391 साधारणाकारः

मूलम्

साधारणोऽसावाकारः स्यादर्थज्ञानयोर्यथा ।लाक्षा द्विमणिमध्यस्था तथेत्येके विदुर्बुधाः ॥