तुरूप संसार का आरोप ही अध्यास कहलाता है। इस अध्यास से ही संसारभाव और अध्यास की निवृत्ति से मोक्ष होते हैं। कार्य और कारण के सम्बन्ध के विषय में वेदान्तदर्शन विवर्तवाद को स्वीकार करता है, किन्तु रामानुजादि आचार्य परिणामवाद को मानते हैं। दूध से दधिरूप तात्त्विक परिवर्तन विकार कहलाता है और रस्सी में सर्परूप अतात्त्विक परिवर्तन विवर्त कहलाता है- 10

सतत्त्वतोऽन्यथा प्रथा विकार इत्युदीरितः। कला अतत्त्वतोऽन्यथा प्रथा विवर्त इत्युदाहृतः।। (वेदान्तसार)

जीव वस्तुतः ब्रह्म से अभिन्न है, यह ‘तत्त्वमसि’ इस महावाक्य का तात्पर्यार्थ है। अशेष आनन्द की दशा ही मुक्ति है।

अद्वैतज्ञान के पश्चात् जीव अपनी उपाधि से मुक्त होकर सच्चिदानन्द स्वरूप को प्राप्त करता है। वेदान्तदर्शन की आचारमीमांसा सर्वथा युक्तिसंगत, व्यावहारिक और उपादेय है। ‘वसुधैव कुटुम्बकम्’ यह वेदान्तविद्या की फलश्रुति है।

द्वैत

ब्रह्मसूत्र - वेदान्त दर्शन में वेदव्यास विरचित ब्रह्मसूत्र प्रशस्त ग्रन्थ है। यह ग्रन्थ चार अध्यायों में विभक्त है और इसके अध्याय चार पादों में विभाजित हैं। प्रथम ‘समन्वय’ नामक अध्याय में सम्पूर्ण वेदान्त वाक्यों का साक्षात् या परम्परया प्रत्यगभिन्न अद्वितीय ब्रह्म में तात्पर्य है यह बतलाया गया है। ‘अविरोध’ संज्ञक द्वितीय अध्याय में स्मृति, तर्कादि के सम्भावित विरोध का परिहार कर ब्रह्म में विरोधाभाव प्रतिपादित किया गया है। तृतीय ‘साधना’ नामक अध्याय में वेदान्त सम्मत साधनों का वर्णन है और चतुर्थ ‘फलाध्याय’ में सगुण और निर्गुण तत्त्वों के फलों का विवेचन है। ‘ब्रह्मसूत्र’ जैसे महनीय ग्रन्थरत्न के बहुत से भाष्यकार हैं, जिनकी सूची निम्न है - सं. नाम

सिद्धान्त १. आचार्य शङ्कर (७८८-८२० ई.) शारीरकभाष्य निर्विशेषाद्वैत २. भास्कर (८५० ई.)

भास्करभाष्य भेदाभेद ३. रामानुज (१०४० ई.)

विशिष्टाद्वैत ४. मध्वाचार्य (१२३८ ई.) पूर्णप्रज्ञभाष्य ५. निम्बार्क (१२५० ई.)

वेदान्त पारिजातभाष्य द्वैताद्वैत ६. श्रीकण्ठ (१२७० ई.)

शैवभाष्य शैवविशिष्टाद्वैत ७. श्रीपति (१४०० ई.)

श्रीकरभाष्य वीरशैवविशिष्टाद्वैत ८. वल्लभाचार्य (१४७E-१५४४ ई.) अणुभाष्यम् शुद्धाद्वैत ६. विज्ञानभिक्षु (१६०० ई.) विज्ञानामृतभाष्य अविभागाद्वैत १०. बलदेव विद्याभूषण (१७२५ ई.) गोविन्दभाष्य अचिन्त्यभेदाभेद

वेदान्तोपदेशविधि की विज्ञानमूलकता

वेदान्त दर्शन की उपदेशविधि के स्वरूपज्ञान के लिए उसकी वैज्ञानिकता का दिग्दर्शन आवश्यक है। प्राचीन काल से ही वेदान्तदर्शन की यह विधि प्रवर्तित है और इसका निर्देश अद्वैतवेदान्त के बहुत से ग्रन्थों में स्पष्ट रूप से मिलता है। आचार्य शंकर ने ‘विवेक चूडामणि’ और ‘उपदेशसाहस्री’ में अत्यन्त शोभन शब्दों और प्राञ्जल शैली में इस विषय का निरूपण किया है।

अद्वैतवेदान्तियों के मत में मुख्य प्रश्न यह है कि निष्प्रपंच ब्रह्म के स्वरूप की उपलब्धि का उपदेश कैसे किया जाय? शब्द से अगम्य, मन से अमत और बुद्धि से अनिश्चेय निर्गुण ब्रह्म स्वरूप से वस्तुतः कैसे जाना जा सकता है ? स्वरूपज्ञान के लिए तो प्रपञ्चात्मिका भाषा ही समर्थ है। उद्देशनिर्देशलक्षणात्मक सम्पूर्ण साधन शब्दों से जाना जा सकता है। ऐसी स्थिति में प्रपञ्चसाधनमुख से ही निष्प्रपञ्च ब्रह्म का स्वरूपोपदेश किया जा सकता है, यह वेदान्तियों का सिद्धान्त है। प्रपञ्च का आश्रय लेकर ही निष्प्रपञ्च का वर्णन वेदान्त ग्रन्थों में निर्दिष्ट है। व्यवहार के आश्रय के बिना परमार्थतत्त्व का यथार्थ ज्ञान संभव

