Cols:
A±:
Incl:
Vol
Rate
Pitch
क्रियाविशेष एवायं व्यापारो ज्ञातुरात्मनः।स्पान्दात्मकबहिर्भूतक्रियाक्षणविलक्षणः॥