553 वैशेषिकविभागः

मूलम्

अस्येदं कारणं कार्यं संबन्ध्येकार्थयोगिता । विरोधि लैङ्गिकमिति चतुर्धा कणभोजिनाम् ॥

टीका

वैशेषिकभाष्यम्.[ ]