प्रस्तावना

३७ नहीं है और व्यवहार शब्द प्रयोग के बिना हो नहीं सकता। साधन-चतुष्टय सम्पन्न जिज्ञासु ही वेदान्त विद्या का अधिकारी है। अधिकारी के ज्ञान द्वारा ही उपदेश की यथार्थता संभव है। साधन-चतुष्टयसम्पन्नता ही शिष्य की योग्यता को व्यक्त करती है। नित्यानित्यवस्तुविवेकी, ऐहिकामुष्मिक भोगविरागी, शमादिषट्कसम्पत्तिसम्पन्न, नानाविध सांसारिक दुःखों से मुक्ति का अभिलाषी साधक ब्रह्मस्वरूप की प्राप्ति के लिए शान्त, दान्त, अहेतुक दयालु ब्रह्मज्ञानी गुरु की शरण में समित्याणि होकर जाता है। उसे गुरु कृपापूर्वक अध्यारोप और अपवादविधि से ब्रह्म का उपदेश देते हैं।

निष्प्रपञ्च ब्रह्म में प्रपञ्चात्मक जगत् का आरोप ही ‘अध्यारोप’ कहलाता है। अध्यारोप के बाद अपवाद विधि का प्रवर्तन होता है। निराकरण ही अपवाद कहा जाता है। आरोप विषय ब्रह्म में आरोपित पदार्थों का एकैकशः निराकरण का नाम अपवादविधि है। एक ही समस्त उपदेश विधि के ये दो-अध्यारोप और अपवाद अंश होते हैं। दोनों के प्रयोग से ही फल की सिद्धि होती है, किसी एक के प्रयोग से नहीं। ये दोनों सम्मिलित रूप से ही विधि के स्वरूप को निष्पन्न करते है। आत्मस्वरूपविमर्शप्रसंग में आत्मा में शरीर, इन्द्रिय, मन, बुद्धि आदि का आरोप प्रथमतः सिद्ध किया जाता है।

आत्मा शरीररूप ही है, लोक में इसी प्रकार का ज्ञान प्रसिद्ध है, यह अध्यारोप है। ऐसा नहीं है - यह आत्मा शरीररूप नहीं है, शरीर विशरणरूप होने से अनित्य है। अनित्य शरीर से भिन्न आत्मा नित्य है, वह सर्वदा एकरस है। इस प्रकार यह आत्मा देह नहीं हो सकता। उपचयार्थक दिह धातु से निष्पन्न देह शब्द अपने उपचयापचयधर्म को व्यक्त करता है। आत्मा एकरस होने से उपचयरहित होने के कारण देहरूप नहीं हो सकता, इस अपवादविधि से आत्मा का देह से पार्थक्य सिद्ध होता है।

आत्मा मनः स्वरूप है, क्योंकि दोनों में मननसारूप्य है, इस वाक्य में आत्मा में मन का आरोप अध्यारोप है। आत्मा विभु होने से मनरूप नहीं है। मन तो एकक्षण में एक ही पदार्थ से संयुक्त होता है, वह अणु है। न्यायमत में आत्मा से मन का संयोग होने पर ही पदार्थों का प्रत्यक्ष होता है। यदि आत्मा को मनरूप मान लिया जाय तो दोनों का संयोग उपपन्न नहीं होगा और तब पदार्थों का सार्वत्रिक और सार्वकालिक प्रत्यक्ष होने लगेगा। अतः आत्मा मनोरूप नहीं सिद्ध हो सकता, यह अपवाद विधि है।

इसी प्रकार आत्मा बुद्धिरूप है, क्योंकि निश्चयजननसाम्य दोनों में है, इस वाक्य द्वारा आत्मा में बुद्धि का आरोप पहले किया जाता है, उसके बाद युक्ति से दोनों की एकता का निराकरण कर अपवाद विधि से आत्मा में बुद्धिरूपता का प्रत्याख्यान किया जाता है। इसी अध्यारोपापवादविधि से आत्मा में अन्नमयादि पञ्चकोशों और जाग्रतादि अवस्थाओं से पार्थक्य सिद्ध किया जाता है।

निष्प्रपञ्च आत्मस्वरूप की उपलब्धि अध्यारोपापवादविधि से निश्चित रूप से संभव है। यह आत्मा शरीरेन्द्रियमनोबुद्धि से भिन्न है, पञ्चकोशों से अतीत है, स्थूल-सूक्ष्मकारणवेदान्त-खण्ड

से भी भिन्न है। यह नित्यमुक्त एकरस है, विकाररहित चैतन्यरूप है। वेदान्तोपदेश की यह विधि वैज्ञानिकों द्वारा विज्ञान के विभिन्न क्षेत्रों में अज्ञातलक्षण पदार्थ के स्वरूपनिर्धारण के लिए ससम्मान स्वीकत है। उदाहरण के रूप में इस विषय में बीजगणित की समीकरणपद्धति विचारणीय है।

__क+रख = २४ यहाँ समीकरण में ककार अज्ञातलक्षण पदार्थ है जिसका स्वरूप निर्धारित करना है। वहाँ दोनों पक्षों का एक अक जब मिलाया जाता है तो समीकरण का स्वरूप द्वितीय पंक्ति से निर्धारित होता है। तृतीय पंक्ति में तो इसका पिण्डीकृत स्वरूप निर्दिष्ट है। उसी का वर्गमूलकरण उसके नीचे निर्दिष्ट है। यहाँ तक तो अध्यारोपविधि का उपयोग होता है। उसके बाद अपवादविधि का प्रयोग होता है। आरम्भ में जो एक अङ्क पहले जोड़ा गया था वहीं अन्त में दोनों ओर से बाद में निकाल दिया जाता है। ऐसा करने पर अज्ञातमूल ककार का मूल्य आता है ४ संख्या। समीकरण का स्वरूप इस प्रकार है।

