मूलम्
सुखदुःखव्यवस्थानुगुणा शास्त्रसमुत्थितिः।दुःखं मा भूत्सुखं भूयादिति सर्वस्समीहते॥
मूलम्
यदा लोको भिन्नरुचिर्भिन्नसंस्कारसंस्कृतः।विचित्रो लौकिकेऽप्यर्थे किमुवाच्यमलौकिके॥
मूलम्
तस्मान्मोक्षविकल्पोऽयं तत्साधनविकल्पना।तत्तच्छास्त्रविकल्पो वा नाश्चर्यमिह धीमताम्॥