467 जडधीवादः

मूलम्

न चोपलभते कश्चिदज्ञातेऽर्थे धियं क्वचित् । ज्ञातेनुमानाज्जानीत इत्याह शबरस्स्वयम् ॥

टीका

शा. भा.[1-1-5]