महासम्म अध्यापि मा वाम पार

क +२ क = २४

(१ पंक्ति कर+२ क+9 = २४+१

(२ पंक्ति) (क+१) २ = (५) क+9 = ५ = ४.१

(४ पंक्ति)

TEE

अपवाद

का है

कर-) = ४+१ (-१)

(निष्पत्ति)

यहाँ गणितज्ञ वैज्ञानिक बीजगणित के समीकरण की निष्पति में अध्यारोपापवादविधि का ही सहारा लेते हैं। इस विधि को छोड़कर अज्ञातलक्षण ‘क’ पदार्थ के मूल्यनिर्धारण के लिए दूसरा कोई उपाय नहीं है। इस प्रकार अध्यात्मजगत् में निष्प्रपंच वस्तु की स्वरूपोपलब्धि के लिए जो विधि अपनायी गयी है, वही विधि भौतिक जगत में अज्ञातरूप पदार्थ के स्वरूपनिर्धारण के लिए प्रयोग में लायी जाती है। इस प्रकार वेदान्तोपदेश विधि की महत्ता सार्वदेशिक और सार्वकालिक दृष्टि से सर्वथा आकलनीय है।

मुक्ति- मुक्ति का स्वरूप समझने के लिए वेदान्तमत में एक सुन्दर उदाहरण प्रस्तुत किया जाता है। किसी व्यक्ति के गले में सोने का हार है। उस हार को भूलकर वह उसे इधर-उधर अपने से बाहर ढूढ़ता फिरता है, परन्तु किसी जानकार व्यक्ति के कहने पर उसे ज्ञात होता है कि हार उसी के गले में है और तब हार की प्राप्ति से वह प्रसन्न होता है। मुक्ति की भी यही अवस्था है। जीव तो स्वभावतः मुक्त है। मुक्ति न तो प्राप्य है और

न उत्पाद्य, न उसकी प्राप्ति होती है और न उत्पत्ति । जीव उसे भूलकर बाहर खोजता फिरता है। गुरु के सदुपदेश से उस व्यक्ति का अज्ञान दूर होता है, विवेक जगता है और वह व्यक्ति सहज मुक्ति को पाकर आनन्दित होता है। मुक्त पुरुष सच्चिदानन्द ब्रह्म से अपनी एकता स्थापित करता है। फलतः वेदान्तदर्शन में मुक्ति की स्थिति नितान्त आनन्दमयी मानी जाती है। जीव और ब्रह्म की भेदबुद्धि से उत्पन्न दुःख की निवृत्ति के साथ ही साधक परमानन्द का अनुभव करता है। अज्ञानरूप आवरण के हट जाने से पूर्णज्ञान के प्रकाश से जीव उद्भासित होकर ब्रह्मानन्द की अनुभूति प्राप्त करता है। पर

वस्तुतः वेदान्त व्यावहारिक धर्मदर्शन है। जो आलोचक वेदान्तदर्शन पर निष्क्रियता का उपदेश देने का आरोप लगाते हैं, वे वस्तुस्थिति से अनभिज्ञ हैं । वेदान्तदर्शन विश्व के प्रत्येक जीव में विद्यमान ब्रह्म की सत्ता का रहस्य खोलता है। जब सब जीव ब्रह्मरूप हैं तो उनमें ईर्ष्या-द्वेष का स्थान कहाँ रह जाता है? वेदान्त भौतिक विषयसुख को तुच्छ बताकर मानव को अलौकिक शाश्वत आध्यात्मिक आनन्द की ओर अग्रसर करता है। वह नर से नारायण बनने का अमूल्य आदर्श प्रस्तुत करता है। वेदान्त-शिक्षा की परिणति है- समस्त संसार को अपना कुटुम्ब समझना। आज क्षुद्र स्वार्थ की भावना से त्रस्त, कुण्ठित और पराभूत मानवसमाज के कल्याण के लिए वेदान्त का महनीय सदुपदेश अमृतमय है। आज का पाश्चात्त्य जगत् भी चेदान्तदर्शन के इस उदात्तभाव को मुक्तकण्ठ से स्वीकार करता है।

संस्कृतवाङ्मय के बृहद् इतिहास का यह वेदान्तखण्ड दशम कुसुम है। प्रस्तुत खुण्ड चार भागों में विभक्त है- समाचार - मार म न्ट नि. १. अद्वैतवेदान्त का उद्गम और विकास गा वि मा माताया जाग२. विशिष्टाद्वैतवाद का उदभव और विकास ने काम किया

३. सेश्वरवेदान्त का विकास की बात

माननीय ४.गीता और योगवासिष्ठ ।

प्रथम अद्वैतवेदान्त भाग में शंकरपूर्ववेदान्त, शङ्कराचार्य का अद्वैतवेदान्त, विवरणप्रस्थान, भामती-प्रस्थान, चार्तिकप्रस्थान, वाद-प्रस्थान और प्रारंभिक प्रस्थान के आचार्यों, सिद्धान्तों, साहित्यों और टीकासम्पत्तियों का सप्रमाण विवेचन अद्वैत वेदान्त के समग्ररूप को उद्भासित करता है।

द्वितीय विशिष्टाद्वैतवेदान्त भाग में रामानुज, रामानन्द, स्वामिनारायण, श्रीकण्ठ, श्रीकर प्रभृति आचार्यों के मतों का पर्यालोचन किया गया है। इसमें वैष्णव और शैव विशिष्टाद्वैतवादियों की विस्तृत विवेचना दोनों मतों का समन्वयात्मक स्वरूप प्रस्तुत करती है।

तृतीय सेश्वरवेदान्त भाग में भास्कर का भेदाभेद, निम्बार्क का द्वैताद्वैत, मध्य का द्वैत, मध्वोत्तरद्वैत, विज्ञानभिक्षु का अविभागाद्वैत, वल्लभ का शुद्धाद्वैत और कृष्णचैतन्य का अचिन्त्यभेदाभेद विवेचित है।

