मूलम् अथ स्मृतिविचारोऽसौ क्रियते विदुषां मुदे ।स्मृतिरेव हि संस्कारो वासनेत्यपि कीर्त्यते ॥ मूलम् स्मृतिशक्तौ स्थितस्सर्वः प्रपञ्च इति सुस्थितम् ।वासनामात्रनिघ्नं चेज्जगत्स्याच्छून्यलक्षणम् ॥ मूलम् इति हार्दं सौगतानां स्मृत्यप्रामाण्यवादिनाम् ।