318 कुमारिलमतम्

मूलम्

कर्मजन्यो हि संस्कारः पुंसो बुद्ध्यादिवद्गुणः। तस्य चाफलसंयोगादवस्थितिरुपेयते॥

मूलम्

स यागदानहोमादिजन्यो धर्मगिरोच्यते। ब्रह्महत्यादिजन्यस्तु सोऽधर्म इति कथ्यते॥

मूलम्

इति कौमारिलाः प्राहुः ते कल्प्यापूर्ववादिनः।