वेदान्त-खण्ड चतुर्थ गीता और योगवासिष्ठ भाग में गीता और योगवासिष्ठ का विस्तृत विवरण दिया गया है।

गीता के प्रतिपाद्य विषय के वर्णन के साथ ही गीता पर उपलब्ध समस्त भाष्य और व्याख्यासम्पत्ति का सागोपागवर्णन विशेष उपादेय है। दर्शनजगत् में योगवासिष्ठ वेदान्त के स्वरूप का दिग्दर्शन विशेष उपलब्धि है।

  • इस प्रकार वेदान्तदर्शन विषयक प्रस्तुत खण्डने वेदान्तसिद्धान्त की समस्त विधाओं का प्रामाणिक निरूपण प्रस्तुत कर दर्शनपक्ष के महनीय तत्त्व को उजागर किया है। जिज्ञासु पाटकों को इस खण्ड के अध्ययन से वेदान्तदर्शन के समग्ररूप की स्पष्ट झांकी मिलेगी, ऐसा मेरा विश्वास है। मिलकइस दशम वेदान्त खण्ड के सम्पादक प्रो. संगमलाल पाण्डेय दर्शनशास्त्र के लब्धप्रतिष्ठ मनीषी हैं। इनके वैदुष्यपूर्ण सम्पादकत्व में प्रस्तुत खण्ड का प्रकाशन हुआ है अतः प्रो. पाण्डेय को मैं हदय से साधुवाद देता हूँ। इस खण्ड के अन्य लेखकों के प्रति भी मैं आभार व्यक्त करता हूँ जिनके सारगर्भित लेखों से इस ग्रन्थ को महनीयता प्राप्त हुई है। उत्तर प्रदेश संस्कृत संस्थान द्वारा प्रकाश्यमान संस्कृत वाङ्मय के बृहद् इतिहास का यह दशम कुसुम पाठकों के समक्ष प्रस्तुत है। आशा है इसके अध्ययन से पाठकों को वेदान्तदर्शन के सम्यक् स्वरूप का ज्ञान होगा और उनकी अभिरुचि आध्यात्मिक चिन्तन के प्रति जागरूक होगी।

____ इस प्रसङ्ग में भाषाविभाग, उत्तर प्रदेश शासन के अधिकारियों तथा संस्कृत संस्थान की कार्यकारिणी समिति के सदस्यों का अमूल्य सहयोग श्लाघनीय है अतः उन सबों के प्रति मैं आभारी हूँ। संस्कृत संस्थान के पूर्वनिदेशक श्री मधुकर द्विवेदी और वर्तमान निदेशक श्रीमती अलका श्रीवास्तवा शतशः साधुवाद के पात्र हैं, जिनके उत्साहपूर्ण सहयोग से संस्कृतवाङ्मय के इतिहास का प्रकाशन-कार्य प्रवर्तमान है। मैं उन समस्त सारस्वत मनीषियों के प्रति भी कृतज्ञ हूँ, जिनके प्रत्यक्ष-परोक्ष सहयोग से यह ग्रन्थ पूर्ण हो सका है। संस्थान के सहायक निदेशक डॉ. चन्द्रकान्त द्विवेदी का सतत सक्रिय सहयोग वाङ्मय के इतिहास प्रकाशन-कार्य में विशेष उपादेय है। अतः डॉ. द्विवेदी को मेरी हार्दिक शुभकामनायें हैं।

प्रस्तुत वेदान्तखण्ड के सम्पादन एवं प्रकाशन में मेरे प्रबुद्ध शिष्य डॉ. रमाकान्त झा का प्रभूत सहयोग उपयोगी है। अतः मैं डॉ. झा को हदय से आर्शीवाद देता हूँ और उनकी सारस्वत साधना की अक्षुण्णता की कामना करता हूँ।

अन्त में मैं शिवम् आर्ट के व्यवस्थापक द्विवेदी बन्धुओं के प्रति भी शुभकामना व्यक्त करता हूँ, जिनके अमूल्य सहयोग से प्रस्तुत खण्ड का मुद्रण निर्विघ्न सम्पन्न हुआ है।

व्यास पूर्णिमा ३०। ७। १६६६ ई.

बलदेव उपाध्याय

विद्या विलास रवीन्द्रपुरी, वाराणसी

संस्कृत वाङ्मय का बृहद् इतिहास

वेदान्तखण्ड : विषय-सूची प्रथम भागः अद्वैतवेदान्त का उद्गम और विकास

प्रथम अध्याय

पृष्ठ संख्या शङ्करपूर्व वेदान्त

१-१E १. प्राचीन वेदान्त १-४, २. बादरायण ४-७, ३. गौडपाद ६-१२, प्रणब की उपासना ८, आत्मवाद६, मायावाद १०, अद्वैतवाद का अविरोध १०-११, मोक्षवाद ११, क्या गौडपाद प्रच्छन्न बौद्ध थे? कातिमा ११,४. भर्तृहरि १२-१५, शब्दाद्वैतवाद १२-१३, आगमवाद १३-१४, अध्यारोपापवादविधि १४, स्फोटवाद १४-१५, ५. मण्डन मिश्र १५-१८, भेद का निराकरण १६-१७, प्रत्यक्ष का विश्लेषण १७, मोक्षवाद १७, प्रपञ्च-विलयवाद १७, सहायक ग्रन्थ १८-१E |

