575 प्रशस्तवादः

मूलम्

प्रतिज्ञा चापदेशश्च तथैव च निदर्शनम्। तथैव चानुसंधानं प्रत्याम्नाय पञ्चमः॥

टीका

वैशेषिकभाष्यम्.[ ]