मूलम् अस्येदं कारणं कार्यं संबन्ध्येकार्थयोगिता । विरोधि लैङ्गिकमिति चतुर्धा कणभोजिनाम् ॥ टीका वैशेषिकभाष्यम्.[ ]