मूलम् आत्मनः खलु वै मोक्षोऽथात्मचिन्ता प्रवर्तते।आत्मतत्त्वानुसारेण मोक्षतत्त्वं विभिद्यते॥ मूलम् तथाच लोकायतिकाः परलोकापवादिनः।चैतन्यखचितात्कायान्नात्माऽन्योऽस्तीति मन्वते॥