द्वितीय अध्याय

२०-४६

शङ्कराचार्य का अद्वैतवेदान्त

१. शङ्कराचार्य का व्यक्तित्व २०-२२, २. शङ्कराचार्य और उनके शिष्यों के ग्रन्थ २३-३०, महानुशासनम् ३०-३२,(क) शारीरक भाष्य ३२-३६, (ख) बृहदारण्यकोपनिषद्भाष्य ३६-३७, निर्गुणवाद ३७-३६, आत्मवाद ३६-४०, मायावाद ४१-४२, सृष्टि-विद्या ४२-४३, ईश्वर और जीव ४३-४४, मोक्ष और मोक्षमार्ग ४४-४६, सहायक ग्रन्थ ४७-४६।

तृतीय अध्याय

विवरण-प्रस्थान और उसका विकास

१. उपक्रम ५०,२.आचार्य पद्मपाद ५०-५२, ३. प्रकाशात्मयति का विवरण ५२-५३, ‘अथातो ब्रह्मजिज्ञासा’ सूत्र एवं अध्यासभाष्य

वेदान्त-खण्ड

५४-५६, ५. अध्यास ५६-५६, ६. तमसो भावरूपत्व ५६-६१, ७. अविद्या का स्वरूप और भावरूपत्व ६१-६३, ८. ब्रह्मका स्वरूप

और लक्षण ६३-६८, ब्रह्म का स्वरूप ६३-६४, ब्रा का स्वरूपलक्षण ६४-६५, ब्रह्म का तटस्थ लक्षण ६५-६६, ब्रह्म की जगत्कारणता ६६-६८, परिणाम और विवर्तवाद ६८, ६. जीव का स्वरूप ६८-७३, जीव की उपाधि ६८-६६, अवच्छेदवाद एवं प्रतिबिम्बवाद ६९-७०, प्रतिबिम्बवाद पर विभिन्न आचार्यों के मत ७०-७२, बिम्ब से प्रतिबिम्ब भिन्न है या अभिन्न ७२-७३, १०. जगत् और जगन्मिथ्यात्व ७३-७६, ११. अपरोक्षवाद और अविद्या निवृत्ति ७६-८०, १२. विवरण प्रस्थान पर परवर्ती आचार्यों का प्रभाव ८०-८२, सन्दर्भ ग्रन्थ ८३-८४|

नाम

चतर्थ अध्याय

चतर्थ अध्याय

भामती-प्रस्थान और उसका विकास

८५-१०१ १. भामती का परिचय ८५-८६, २. भामती की टीकाएं ६७-८८, ३. भामती-प्रस्थान की प्रामाणिकता ८८-११, ४, शंकर

और वाचस्पति E१-६३, ५. भामती-प्रस्थान और विवरण-प्रस्थान का अन्तर ३-६४,६. निष्प्रपंच ब्रह्मवाद E४-६६, ७. अविद्या ६६-६७, ८. अवच्छेदवाद ६७-६८, ६. दृष्टिसृष्टिवाद ६८-१००, सहायक ग्रन्थ १००-१०१।

FREETE जवान पञ्चम अध्याय

वार्तिक-प्रस्थान और उसका विकास

१०२-११ १. वार्तिक-प्रस्थान के आचार्य और ग्रन्थ १०२-१०३, २. आचार्य सुरेश्वर और मण्डन मिश्र १०३-१०६, ३, सुरेश्वर का अद्वैतवाद १०८, (क) मोक्ष-साधन कर्म का खण्डन १०८-१०E, (ख) आत्मदर्शन के तीन साधन १०६, (ग) कर्मसमुच्चित ज्ञान १०६-११०, (घ) कर्मज्ञान-सम-समुच्चयवाद ११०, (च) भागलक्षणा वृत्ति ११०, (छ) आभासवाद ११०-११२, (ज) आभास प्रयोजन ११२-११६, (झ) तीनों वादों के युक्तायुक्तत्व का विचार ११६-११८, कार–प्रमाला सहायक ग्रन्थ ११८-११६ - समापन विधाकर

विषय-सूची -ar bathषष्ठ अध्याय या

ना

वादप्रस्थान और उसका विकास

१२०-१५३ १. सामान्य परिचय १२०-१२१, २. श्रीहर्ष १२१-१२५, ३. आनन्दबोध १२५-१२६, ४. चित्सुख १२६-१३१, ५. मधुसूदन सरस्वती १३१-१३७, ६. नृसिंहाश्रम १३७-१३६,७. अप्पयदीक्षित नामक १३६-१४२ ८. सदानन्दगिरि १४२-१४४, ६. अनन्तकृष्णशास्त्री १४४-१४८, १०, स्वामी करपात्री १४८-१५१, ११. वादन्यायविधि से १५१-१५२, संदर्भ ग्रन्थ १५२-१५३,.

महान सप्तम अध्याय

45205

इष्टसिद्धि और वेदान्त-सिद्धान्तमुक्तावली

१५४-१६२ १. इष्टसिद्धि १५४-१५८, २. वेदान्त-सिद्धान्तुक्तावली १५ -१६२, सहायक ग्रन्थ १६२।

अष्टम अध्याय

उचाई नामीण उपाया। प्रारंभिक प्रस्थान के ग्रन्थ

१६३-१८८ १. सामान्य परिचय १६३, २. पञ्चदशी १६३-१६६, संदर्भ दी ग्रन्थ १६७, ३. अद्वैतबासिद्धि १६७-१७०, ४.वेदान्तसार १७०-१७३, माना संदर्भ ग्रन्थ १७३, ५. वेदान्त परिभाषा १७४-१८४ (१) सामान्य परिचय १७४-१७६, (२) प्रमा १७६, (३) प्रत्यक्ष १७६-१७८४ा कि (४) अनुमान १७–१७६, (५) उपमान १७E-१५०, (६) आगम १८०-१८१, (७) अर्थापत्ति १८१-१६२,(८) अनुपलब्धि १८२-१८३, (E) विषय १८३, संदर्भ ग्रन्थ १८३-१९४। ६. तत्त्वानुसन्धान १८४-१८८, सहायक ग्रन्थ १८८। िक कई नामक

