मूलम् कर्माङ्गपशुहिंसादिः हिंसेत्येव हि कापिलाः। यत्पशुर्मायुमित्यादिमन्त्रलिङ्गेन सा दृढा॥ मूलम् तत्त्याज्यं दोषवदिति चान्ववादिद्यदूत्तमः। यज्ञादानतपःकर्म न त्याज्यमिति चाब्रवीत्॥