792 गौतमीयः

मूलम्

मित्थाज्ञानं च दोषाश्च कर्मणस्सहकारिणः।तद्वैकल्पेन सन्त्येव न फलन्तीति गौतमाः॥

टीका

न्या. म.[520]