द्वितीय भागः विशिष्टाद्वैतवाद का उद्भव और विकास

प्रथम : वैष्णवमत प्रथम अध्याय

  • या

रामानुजपूर्व विशिष्टाद्वैत-वेदान्त का

FREE १८६-१Ec १. रामायण - महाभारत - पुराण १८६, २. पाञ्चादि किना संहिताएं १८६, ३. आलवारों के दिव्यप्रबन्धम् १६०-१६२, ४, गुरुपरम्परा

बेदान्त-खण्ड

के ग्रन्थ १६३-१६५, ५. रामानुज के पूर्ववर्ती वेदान्ताचार्य १६५-१६६, ६. ईश्वरवाद १६६, ७. प्रपत्तिमार्ग १६६-१६७, संदर्भ ग्रन्थ १६८।

द्वितीय अध्याय

TEE-२२५

दर

रामानुज का विशिष्टाद्वैत वेदान्त

१. रामानुज की ऐतिहासिक भूमिका १६९-२००, २. रामानुज के रचित ग्रन्थ २००-२०१, ३. प्रमाण-निरूपण २०१, ४. तत्त्व-निरूपण २०२-२०४, ५. सामानाधिकरण्य २०४-२०६, ६. ब्रह्मनिरूपण २०६-२१०,७. सृष्टिनिरूपण २११-२१६, ८. आत्मनिरूपण २१६-२१६, ६. मोक्षोपायनिरूपण २१६-२२२, १०. मुक्तिनिरूपण २२३, ११. उपसंहार २२३-२२५, सन्दर्भ ग्रन्थ २२५। नियम

तृतीय अध्याय

रामानुजोत्तर विशिष्टाद्वैत वेदान्त

२२६-२४३ १. रामानुजोत्तर विशिष्टाद्वैत साहित्य २२६-२३१, २. बड़कलैमत्त काश और टैंकलेमत २३२, ३. यतीन्द्रमतदीपिका २३३-२३४, ४. मेघनादारिकृत नयधुमणि २३४-२३५, ५. शतदूषणी की युक्तियाँ

२३५-२३६, ६. बत्तीस ब्रह्मविद्यायें २३६-२४१, ७. शास्त्रानुशीलन र की परम्परा २४१-२४२, सन्दर्भ ग्रन्थ २४२-२४३। इस पर कला

जश चतुर्थ अध्याय

रामानन्द वेदान्त और उसका विकास

  • २४४-२६६ १. परिचय २४४-२४८, २. रामानन्द सम्प्रदाय २४८-२५३, । ३. रामानन्द वेदान्त-सिद्धान्त २५४-२५६, ४. भक्ति-मार्ग २५६-२५८, ५. साधना-पद्धति २५८-२५६, ६. रहस्यत्रय २५६-२६०,७. ध्यान २६०, ८. प्राप्य २६०-२६२, ६. रामानन्द सम्प्रदाय के कुछ प्राचीन आचार्य एवं ग्रन्थ २६२, १०. स्वामीजी की शिष्य-परम्परा २६२-२६५, चाय सन्दर्भ ग्रन्थ २६५-२६६।

कोजामिनाशील

विषय-सूची पञ्चम अध्याय

श्रीस्वामिनारायण-विशिष्टाद्वैतवाद

काकी २६७-२६० १. परिचय २६७-२६६, २. नव्यविशिष्टाद्वैत २६६-२७०, ३. स्वामिनारायण सम्प्रदाय एवं नव्य विशिष्टाद्वैत वेदान्तदर्शन का साहित्य २७०-२७३, ४. ज्ञान २७३-२७४, ५. तत्त्वपंचक २७४-२७५, ६. जीव २७५, ७.ईश्वर २७६, ८. माया-प्रकृति २७६,६. जगदुत्पत्ति २७७, १०. अक्षर ब्रह्म २७७-२८०, ११. परब्रह्म-पुरुषोत्तम पनि २८०-२८४, १२. गुरुलक्षण २८४-२८५, १३. ऐकान्तिक धर्म/ऐकान्तिक भक्ति २८५-२८६, १४. भक्ति और मुक्ति २८६-२८७,१५. शरणागति २८७, १६, सम्प्रदायविषयक अन्य जानकारी २८८-२८६, वर्तमान स्थिति २८६-२६०।

द्वितीयः शिव विशिष्टाद्वैत मत (शाम्भव दर्शन)

प्रथम अध्याय

२E9-३००

श्रीकण्ठप्रणीत ब्रह्मसूत्र-शैवभाष्य का दर्शन

१. श्रीकण्ठभाष्य का परिचय २६१-२६२, २. श्रीकण्ठभाष्य के प्रमुख सिद्धान्त २६२-२६६, सन्दर्भ ग्रन्थ ३००। ।

द्वितीय अध्याय

३०१-३१३

श्रीकरभाष्य का दर्शन

१. भाष्यकार श्रीपति का इतिवृत्त ३०१-३०२, २. श्रीकरभाष्य के विशेष स्थल प्रथम अध्याय ३०२-३०४, द्वितीय अध्याय ३०४-३०५, चतुर्थ अध्याय ३०५-३०६, ३. शक्तिविशिष्टाद्वैत ३०६-३०८, ४. जीव-विचार ३०८, ५. तत्त्व-विचार ३०६, ६. परिणामवाद ३०६-३१०, ७. जगत्-सत्यत्व-विचार ३१०-३११, ८. प्रमाण-विचार ३११, ६. लिङ्ग-सागसामरस्य-विचार ३११-३१२, सन्दर्भ ग्रन्थ ३१३।

