878 6

मूलम्

तद्युक्त्यधीनस्सकलः संरम्भः खलु वादिनाम् ।इत्याहुरिह युक्तिज्ञाः ये विपश्चिदपश्चिमाः ॥