२१ सङ्ख्याक्रमव्याख्यानम्

विश्वास-प्रस्तुतिः १

विंशतिश्चोपदेशे स्युःश्लोकाश्च पञ्चविंशतिः।
सत्यात्मानुभवोल्ला से उपदेशे चतुर्दश॥१॥

मूलम् १

विंशतिश्चोपदेशे स्युःश्लोकाश्च पञ्चविंशतिः।
सत्यात्मानुभवोल्ला से उपदेशे चतुर्दश॥१॥

अन्वयः १

उपदेशे विंशतिः च स्युः । सत्यात्मानुभवोल्ला से च पञ्चविंशतिः । उपदेशे चतुर्दश ॥ १॥

हिन्दी १

अब ग्रन्थकर्ताने इस प्रकरण में ग्रन्थ की श्लोकसङ्ख्या और विषय दिखाये हैं। गुरूपदेशनामक प्रथम प्रकरण में २० श्लोक हैं शिष्यानुभवनामक द्वितीय प्रकरणमें २५ श्लोक हैं आक्षेपोपदेशनामकं तृतीय प्रकरण में १४ श्लोक हैं ॥१॥

विश्वास-प्रस्तुतिः २

षडल्ला से लये चैवोपदेशे च चतुश्चतुः ।
पञ्चकं स्यादनुभवे बन्धमोक्षे चतुष्ककम् ॥२॥

मूलम् २

षडल्ला से लये चैवोपदेशे च चतुश्चतुः ।
पञ्चकं स्यादनुभवे बन्धमोक्षे चतुष्ककम् ॥२॥

अन्वयः २

(चतुर्थे ) उल्ला से षट् । लये च उपदेशे च एव चतुश्चतुः । अनुभवे पञ्चकम् । बन्धमोक्षे चतुष्ककं स्यात् ॥ २ ॥

हिन्दी २

शिष्यानुभवनामक चतुर्थ प्रकरण में ६ श्लोक हैं। लयनामक पञ्चम प्रकरण में ४ श्लोक हैं। गुरूपदेशनामक पष्ठ प्रकरणमें भी ४ श्लोक हैं। शिष्यानुभवनामक सप्तम प्रकरण में ५ श्लोक हैं। बन्धमोक्षनामक अष्टम प्रकरणमें ४ श्लोक हैं ॥२॥

विश्वास-प्रस्तुतिः ३

निर्वेदोपशमे ज्ञाने एवमेवाष्टकं भवेत् ।
यथासुखसप्तकञ्च शान्तीस्याटे. दसम्मितम् ॥३॥

मूलम् ३

निर्वेदोपशमे ज्ञाने एवमेवाष्टकं भवेत् ।
यथासुखसप्तकञ्च शान्तीस्याटे. दसम्मितम् ॥३॥

अन्वयः ३

निर्वेदोपशमे एवं एव ज्ञाने अष्टकम् भवेत् । यथा सुखे च सप्तकम् । शान्तौ च वेदसम्मितं स्यात् ॥ ३ ॥

हिन्दी ३

निर्वेदनामक नवम प्रकरण में ८ श्लोक हैं । उपशमनामक दशम प्रकरण में ८ श्लोक है । ज्ञानाष्टकनामक एकादश प्रकरण में ८ श्लोक हैं । एवमेवाष्टक नामक द्वादश प्रकरण में ८ श्लोक हैं । यथासुखनामक त्रयोदश प्रकरण में ७ श्लोक हैं। शान्तिचतुष्कनामक चतुर्दश प्रकरण में ४ श्लोक हैं ॥३॥

विश्वास-प्रस्तुतिः ४

तत्त्वोपदेशे विशच्च दश ज्ञानोपदेश के ।
तत्त्वस्वरूपे विंशच शमे च शतकं भवेत्॥४॥

मूलम् ४

तत्त्वोपदेशे विशच्च दश ज्ञानोपदेश के ।
तत्त्वस्वरूपे विंशच शमे च शतकं भवेत्॥४॥

अन्वयः ४

तत्त्वोपदेशे विंशत् । ज्ञानोपदेश के च दश । तत्त्वस्वरूप के च विंशत् । शमे च शतकम् भवेत् ॥ ४॥

हिन्दी ४

तत्वोपदेशनामक पञ्चदशप्रकरण में २० श्लोक हैं। ज्ञानोपदेशनामक षोडश प्रकरण में १० श्लोक हैं। तत्वस्वरूपनामक सप्तदश प्रकरण में २० श्लोक हैं। शमनामक अष्टादशप्रकरण में १०० श्लोक हैं ॥४॥

विश्वास-प्रस्तुतिः ५

अष्टकं चात्मविश्रान्तौ जीवन्मुक्ती चतुर्दश ।
षट् सङ्ख्याक्रमविज्ञाने ग्रन्थेकात्म्यं ततः परम् ॥५॥

मूलम् ५

अष्टकं चात्मविश्रान्तौ जीवन्मुक्ती चतुर्दश ।
षट् सङ्ख्याक्रमविज्ञाने ग्रन्थेकात्म्यं ततः परम् ॥५॥

विश्वास-प्रस्तुतिः ६

विशकमितैः खण्डैः श्लोकैरात्मानिमध्यखैः।
अवधूतानुभूतेश्च श्लोकाः सङ्ख्याक्रमा अमी॥६॥

मूलम् ६

विशकमितैः खण्डैः श्लोकैरात्मानिमध्यखैः।
अवधूतानुभूतेश्च श्लोकाः सङ्ख्याक्रमा अमी॥६॥

अन्वयः ६

आत्मविश्रान्तौ च अष्टकम् । जीवन्मुक्ती चतुर्दश । सङ्ख्याः क्रमविज्ञाने पट् । ततः परम् आत्माग्निमध्यखैः श्लोकः विंशत्येकमितैः खण्डैः ग्रन्थैकात्म्यम् ( भवति ) । अमी श्लोकाः अवधूतानुभूतेः सङ्ख्याक्रमाः ( कथिताः ) ॥ ५॥ ६ ॥

हिन्दी ६

आत्मविश्रान्तिनामक उन्नीसवें प्रकरण में ८ श्लोक हैं। जीवन्मुक्तिनामक विंशतिक प्रकरण में १४ श्लोक हैं। और सङ्ख्याकमविज्ञाननामक एकविंशतिक प्रकरण में ६ श्लोक हैं और सम्पूर्णग्रन्थ में इक्कीस प्रकरण और ३०३ श्लोक हैं। इस प्रकार अवधूत का अनुभवरूप जो ᳚अष्टावक्रगीता” है उस के श्लोकों की सङ्ख्या का क्रम कहा। यद्यपि अन्त के श्लोककर के सहित ३०३ श्लोक हैं परन्तु दशमपुरुष की समान यह श्लोक अपने को ग्रहणकर अन्य श्लोकों की गणना करता है॥५॥६॥

इति श्रीमदष्टावक्रमुनिविरचितायां ब्रह्मविद्यायां सान्वयभाषाटीकया सहितं सङ्ख्याक्रमव्याख्यानं नामैकविंशतिकं प्रकरणं समाप्तम् ॥२१॥

इति सान्वयभाषाटीकासमेता अष्टावक्रगीता समाप्ता।