वेदान्त-खण्ड

३१४-३१७

तृतीय अध्याय

ब्रह्मसूत्र का शक्तिभाष्य

वाशीम- सहायक-ग्रन्थ ३१७।

____ तृतीय भागः सेश्वरवेदान्त का विकास शीत प्रथम अध्याय

पी भेदाभेद-वेदान्त ।

१. भास्कर का भेदाभेद वेदान्त ३१८, २. भास्कर और शंकर ३१८-३२१, ३. भास्करभाष्य का वैशिष्ट्य ३२१-३२२,४. भेदाभेद के लिए भास्करीय युक्तियाँ ३२२-३२७, ५. मोक्ष ३२७-३२८, ६. भर्तृप्रपञ्च और यादवनकाश ३२८-३२६, ४. यादवप्नकाशमत की समीक्षा ३२E-३३०, सन्दर्भ ग्रन्थ ३३१।

2

DEL१८-३३१

द्वितीय अध्याय

३३२-३५४

निम्बार्क-वेदान्त का इतिहास

१. निम्बार्क का जीवन ३३२-३३५, २. निम्बार्क की कृतियाँ ३३५-३३६, ३, निम्बार्क की गुरुशिष्य-परम्परा ३३६-३४२, ४.ज्ञानमीमांसा ३४३-३४५, ५. तत्त्वमीमांसा ३४५-३४७, ६. ब्रह्मवाद ३४८-३४६, ७. ब्रह्मसाक्षात्कार का साधन ३४६-३५१, ८. मोक्षवाद ३५१-३५२, ६. निम्बार्क-वेदान्त का प्रभाव ३५२, सन्दर्भ ग्रन्थ

SANS -तृतीय अध्याय के चिति काचार मध्वाचार्य का द्वैतवेदान्त का 205 SE FAIRS 25 जान्टी ,

३५५-३७८ १. मध्वाचार्य का व्यक्तित्व और कृतित्व ३५५-३५६, २. मध्वाचार्य का द्वैतवाद ३५६-३५८, ३. प्रमाण-विवेचन ३५८-३६०, ४. प्रत्यक्ष-विवेचन ३६०-३६२, ५. अनुमान-विवेचन ३६२, ६. शब्दप्रमाण का विवेचन ३६२,७. हरि की सर्वश्रेष्ठता ३६२-३६५, ८. हरि सर्ववेदों का ज्ञेय है ३६५-३६६, ६. जगत् की वास्तविकता ३६६-३६६, १०. भेदवाद ३६६-३७३, ११. बन्धन और मोक्ष ३७३-३७६, १२. माध्ववेदान्त का ऐतिहासिक महत्त्व ३६६, सन्दर्भ ग्रन्थ ३७८।

विषय-सूची जय चतुर्थ अध्याय

मासकीय ।

मध्वोत्तर द्वैत-वेदान्त का विकास

३७E-३८७ १. सामान्य परिचय ३७६-३८०, २. जयतीर्थ ३८०-३८३. ३. विष्णुदासाचार्य ३६३-३८८, ४, व्यासतीर्थ ३८८-३६४, अन्य - विचारक ३६४-३६६, सन्दर्भ ग्रन्थ ३६६-३६७। NERS TE -

काफीशपञ्चम अध्याय !

सवार विज्ञानभिक्षु का विज्ञानामृतभाष्य

३६-४१७ सामान्य परिचय ३६८-४००, १. अधिकारी ४००-४०१, २. विषय, प्रयोजन और सम्बन्ध ४०१, ३. ब्रह्म-विमर्श ४०१-४०५. ४. जीव-तत्त्व ४०५-४१०, ५. प्रकृति ४१०-४१२, ६.जगत् ४१२-४१४, ७. मुक्ति ४१४-४१५, ८. मुक्ति के साधन ४१६-४१७, सन्दर्भ ग्रन्थ ४१७।

विचार किमानि कि अनिल षष्ठ अध्याय लिपि कारि

गाना वल्लभ के शुद्धाद्वैत का इतिहास

शा१-४४० १. विष्णुस्वामी ४१८-४१६, २. वल्लभाचार्य ४१६-४२४, ३. विट्ठलेश्वर ४२५-४२६, ४. अन्य आचार्यगण ४२७-४२८, ५. शुद्धाद्वैतवादमार्तण्ड ४२८-४३०, ६. ब्रह्मवाद ४३०-४३१, ७. जगत् का सिद्धान्त ४३१-४३२, ८, जीव ४३२, ६. पुष्टिमार्ग ४३२-४३७, १०. ज्ञानमीमांसा ४३७-४३८, ११. शुद्धाद्वैत का प्रभाव ४३८-४३७, सन्दर्भ ग्रन्थ ४३९-४४०।

सप्तम अध्याय thapa कि NEPPEN

४४१-४६४

कृष्णचैतन्यवेदान्त का उद्भव और विकास

१. कृष्णचैतन्य का इतिवृत्त ४४१-४४४, २. कृष्णचैतन्यवेदान्त का विकास-कम ४४४, १. आरंभिक अवस्था ४४४, २. भक्तिशास्त्र की अवस्था ४४४-४४५, ३. पृथक् वेदान्तमत की अवस्था ४४५, ४. गोविन्दभाष्योत्तर अवस्था ४४५-४४६, ३. सनातन गोस्वामी ४४६, १. बृहद्भागवतामृतम् ४४६, २. बृहत्तोषिणी ४४६-४४७,वेदान्त-खण्ड

