Cols:
A±:
Incl:
Vol
Rate
Pitch
स व्यधीकरणासिद्धः हेतुः पक्षेतरस्थितः। इत्याहुरपरे सोऽपि संबन्धासिद्धिमान् भवेत्॥