मूलम् प्रतिज्ञा चापदेशश्च तथैव च निदर्शनम्। तथैव चानुसंधानं प्रत्याम्नाय पञ्चमः॥ टीका वैशेषिकभाष्यम्.[ ]