३. हरिभक्तिविलास ४४७, ४, रूपगोस्वामी ४४७, १. भक्तिरसामृतसिन्धु ४४७-४५१, २. उज्ज्वलनीलमणि ४५१-४५२, 2. जीवगोस्वामी ४५२-४५५, ६, बलदेव विद्याभूषण ४५५-४५७, ७. प्रमाण-मीमांसा ४५७, तत्त्वमीमांसा ४५७-४६०, ईश्वरवाद, चतुर्वृहवाद और अवतारवाद ४६१-४६२, क्या चैतन्यमत माध्वगौडीय वैष्णवमत है? ४६२-४६३, सन्दर्भ ग्रन्थ ४६३-४६४

चतुर्थ भाग : गीता और योगवासिष्ठ

प्रथम अध्याय भगवद्गीता की पौराणिक व्याख्यायें ४६५-४६६१. गीता का रचनाकाल ४६५, २. पौराणिक व्याख्यायें ४६५-४६८, ३. अन्य माहात्म्य ४६८-४६६, चतुर्थ भागचतुर्थ भागसन्दर्भ ग्रन्थ ४६६।

द्वितीय अध्याय

भगवद्गीता की अद्वैतवेदान्ती व्याख्याएं

४७०-४४ १. गीता की अद्वैतवादी टीकाएं ४७०-४७१, २. शंकराचार्य का गीताभाष्य ४७१-४७४, ३. आनन्दगिरि का गीताभाष्य-विवेचन ४७४, ४. शंकरानन्द की गीतातात्पर्यबोधिनी ४७४-४७७, ५, श्रीधर की सुबोधिनी ४७७-४७६, ६. धनपतिसूरि की भाष्योत्कर्षदीपिका ४८०-४८२,७. मधुसूदन की गूढार्थदीपिका ४८२-४८६, ८. नीलकण्ठ का भावप्रदीप ४८६-४८६, ६. भक्तियोग ४८६-४६०, १०. कर्मयोग ४६०-४६३, ११. सर्वधर्ममयी गीता ४E३-४६४, सन्दर्भ ग्रन्थ ४६४।

४E५-५०४

तृतीय अध्याय भगवद्गीता की विशिष्टाद्वैतवादी व्याख्याएं करत

१. यामुनाचार्य का गीतार्थसंग्रह ४६५-४६६, २. रामानुज का गीताभाष्य ४६६-५०२, ३. वेदान्तदेशिक की तात्पर्यचन्द्रिका ५०२-५०३, अन्य टीकाएं ५०३, सन्दर्भ ग्रन्थ ५०४ ।

चतुर्थ अध्याय भगवद्गीता की द्वैतवादी व्याख्याएं

१. गीताभाष्य ५०५, २. गीतातात्पर्यम् ५०५-५०७, ३. गीताभाष्य

५०५-५१२

विषय-सूची का उपोद्घात ५०७-५०६, ४.धर्मप्रामाण्य ५०६-५१०,५.ईश्वरप्राप्ति ५११, सन्दर्भ ग्रन्थ ५१२।

पंचम अध्याय

५१३-५१८

भगवद्गीता का द्वैताद्वैतवादी भाष्य

१. केशव काश्मीरी और उनका गीताभाष्य ५१३-५१५, २. नारायण और कृष्ण का अभेद ५१५, ३. तत्त्वप्रकाशिका की विशेषताएं ५१६-५१८, सन्दर्भ ग्रन्थ ५१८।

षष्ठ अध्याय

भगवद्गीता की शुद्धाद्वैतवादी टीकाएं

५१-५२४ १. विट्ठलेश की गीताविषयक कृतियां ५१६-५२०, २. गो. वल्लभ की तत्त्वदीपिका १२०-१२१, ३. गो. पुरुषोत्तम की अमृततरङ्गिणी ५२२-५२४, सन्दर्भ ग्रन्थ ५२४॥

सप्तम अध्याय भगवद्गीता की अचिन्त्यभेदाभेदवादी टीकाएं

५२५-५२७ १. सारार्थवर्षिणी ५२५-५२६, २. भूषणी ५२६-५२७, सन्दर्भ ग्रन्थ ५२७।

अष्टम अध्याय भगवद्गीता का आनन्दभाष्य

५२८-५३२ सन्दर्भ ग्रन्थ ५३१,

नवम अध्याय बच्चा झा (नैयायिक) का गूढार्थतत्त्वालोक

५३३-५३७ १. बच्चा झा और उनकी परम्परा ५३३-५३४,२. मधुसूदनी टीका ५३४-५३७, सन्दर्भ ग्रन्थ ५३७ ।

दशम अध्याय

गीता के काश्मीरीय भाष्य

१. शैवमत के गीताटीकाकार ५३८, २. रामकण्ठ के सर्वतोभद्र

५३८-५५५

वेदान्त-खण्ड का विवरण ५३८-५४१, ३. रामकण्ठ और शंकर के गीतापाठ ५४१-५५१, ४. रामकण्ठ के गीतापाठ के अधिक श्लोक ५५१-५५२ ५. अभिनवगुप्त का गीतार्थसंग्रह ५५२-५५५, सन्दर्भ ग्रन्थ ५५५।

5 र

II. योगवासिष्ठ वेदान्त

१. योगवासिष्ठ का काल ५५६-५५७, २. योगवासिष्ठ के काम लेखक ५५७-५५८, ३. योगवासिष्ठ की टीकाएं ५५८-५५६, ६. अविद्या और माया ५६३-५६४, ७. बन्धन और मोक्ष ५६४-५६५, मा ८. पौरुष का सिद्धान्त ५६५-१६६, ६. योगमार्ग ५६६-५६७, जाती १०. योगवासिष्ट और शांकर अद्वैतवेदान्त १६७-५६८, सन्दर्भ ग्रन्थ ५६८-५६६।

प्राण जिनामा दिन निगर

२.

अतिशय का काम

कर

नाम लिमिटान की