764 वैचित्र्यम्

मूलम्

सुखदुःखव्यवस्थानुगुणा शास्त्रसमुत्थितिः।दुःखं मा भूत्सुखं भूयादिति सर्वस्समीहते॥

मूलम्

यदा लोको भिन्नरुचिर्भिन्नसंस्कारसंस्कृतः।विचित्रो लौकिकेऽप्यर्थे किमुवाच्यमलौकिके॥

मूलम्

तस्मान्मोक्षविकल्पोऽयं तत्साधनविकल्पना।तत्तच्छास्त्रविकल्पो वा नाश्चर्यमिह धीमताम्॥