मूलम् चन्द्रिकादिविशेषानुन्मेषेण विततं तु यत्। विरलावस्थितं द्रव्यं मभस्तदिति केचन॥ टीका स. सि.[1-42]