388 प्रतिबिम्बाकारः

मूलम्

केचित्वादर्शसंकाशे ज्ञाने नीलादिवस्तुनः ।प्रतिबिम्बं तु संबन्धं विदुस्तद्ग्राह्यलक्षणम् ॥