Cols:
A±:
Incl:
Vol
Rate
Pitch
आराध्यदेवताप्रीतिरिति वैयासिकं मतम्। स च सर्वेश्वरस्यैव सङ्कल्प इति निर्णयः॥