प्रमेयाः
जीवेषु
- ईश्वरकोटिः
- लक्ष्मीविशिष्टो नारायणः
- नित्य-सूरयः
- ये वैकुण्ठ-वासिनो नित्य-मुक्ताः, न कदापि बद्धाः। गरुड-शेषादयः।
- मुक्त-जीवाः
- बद्ध-जीवाः
- नाना-देवास् तु केचिन् नित्यसूरयः, केचिद् बद्धाः, केचिन् मुक्ताः।
उपायः
- त्रैवर्णिकानां भक्तिः सूचिता शास्त्रेण। शिष्टानां प्रपत्तिः।
- येषां भिन्नकारणैर् भक्तिर् न सम्भवति, तेषां “मुख्य-प्रपत्तिः”।
- येषां भक्तिर् अपूर्णा नानाकारणैः - तेषां गौण-प्रपत्तिः - प्रायश्चित्तादि-वारणार्थम्।