Cols:
A±:
Incl:
Vol
Rate
Pitch
अनुमानाभास एव साध्याभासादिसंभवात्। सोऽपि ग्रह्य इति प्राहुरपरे विबुधोत्तमाः॥